Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
rāvaṇaḥ rākṣasaśreṣṭho mānī mānaparāyaṇaḥ |
ārarādha haraṃ bhaktyā kailāse parvatottame || 1 ||
[Analyze grammar]

ārādhitaḥ kiyatkālaṃ na prasanno haro yadā |
tadā cānyattapaścakre prāsādārthe śivasya saḥ || 2 ||
[Analyze grammar]

nataścāyaṃ himavatassiddhisthānasya vai gireḥ |
paulastyo rāvaṇaśśrīmāndakṣiṇe vṛkṣakhaṃḍake || 3 ||
[Analyze grammar]

bhūmau gartaṃ vara kṛtvā tatrāgniṃ sthāpya sa dvijāḥ |
tatsannidhau śivaṃ sthāpya havanaṃ sa cakāra ha || 4 ||
[Analyze grammar]

grīṣme paṃcāgnimadhyastho varṣāsu sthaṃḍileśayaḥ |
śīte jalāṃtarastho hi tridhā cakre tapaśca saḥ || 5 ||
[Analyze grammar]

cakāraivaṃ bahutapo na prasannastadāpi hi |
paramātmā maheśāno durārādhyo durātmabhiḥ || 6 ||
[Analyze grammar]

tataśśirāṃsi chittvā ca pūjanaṃ śaṃkarasya vai |
prārabdhaṃ daityapatinā rāvaṇena mahātmanā || 7 ||
[Analyze grammar]

ekaikaṃ ca śiraśchinnaṃ vidhinā śivapūjane |
evaṃ satkramatastena cchinnāni nava vai yadā || 6 ||
[Analyze grammar]

ekasminnavaśiṣṭe tu prasannaśśaṃkarastadā |
āvirbabhūva tatraiva saṃtuṣṭo bhaktavatsalaḥ || 9 ||
[Analyze grammar]

śirāṃsi pūrvavatkṛtvā nīrujāni tathā prabhuḥ |
manorathaṃ dadau tasmādatulaṃ balamuttamam || 10 ||
[Analyze grammar]

prasādaṃ tasya saṃprāpya rāvaṇassa ca rākṣasaḥ |
pratyuvāca śivaṃ śambhuṃ nataskaṃdhaḥ kṛtāṃjaliḥ || 11 ||
[Analyze grammar]

rāvaṇa uvāca |
prasanno bhava deveśa laṃkāṃ ca tvāṃ nayāmyaham |
saphalaṃ kuru me kāmaṃ tvāmahaṃ śaraṇaṃ gataḥ || 12 ||
[Analyze grammar]

sūta uvāca |
ityuktaśca tadā tena śaṃbhurvai rāvaṇena saḥ |
pratyuvāca vicetaskaḥ saṃkaṭaṃ paramaṃ gataḥ || 13 ||
[Analyze grammar]

|| śiva uvāca |
śrūyatāṃ rākṣasaśreṣṭha vaco me sāravattayā |
nīyatāṃ svagṛhe me hi sadbhaktyā liṃgamuttamam || 14 ||
[Analyze grammar]

bhūmau liṃgaṃ yadā tvaṃ ca sthāpayiṣyasi tatra vai |
sthāsyatyatra na saṃdeho yathecchasi tathā kuru || 15 ||
[Analyze grammar]

sūta uvāca |
ityuktaśśaṃbhunā tena rāvaṇo rākṣaseśvaraḥ |
tatheti tatsamādāya jagāma bhavanaṃ nijam || 16 ||
[Analyze grammar]

āsīnmūtrotsargakāmo mārge hi śivamāyayā |
tatstaṃbhituṃ na śaktobhūtpaulastyo rāvaṇaḥ prabhuḥ || 17 ||
[Analyze grammar]

dṛṣṭvaikaṃ tatra vai gopaṃ prārthya liṃgaṃ dadau ca tat |
muhūrtake hyatikrāṃte gopobhūdvikalastadā || 18 ||
[Analyze grammar]

bhūmau saṃsthāpayāmāsa tadbhāreṇātipīḍitaḥ |
tatraiva tatsthitaṃ liṃgaṃ vajasārasamudbhavam |
sarvakāmapradaṃ caiva darśanātpāpahārakam || 19 ||
[Analyze grammar]

vaidyanātheśvaraṃ nāmnā talliṃgamabhavanmune |
prasiddhaṃ triṣu lokeṣu bhuktimuktipradaṃ satām || 20 ||
[Analyze grammar]

jyotirliṃgamidaṃ śreṣṭhaṃ darśanātpūjanādapi |
sarvapāpaharaṃ divyaṃ bhuktivarddhanamuttamam || 21 ||
[Analyze grammar]

tasmiṃliṃge sthite tatra sarvalokahitāya vai |
rāvaṇaḥ svagṛhaṃ gatvā varaṃ prāpya mahottamam |
priyāyai sarvamācakhyau sukhenāti mahāsuraḥ || 22 ||
[Analyze grammar]

tacchrutvā sakalā devāśśakrādyā munayastathā |
parasparaṃ samāmantrya śivāsaktadhiyo'malāḥ || 23 ||
[Analyze grammar]

tasminkāle surāssarve haribrahmādayo mune |
ājagmustatra suprītyā pūjāṃ cakrurviśeṣataḥ || 24 ||
[Analyze grammar]

pratyakṣaṃ taṃ tadā dṛṣṭvā pratiṣṭhāpya ca te surāḥ |
vaidyanātheti saṃprocya natvā nutvā divaṃ yayuḥ || 25 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tasmiṃlliṃge sthite tatra rāvaṇe ca gṛhaṃ gate |
kiṃ ki caritramabhūttāta tatastadvada vistarāt || 26 ||
[Analyze grammar]

sūta uvāca |
rāvaṇopi gṛhaṃ gatvā varaṃ prāpya mahottamam |
priyāyai sarvamācakhyau mumodāti mahāsuraḥ || 27 ||
[Analyze grammar]

tacchrutvā sakalaṃ devāśśakrādyā munayastathā |
parasparaṃ sumūcuste samudvignā munīśvarāḥ || 28 ||
[Analyze grammar]

devādaya ūcuḥ |
rāvaṇoyaṃ durātmā hi devadrohī khalaḥ kudhīḥ |
śivādvaraṃ ca saṃprāpya duḥkhaṃ dāsyati no'pi saḥ || 29 ||
[Analyze grammar]

kiṃ kurmaḥ kva ca gacchāmaḥ kiṃ bhaviṣyati vā punaḥ |
duṣṭaśca dakṣatāṃ prāptaḥ kiṃkiṃ no sādhayiṣyati || 30 ||
[Analyze grammar]

iti duḥkhaṃ samāpannāśśakrādyā munayassurāḥ |
nāradaṃ ca samāhūya papracchurvikalāstadā || 31 ||
[Analyze grammar]

devā ūcuḥ |
sarvaṃ kāryyaṃ samarthosi kartuṃ tvaṃ munisattama |
upāyaṃ kuru devarṣe devānāṃ duḥkhanāśane || 32 ||
[Analyze grammar]

rāvaṇoyaṃ mahāduṣṭaḥ kiṃki naiva kariṣyati |
kva yāsyāmo vayaṃ cātra duṣṭenāpīḍitā vayam || 33 ||
[Analyze grammar]

nārada uvāca |
duḥkhaṃ tyajata bho devā yuktiṃ kṛtvā ca yāmyaham |
devakāryaṃ kariṣyāmi kṛpayā śaṃkarasya vai || 34 ||
[Analyze grammar]

sūta uvāca |
ityuktvā sa tu devarṣiragamadrāvaṇālayam |
satkāraṃ samanuprāpya prītyovācākhilaṃ ca tat || 35 ||
[Analyze grammar]

nārada uvāca |
rākṣasottama dhanyastvaṃ śaivavaryyastapomanāḥ |
tvāṃ dṛṣṭvā ca mano medya prasannamati rāvaṇa || 36 ||
[Analyze grammar]

svavṛttaṃ brūhyaśeṣeṇa śivārādhanasaṃbhavam |
iti pṛṣṭastadā tena rāvaṇo vākyamabravīt || 37 ||
[Analyze grammar]

rāvaṇa uvāca |
gatvā mayā tu kailāse taporthaṃ ca mahāmune |
tatraiva bahukālaṃ vai tapastaptaṃ sudāruṇam || 38 ||
[Analyze grammar]

yadā na śaṃkarastuṣṭastataśca parivartitam |
āgatya vṛkṣakhaṃḍe vai punastaptaṃ mayā mune || 39 ||
[Analyze grammar]

grīṣme paṃcāgnimadhye tu varṣāsu sthaṃḍileśayaḥ |
śīte jalāṃtarastho hi kṛtaṃ caiva tridhā tapaḥ || 40 ||
[Analyze grammar]

evaṃ mayā kṛtaṃ tatra tapotyugraṃ munīśvara |
tathāpi śaṃkaro mahyaṃ na prasanno'bhavanmanāk || 41 ||
[Analyze grammar]

tadā mayā tu kruddhena bhūmau gartaṃ vidhāya ca |
tatrāgniṃ samādhāya pārthivaṃ ca prakalpya ca || 42 ||
[Analyze grammar]

gaṃdhaiśca caṃdanaiścaiva dhūpaiśca vividhaistadā |
naivedyaiḥ pūjitaśśambhurārārtikavidhānataḥ || 43 ||
[Analyze grammar]

praṇipātaiḥ stavaiḥ puṇyaistoṣitaśśaṃkaro mayā |
gītairnṛtyaiśca vādyaiśca mukhāṃgulisamarpaṇaiḥ || 44 ||
[Analyze grammar]

etaiśca vividhaiścānyairupāyairbhūribhirmune |
śāstroktena vidhānena pūjito bhagavān haraḥ || 45 ||
[Analyze grammar]

na tuṣṭaḥ sanmukho jāto yadā ca bhagavānharaḥ |
tadāhaṃ duḥkhitobhūvaṃ tapaso'prāpya satphalam || 46 ||
[Analyze grammar]

dhik śarīraṃ balaṃ caiva dhik tapaḥ karaṇaṃ mama |
ityuktvā tu mayā tatra sthāpitegnau hutaṃ bahu || 47 ||
[Analyze grammar]

punaśceti vicāryaiva tvakṣāmyagnau nijāṃ tanum |
saṃchinnāni śirāṃsyeva tasmin prajvalite śucau || 48 ||
[Analyze grammar]

succhitvaikaikaśastāni kṛtvā śuddhāni sarvaśaḥ |
śaṃkarāyārpitānyeva navasaṃkhyāni vai mayā || 49 ||
[Analyze grammar]

yāvacca daśamaṃ chettuṃ prārabdhamṛṣisattama |
tāvadāvirabhūttatra jyotīrūpo harassvayam || 50 ||
[Analyze grammar]

māmeti vyāharat prītyā drutaṃ vai bhaktavatsalaḥ |
prasannaśca varaṃ brūhi dadāmi manasepsitam || 51 ||
[Analyze grammar]

ityukte ca tadā tena mayā dṛṣṭo maheśvaraḥ |
prāṇatassaṃstutaścaiva karau baddhvā subhaktitaḥ || 52 ||
[Analyze grammar]

tadā vṛtaṃ mayaitacca dehi me hyatulaṃ balam |
yadi prasanno deveśa durllabhaṃ kiṃ bhavenmama || 53 ||
[Analyze grammar]

śivena parituṣṭena sarvaṃ dattaṃ kṛpālunā |
mahyaṃ manobhilaṣitaṃ girā procya tathāstviti || 54 ||
[Analyze grammar]

amoghayā sudṛṣṭyā vai vaidyavadyojitāni me |
śirāṃsi saṃdhayitvā tu dṛṣṭāni paramātmanā || 55 ||
[Analyze grammar]

evaṃkṛte tadā tatra śarīraṃ pūrvavanmama |
jātaṃ tasya prasādācca sarvaṃ prāptaṃ phalaṃ mayā || 56 ||
[Analyze grammar]

tadā ca prārthito me saṃsthitosau vṛṣabhadhvajaḥ |
vaidyanātheśvaro nāmnā prasiddhobhūjjagattraye || 57 ||
[Analyze grammar]

darśanātpūjanājjyotirliṃgarūpo maheśvaraḥ |
bhuktimuktiprado loke sarveṣāṃ hitakārakaḥ || 58 ||
[Analyze grammar]

jyotirliṃgamahaṃ tadvai pūjayitvā viśeṣataḥ |
praṇipatyāgataścātra vijetuṃ bhuvanatrayam || 59 ||
[Analyze grammar]

sūta uvāca |
tadīyaṃ tadvacaḥ śrutvā devarṣirjātasaṃbhramaḥ |
vihasya ca manasyeva rāvaṇaṃ nārado'bravīt || 60 ||
[Analyze grammar]

nārada uvāca |
śrūyatāṃ rākṣasaśreṣṭha kathayāmi hitaṃ tava |
tvayā tadeva karttavyaṃ maduktaṃ nānyathā kvacit || 61 ||
[Analyze grammar]

tvayoktaṃ yacchivenaiva hitaṃ dattaṃ mamādhunā |
tatsarvaṃ ca tvayā satyaṃ na mantavyaṃ kadācana || 62 ||
[Analyze grammar]

ayaṃ vai vikṛtiṃ prāptaḥ kiṃ kiṃ naiva bravīti ca |
satyaṃ naiva bhavettadvai kathaṃ jñeyaṃ priyosti me || 63 ||
[Analyze grammar]

iti gatvā punaḥ kāryyaṃ kuru tvaṃ hyahitāya vai |
kailāsoddharaṇe yatnaḥ kartavyaśca tvayā punaḥ || 64 ||
[Analyze grammar]

yadi caivoddhṛtaścāyaṃ kailāso hi bhaviṣyati |
tadaiva saphalaṃ sarvaṃ bhaviṣyati na saṃśayaḥ || 65 ||
[Analyze grammar]

pūrvavatsthāpayitvā tvaṃ punarāgaccha vai sukham |
niścayaṃ paramaṃ gatvā yathecchasi tathā kuru || 66 ||
[Analyze grammar]

sūta uvāca |
ityuktassa hitaṃ mene rāvaṇo vidhimohita |
satyaṃ matvā munervākyaṃ kailāsamagamattadā || 67 ||
[Analyze grammar]

gatvā tatra samuddhāraṃ cakre tasya giressa ca |
tatrasthaṃ caiva tatsarvaṃ viparyastaṃ parasparam || 68 ||
[Analyze grammar]

girīśopi tadā dṛṣṭvā kiṃ jātamiti sobravīt |
girijā ca tadā śaṃbhuṃ pratyuvāca vihasya tam || 69 ||
[Analyze grammar]

girijovāca |
sacchiśyasya phalaṃ jātaṃ samyagjātaṃ tu śiṣyataḥ |
śāntātmane suvīrāya dattaṃ yadatulaṃ balam || 70 ||
[Analyze grammar]

sūta uvāca |
girijāyāśca sākūtaṃ vacaḥ śrutvā maheśvaraḥ |
kṛtaghnaṃ rāvaṇaṃ matvā śaśāpa baladarpitam || 71 ||
[Analyze grammar]

mahādeva uvāca |
re re rāvaṇa durbhakta mā garvaṃ vaha durmate |
śīghraṃ ca tava hastānāṃ darpaghnaśca bhavediha || 72 ||
[Analyze grammar]

sūta uvāva |
iti tatra ca yajjātaṃ nāradaḥ śrutavāṃstadā |
rāvaṇopi prasannātmā'gātsvadhāma yathāgatam || 73 ||
[Analyze grammar]

niścayaṃ paramaṃ kṛtvā balī balavimohitaḥ |
jagadvaśaṃ hi kṛtavānrāvaṇaḥ paradarpahā || 74 ||
[Analyze grammar]

śivājñayā ca prāptena divyāstreṇa mahaujasā |
rāvaṇasya prati bhaṭo nālaṃ kaścidabhūttadā || 75 ||
[Analyze grammar]

ityetacca samākhyātaṃ vaidyanātheśvarasya ca |
māhātmyaṃ śṛṇvatāṃ pāpaṃ nṛṇāṃ bhavati bhasmasāt || 76 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vaidyanātheśvarajyotirliṃgamāhātmyavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: