Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
gaṃgā ca jalarūpeṇa kuto jātā vada prabho |
tanmāhātmyaṃ viśeṣeṇa kuto jāta vada prabho || 1 ||
[Analyze grammar]

yairviprairgautamāyeva duḥkhaṃ dattaṃ durātmabhiḥ |
teṣāṃ kiṃca tato jātamucyatāṃ vyāsa sadguro || 2 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃprārthitā gaṃgā gautamena tadā svayam |
brahmaṇaśca girerviprā drutaṃ tasmādavātarat || 3 ||
[Analyze grammar]

auduṃbarasya śākhāyāstatpravāho vinissṛtaḥ |
tatra snānaṃ mudā cakre gautamo viśruto muniḥ || 4 ||
[Analyze grammar]

gautamasya ca ye śiṣyā anye caiva maharṣayaḥ |
samāgatāśca te tatra snānaṃ cakrurmudānvitāḥ || 5 ||
[Analyze grammar]

gaṃgādvāraṃ ca tannāma prasiddhamabhavattadā |
sarvapāpaharaṃ ramyaṃ darśanānmunisattamaḥ || 6 ||
[Analyze grammar]

gautamasparddhinaste ca ṛṣayastatra cāgatāḥ |
snānārthaṃ tāṃśca sā dṛṣṭvā hyaṃtardhānaṃ gatā drutam || 7 ||
[Analyze grammar]

māmeti gautamastatra vyājahāra vaco drutam |
muhurmuhuḥ stuvan gaṃgāṃ sāṃjalirnatamastakaḥ || 8 ||
[Analyze grammar]

gautama uvāca |
ime ca śrīmadāṃdhāśca sādhavo vāpyasādhavaḥ |
etatpuṇyaprabhāveṇa darśanaṃ dīyatāṃ tvayā || 9 ||
[Analyze grammar]

sūta uvāca |
tato vāṇī samutpannā gaṃgāyā vyomamaṃḍalāt |
tacchṛṇudhvamṛṣiśreṣṭhā gaṃgāvacanamuttamam || 10 ||
[Analyze grammar]

ete duṣṭatamāścaiva kṛtaghnāḥ svāmidrohiṇaḥ |
jālmāḥ pākhaṃḍinaścaiva draṣṭuṃ varjyāśca sarvadā || 11 ||
[Analyze grammar]

gautama uvāca |
mātaśca śrūyatāmetanmahatā gira eva ca |
tasmāttvayā ca karttavyaṃ satyaṃ ca bhagavadvacaḥ || 12 ||
[Analyze grammar]

apakāriṣu yo loka upakāraṃ karoti vai |
tena pūto bhavāmyatra bhagavadvacanaṃ tvidam || 13 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā munervākyaṃ gautamasya mahātmanaḥ |
punarvāṇī samutpannā gaṃgāyā vyomamaṃḍalāt || 14 ||
[Analyze grammar]

kathyate hi tvayā satyaṃ gautamarṣe śivaṃ vacaḥ |
tathāpi saṃgrahārtha ca prāyaścitaṃ caraṃtu vai || 15 ||
[Analyze grammar]

śatamekottaraṃ cātra kāryyaṃ prakramaṇaṃ gireḥ |
bhavacchāsanatastvetaistvadadhīnairviśeṣataḥ || 16 ||
[Analyze grammar]

tataścaivādhikāraśca jāyate duṣṭakāriṇām |
maddarśane viśeṣeṇa satyamuktaṃ mayā mune || 17 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasyāścakrurvai te tathā'khilāḥ |
saṃprārthya gautamaṃ dīnāḥ kṣaṃtavyo no'parādhakaḥ || 18 ||
[Analyze grammar]

evaṃ kṛte tadā tena gautamena tadājñayā |
kuśāvartaṃ nāma cakre gaṅgādvārādadhogatam || 19 ||
[Analyze grammar]

tataḥ prādurabhūttatra sā tasya prītaye punaḥ |
kuśāvartaṃ ca vikhyātaṃ tīrthamāsīttaduttamam || 20 ||
[Analyze grammar]

tatra snāto naro yastu mokṣāya parikalpate |
tyaktvā sarvānaghānsadyo vijñānaṃ prāpya durlabham || 21 ||
[Analyze grammar]

gautamo ṛṣayaścānye militāśca parasparam |
lajjitāste tadā ye ca kṛtaghnā hyabhavanpurā || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
asmābhiranyathā sūta śrutaṃ tadvarṇayāmahe |
gautamastāndvijān kruddhaśśaśāpeti prabudhyatām || 23 ||
[Analyze grammar]

sūta uvāca |
dvijāstadapi satyaṃ vai kalpabhedasamāśrayāt |
varṇayāmi viśeṣeṇa tāṃ kathāmapi suvratā || 24 ||
[Analyze grammar]

gautamopi ṛṣīndṛṣṭvā tadā durbhikṣapīḍitān |
tapaścakāra sumahadvaruṇasya mahātmanaḥ || 25 ||
[Analyze grammar]

akṣayyaṃ kalpayāmāsa jalaṃ varuṇadāṃ yayā |
tato vrīhīnyavāṃścaiva vāpayāmāsa bhūriśaḥ || 26 ||
[Analyze grammar]

evaṃ paropakārī sa gautamo munisattamāḥ |
āhāraṃ kalpayāmāsa tebhyaḥ svatapaso balāt || 27 ||
[Analyze grammar]

kadācittatstriyo duṣṭā jalārthamapamānitāḥ |
ūcu patibhyastāḥ kruddhā gautamerṣyākaraṃ vacaḥ || 28 ||
[Analyze grammar]

tataste bhinnamatayo gāṃ kṛtvā kṛtrimāṃ dvijāḥ |
taddhānyabhakṣaṇāsaktāṃ cakrustāṃ kuṭilāśayāḥ || 29 ||
[Analyze grammar]

svadhānyabhakṣaṇāsaktāṃ gāṃ dṛṣṭvā gautamastadā |
tṛṇena tāḍayāmāsa śanaistāṃ saṃnivārayan || 30 ||
[Analyze grammar]

tṛṇasaṃsparśamātreṇa sā bhūmau patitā ca gauḥ |
mṛtā hyabhūtkṣaṇaṃ viprā bhāvikarmavaśāttadā || 31 ||
[Analyze grammar]

gaurhatā gautameneti tadā te kuṭilāśayāḥ |
ekatrībhūya tatratyaiḥ sakalā ṛṣayo'vadan || 32 ||
[Analyze grammar]

tatassa gautamo bhīto gaurhateti babhūva ha |
cakāra vismayaṃ nāryahalyāśiṣyaiśśivānugaḥ || 33 ||
[Analyze grammar]

tatassa gautamo jñātvā tāṃ gāṃ krodhasamākulaḥ |
śaśāpa tānṛṣīn sarvān gautamo munisattamaḥ || 34 ||
[Analyze grammar]

gautama uvāca |
yūyaṃ sarve durātmāno duḥkhadā me viśeṣataḥ |
śivabhaktasya satataṃ syurvedavimukhāssadā || 35 ||
[Analyze grammar]

adyaprabhṛti vedokte satkarmaṇi viśeṣataḥ |
mā bhūyādbhavatāṃ śraddhā śaivamārge vimuktide || 36 ||
[Analyze grammar]

adyaprabhṛti durmārge tatra śraddhā bhavettu vaḥ |
mokṣamārgavihīne hi sadā śrutibahirmukhe || 37 ||
[Analyze grammar]

adyaprabhṛti bhālāni mṛlliptāni bhavantu vaḥ |
srasadhvaṃ narake yūyaṃ bhālamṛllepanāddvijāḥ || 38 ||
[Analyze grammar]

bhavaṃto mā bhaviṣyaṃtu śivaika paradaivatāḥ |
anyadevasamatvena jānaṃtu śivamadvayam || 39 ||
[Analyze grammar]

mā bhūyādbhavatāṃ prītiśśivapūjādikarmaṇi |
śivaniṣṭheṣu bhakteṣu śivaparvasu sarvadā || 40 ||
[Analyze grammar]

adya dattā mayā śāpā yāvaṃto duḥkhadāyakāḥ |
tāvaṃtassaṃtu bhavatāṃ saṃtatāvapi sarvadā || 41 ||
[Analyze grammar]

aśaivāssaṃtu bhavatāṃ putrapautrādayo dvijāḥ |
putraissahaiva tiṣṭhaṃtu bhavaṃto narake dhruvam || 42 ||
[Analyze grammar]

tato bhavaṃtu caṇḍālā duḥkhadāridryapīḍitāḥ |
śaṭhā nindākarāssarve taptamudrāṃkitāssadā || 43 ||
[Analyze grammar]

sūta uvāca |
iti śaptvā munīn sarvān gautamassvāśramaṃ yayau |
śivabhaktiṃ cakārāti sa babhūva supāvanaḥ || 44 ||
[Analyze grammar]

tatastaiḥ khinnahṛdayā ṛṣayastekhilā dvijāḥ |
kāṃcyāṃ cakrurnivāsaṃ hi śaivadharmabahiṣkṛtāḥ || 45 ||
[Analyze grammar]

tatputrāścābhavansarve śaivadharmabahiṣkṛtāḥ |
agre tadvadbhaviṣyaṃti kalau bahujanāḥ khalāḥ || 46 ||
[Analyze grammar]

iti proktamaśeṣeṇa tadvṛttaṃ munisattamāḥ |
pūrvavṛttamapi prājñāḥ śrutaṃ sarvaistu cādarāt || 47 ||
[Analyze grammar]

iti vaśca samākhyāto gautamyāśca samudbhavaḥ |
māhātmyamuttamaṃ caiva sarvapāpaharaṃ param || 48 ||
[Analyze grammar]

tryaṃbakasya ca māhātmyaṃ jyotirliṃgasya kīrtitam |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 49 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi vaidyanātheśvarasya hi |
jyotirliṃgasya māhātmyaṃ śrūyatāṃ pāpahārakam || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ tryaṃbakeśvarajyotirliṃga māhātmyavarṇanaṃ nāma saptaviṃśodhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: