Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śrūyatāmṛṣayaḥ sarve śivajñānaṃ yathā śrutam |
kathayāmi mahāguhyaṃ para muktisvarūpakam || 1 ||
[Analyze grammar]

kanāradakumārāṇāṃ vyāsasya kapilasya ca |
eteṣāṃ ca samāje tairniścitya samudāhṛtam || 2 ||
[Analyze grammar]

iti jñānaṃ sadā jñeyaṃ sarvaṃ śivamayaṃ jagat |
śivaḥ sarvamayo jñeyassarvajñena vipaścitā || 3 ||
[Analyze grammar]

ābrahmatṛṇaparyantaṃ yatkiṃciddṛśyate jagat |
tatsarvaṃ śiva evāsti sa devaḥ śiva ucyate || 4 ||
[Analyze grammar]

yadecchā tasya jāyeta tadā ca kriyate tvidam |
sarvaṃ sa eva jānāti taṃ na jānāti kaścana || 5 ||
[Analyze grammar]

racayitvā svayaṃ tacca praviśya dūrataḥ sthitaḥ |
na tatra ca praviṣṭosau nirliptaścitsvarūpavān || 6 ||
[Analyze grammar]

yathā ca jyotiṣaścaiva jalādau pratibiṃbatā |
vastuto na praveśo vai tathaiva ca śivaḥ svayam || 7 ||
[Analyze grammar]

vastutastu svayaṃ sarvaṃ kramo hi bhāsate śubhaḥ |
ajñānaṃ ca materbhedo nāstyanyacca dvayampunaḥ || 8 ||
[Analyze grammar]

darśaneṣu ca sarveṣu matibhedaḥ pradarśyate |
paraṃ vedāntino nityamadvaitaṃ praticakṣate || 9 ||
[Analyze grammar]

svasyāpyaṃśasya jīvāṃśo hyavidyāmohito vaśaḥ |
anyo'hamiti jānāti tayā mukto bhavecchivaḥ || 10 ||
[Analyze grammar]

sarvaṃ vyāpya śivaḥ sākṣād vyāpakaḥ sarvajantuṣu |
cetanācetaneśopi sarvatra śaṃkarassvayam || 11 ||
[Analyze grammar]

upāyaṃ yaḥ karotyasya darśanārthaṃ vicakṣaṇaḥ |
vedāntamārgamāśritya taddarśanaphalaṃ labhet || 12 ||
[Analyze grammar]

yathāgnirvyāpakaścaiva kāṣṭhekāṣṭhe ca tiṣṭhati |
yo vai maṃthati tatkāṣṭhaṃ sa vai paśyatyasaṃśayam || 13 ||
[Analyze grammar]

bhaktyādisādhanānīha yaḥ karoti vicakṣaṇaḥ |
sa vai paśyatyavaśyaṃ hi taṃ śivaṃ nātra saṃśayaḥ || 14 ||
[Analyze grammar]

śivaḥśivaḥśivaścaiva nānyadastīti kiṃcana |
bhrāntyā nānāsvarūpo hi bhāsate śaṅkarassadā || 15 ||
[Analyze grammar]

yathā samudro mṛccaiva suvarṇamathavā punaḥ |
upādhito hi nānātvaṃ labhate śaṃkarastathā || 16 ||
[Analyze grammar]

kāryakāraṇayorbhedo vastuto na pravartate |
kevalaṃ bhrāntibuddhyaiva tadābhāve sa naśyati || 17 ||
[Analyze grammar]

tadā bījātprarohaśca nānātvaṃ hi prakāśayet |
ante ca bījameva syāttatprarohaśca naśyati || 18 ||
[Analyze grammar]

jñānī ca bījameva syātpraroho vikṛtīrmatā |
tannivṛttau punarjñānī nātra kāryā vicāraṇā || 19 ||
[Analyze grammar]

sarvaṃ śivaḥ śivaṃ sarvaṃ nāsti bhedaśca kaścana |
kathaṃ ca vividhaṃ paśyatyekatvaṃ ca kathaṃ punaḥ || 20 ||
[Analyze grammar]

yathaikaṃ caiva sūryākhyaṃ jyotirnānāvidhaṃ janaiḥ |
jalādau ca viśeṣeṇa dṛśyate tattathaiva saḥ || 21 ||
[Analyze grammar]

sarvatra vyāpakaścaiva sparśatvaṃ na vibadhyate |
tathaiva vyāpako devo badhyate na kvacitsa vai || 22 ||
[Analyze grammar]

sāhaṃkārastathā jīvastanmuktaḥ śaṃkaraḥ svayam |
jīvastucchaḥ karmabhogo nirliptaḥ śaṃkaro mahān || 23 ||
[Analyze grammar]

yathaikaṃ ca suvarṇādi militaṃ rajatādinā || 4 ||
[Analyze grammar]

alpamūlyaṃ prajāyeta tathā jīvo'pyahaṃyutaḥ || 24 ||
[Analyze grammar]

yathaiva hi survaṇādi kṣārādeḥ śodhitaṃ śubham |
pūrvavanmūlyatāṃ yāti tathā jīvo'pi saṃskṛteḥ || 25 ||
[Analyze grammar]

prathamaṃ sadguruṃ prāpya bhaktibhāva samanvitaḥ |
śivabuddhyā karotyuccaiḥ pūjanaṃ smaraṇādikam || 26 ||
[Analyze grammar]

tadbudhyā dehato yāti sarvapāpādiko malaḥ |
tadā'jñānaṃ ca naśyeta jñānavāñjāyate yadā || 27 ||
[Analyze grammar]

tadāhaṃkāranirmukto jīvo nirmalabuddhimān |
śaṅkarasya prasādena prayāti śaṅkaratāmpunaḥ || 28 ||
[Analyze grammar]

yathā''darśasvarūpe ca svīyarūpaṃ pradṛśyate |
tathā sarvatragaṃ śambhu paśyatīti suniścitam || 29 ||
[Analyze grammar]

jīvanmuktasya evāsau dehaḥ śīrṇa śive milet |
prārabdhavaśago dehastadbhinno jñānavān mataḥ || 30 ||
[Analyze grammar]

śubhaṃ labdhvā na hṛṣyeta kupyellabdhvā'śubhaṃ na hi |
dvaṃdveṣu samatā yasya jñānavānucyate hi saḥ || 31 ||
[Analyze grammar]

ātmayogena tattvānāmathavā ca vivekataḥ |
yathā śarīrato yāyāccharīraṃ muktimicchataḥ || 32 ||
[Analyze grammar]

sadāśivo vilīyeta mukto virahameva ca |
jñānamūlantathādhyātmyaṃ tasya bhaktiśśivasya ca || 33 ||
[Analyze grammar]

bhakteśca prema saṃproktaṃ premṇaśca śravaṇantathā |
śravaṇāccāpi satsaṃgassatsaṃgācca gururbudhaḥ || 34 ||
[Analyze grammar]

sampanne ca tathā jñāne mukto bhavati niścitam |
iti cejjñānavānyo vai śaṃbhumeva sadā bhajet || 35 ||
[Analyze grammar]

ananyayā ca bhaktyā vai yuktaḥ śambhuṃ bhajetpunaḥ |
ante ca muktimāyāti nātra kāryā vicāraṇā || 36 ||
[Analyze grammar]

ato'dhiko na devo'sti muktiprāptyai ca śaṃkarāt |
śaraṇaṃ prāpya yaścaiva saṃsārādvinivartate || 37 ||
[Analyze grammar]

iti me vividhaṃ vākyamṛṣīṇāṃ ca samāgataiḥ |
niścitya kathitaṃ viprā dhiyā dhāryaṃ prayatnataḥ || 38 ||
[Analyze grammar]

prathamaṃ viṣṇave dattaṃ śaṃbhunā liṃgasanmukhe |
viṣṇunā brahmaṇe dattaṃ brahmaṇā sanakādiṣu || 39 ||
[Analyze grammar]

nāradāya tataḥ proktaṃ tajjñānaṃ sanakādibhiḥ |
vyāsāya nāradenoktaṃ tena mahyaṃ kṛpālunā || 40 ||
[Analyze grammar]

mayā caiva bhavadbhyaśca bhavadbhirlokahetave |
sthāpanīyaṃ prayatnena śivaprāptikaraṃ ca tat || 41 ||
[Analyze grammar]

iti vaśca samākhyātaṃ yatpṛṣṭo'haṃ munīśvarāḥ |
gopanīyaṃ prayatnena kimanyacchrotumicchatha || 42 ||
[Analyze grammar]

vyāsa uvāca |
etacchutvā tu ṛṣaya ānandaṃ paramaṃ gatāḥ |
harṣagadgadayā vācā natvā te tuṣṭuvurmuhuḥ || 43 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vyāsaśiṣya namaste'stu dhanyastvaṃ śaivasattamaḥ |
śrāvitaṃ naḥ paraṃ vastu śaivaṃ jñānamanuttamam || 44 ||
[Analyze grammar]

asmākaṃ cetaso bhrāntirgatā hi kṛpayā tava |
santuṣṭāśśivasajjñānaṃ prāpya tvatto vimuktidam || 45 ||
[Analyze grammar]

sūta uvāca |
nāstikāya na vaktavyamaśraddhāya śaṭhāya ca |
abhaktāya maheśasya na cāśuśruṣave dvijāḥ || 46 ||
[Analyze grammar]

itihāsapurāṇāni vedācchāstrāṇi cāsakṛt |
vicāryyoddhṛtya tatsāraṃ mahyaṃ vyāsena bhāṣitam || 47 ||
[Analyze grammar]

etacchrutvā hyekavāraṃ bhavetpāpaṃ hi bhasmasāt |
abhakto bhaktimāpnoti bhaktasya bhaktivarddhanam || 48 ||
[Analyze grammar]

punaśśrute ca sadbhaktirmuktissyācca śrute punaḥ |
tasmātpunaḥpunaśśrāvyaṃ bhuktimuktiphalepsubhiḥ || 49 ||
[Analyze grammar]

āvṛttayaḥ paṃca kāryāḥ samuddiśya phalaṃ param |
tatprāpnoti na sandeho vyāsasya vacanaṃ tvidam || 50 ||
[Analyze grammar]

na durlabhaṃ hi tasyaiva yenedaṃ śrutamuttamam |
paṃcakṛtvastadāvṛttyā labhyate śivadarśanam || 51 ||
[Analyze grammar]

purātanāśca rājāno viprā vaiśyāśca sattamāḥ |
idaṃ śrutvā paṃcakṛtvo dhiyā siddhiṃ parāṃ gatāḥ || 52 ||
[Analyze grammar]

śroṣyatyadyāpi yaścedaṃ mānavo bhaktitatparaḥ |
vijñānaṃ śivasaṃjñaṃ vai bhuktiṃ muktiṃ labhecca saḥ || 53 ||
[Analyze grammar]

|| vyāsa uvāca |
iti tadvacanaṃ śrutvā paramānandamāgatāḥ |
samānarcuśca te bhūtaṃ nānāvastubhirādarāta || 54 ||
[Analyze grammar]

namaskāraiḥ stavaiścaiva svastivācanapūrvakam |
āśīrbhirvarddhayāmāsuḥ saṃtuṣṭāśchinnasaṃśayāḥ || 55 ||
[Analyze grammar]

parasparaṃ ca saṃtuṣṭāḥ sūtaste ca subuddhayaḥ |
śaṃbhuṃ devaṃ paraṃ matvā namaṃti sma bhajaṃti ca || 56 ||
[Analyze grammar]

etacchivasuvijñānaṃ śivasyātipriyaṃ mahat |
bhuktimuktipradaṃ divyaṃ śivabhaktivivarddhanam || 57 ||
[Analyze grammar]

iyaṃ hi saṃhitā puṇyā koṭirudrāhvayā parā |
caturthī śiva purāṇasya kathitā me mudāvahā || 58 ||
[Analyze grammar]

etāṃ yaḥ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ |
sa bhuktvehākhilānbhogānaṃte paragatiṃ labhet || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturviṃśatisāhasryāṃ vaiyāsikyāṃ saṃhitāyāṃ tadantargatāyāṃ caturthyāṃ koṭirudrasaṃhitāyāṃ jñānanirūpaṇaṃ nāma tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 43

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: