Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
evaṃ kṛte tu ṛṣiṇā sastrīkena dvijāśśivaḥ |
āvirbabhūva sa śivaḥ prasannassagaṇastadā || 1 ||
[Analyze grammar]

atha prasannassa śivo varaṃ brūhi mahāmune |
prasanno'haṃ subhaktyā ta ityuvāca kṛpānidhiḥ || 2 ||
[Analyze grammar]

tadā tatsuṃdaraṃ rūpaṃ dṛṣṭvā śaṃbhormahātmanaḥ |
praṇamya śaṃkaraṃ bhaktyā stutiṃ cakre mudānvitaḥ || 3 ||
[Analyze grammar]

stutvā bahu praṇamyeśaṃ baddhāñjalipuṭaḥ sthitaḥ |
niṣpāpaṃ kuru māṃ devābravīditi sa gautamaḥ || 4 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya gautamasya mahātmanaḥ |
suprasannataro bhūtvā śivo vākyamupādade || 5 ||
[Analyze grammar]

śiva uvāca |
dhanyo'si kṛtakṛtyo'si niṣpāpo'si sadā mune |
etairduṣṭaiḥ kila tvaṃ ca cchalito'si khilātmabhiḥ || 6 ||
[Analyze grammar]

tvadīyadarśanāllokā niṣpāpāśca bhavaṃti hi |
kiṃ punastvaṃ sapāpo'si madbhaktiniratassadā || 7 ||
[Analyze grammar]

upadravastvayi mune yaiḥ kṛtastu durātmabhiḥ |
te pāpāśca durācārā hatyāvaṃtasta eva hi || 8 ||
[Analyze grammar]

eteṣāṃ darśanādanye pāpiṣṭhāḥ saṃbhavaṃtu ca |
kṛtaghnāśca tathā jātā naiteṣāṃ niṣkṛtiḥ kvacit || 9 ||
[Analyze grammar]

sūta uvāca |
ityuktvā śaṃkarastasmai teṣāṃ duścaritaṃ tadā |
bahūvāca prabhurviprāḥ satkado'satsu daṃḍadaḥ || 10 ||
[Analyze grammar]

śarvoktamiti sa śrutvā suvismitamanā ṛṣiḥ |
supraṇamya śivaṃ bhaktyā sāṃjaliḥ punarabravīt || 11 ||
[Analyze grammar]

gautama uvāca |
ṛṣibhistairmaheśāna hyupakāraḥ kṛto mahān |
yadyevaṃ na kṛtaṃ taistu darśanaṃ te kuto bhavet || 12 ||
[Analyze grammar]

dhanyāste ṛṣayo yaistu mahyaṃ śubhataraṃ kṛtam |
taddurācaraṇādeva mama svārtho mahānabhūt || 13 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ tadvacaśśrutvā suprasanno maheśvaraḥ |
gautamaṃ pratyuvācāśu kṛpādṛṣṭyā vilokya ca || 14 ||
[Analyze grammar]

śiva uvāca |
ṛṣi dhanyosi vipreṃdra ṛṣe śreṣṭhataro'si vai |
jñātvā māṃ suprasannaṃ hi vṛṇu tvaṃ varamuttamam || 15 ||
[Analyze grammar]

sūta uvāca |
gautamo'pi vicāryaiva loke viśrutamityuta |
anyathā na bhavedeva tasmāduktaṃ samācaret || 16 ||
[Analyze grammar]

niścityaivaṃ muniśreṣṭho gautamaśśivabhaktimān |
sāṃjalirnataśīrṣo hi śaṃkaraṃ vākyamabravīt || 17 ||
[Analyze grammar]

gautama uvāca |
satyaṃ nātha bravīṣi tvaṃ tathāpi paṃcabhiḥ kṛtam |
nānyathā bhavatītyatra yajjātaṃ jāyatāṃ tu tat || 18 ||
[Analyze grammar]

yadi prasanno deveśa gaṃgā ca dīyatāṃ mama |
kuru lokopakāraṃ hi namaste'stu namo'stu te || 19 ||
[Analyze grammar]

sūta uvāca |
ityuktvā vacanaṃ tasya dhṛtvā vai pādapaṃkajam |
namaścakāra deveśaṃ gautamo lokakāmyayā || 20 ||
[Analyze grammar]

tatastu śaṃkaro devaḥ pṛthivyāśca divaśca saḥ |
sāraṃ caiva samuddhṛtya rakṣitaṃ pūrvameva tat || 21 ||
[Analyze grammar]

vivāhe brahmaṇā dattamavaśiṣṭaṃ ca kiṃcana |
tattasmai dattavāñcchaṃbhurmunaye bhaktavatsalaḥ || 22 ||
[Analyze grammar]

gaṃgājalaṃ tadā tatra strīrūpamabhavatparam |
tasyāścaiva ṛṣiśreṣṭhaḥ stutiṃ kṛtvā natiṃ vyadhāt || 23 ||
[Analyze grammar]

gautama uvāca |
dhanyāsi kṛtakṛtyāsi pāvitaṃ bhuvanaṃ tvayā |
māṃ ca pāvaya gaṃge tvaṃ patataṃ niraye dhruvam || 24 ||
[Analyze grammar]

sūta uvāca |
śaṃbhuścāpi tadovāca sarveṣāṃ hitakṛcchṛṇu |
gaṃge gautamamenaṃ tvaṃ pāvayasva madājñayā || 25 ||
[Analyze grammar]

|| sūta uvāca |
iti śrutvā vacastasya śaṃbhośca gautamasya ca |
uvācaiva śivaṃ gaṃgā śivabhaktirhi pāvanī || 26 ||
[Analyze grammar]

gaṃgovāca |
ṛṣiṃ tu pāvayitvāhaṃ parivārayutaṃ prabho |
gamiṣyāmi nijasthānaṃ vacassatyaṃ bravīmi ha || 27 ||
[Analyze grammar]

sūta uvāca |
ityukto gaṃgayā tatra maheśo bhaktavatsalaḥ |
lokopakaraṇārthāya punargagāṃ vaco'bravīt || 28 ||
[Analyze grammar]

śiva uvāca |
tvayā sthātavyamatraiva vrajedyāvatkaliryugaḥ |
vaivasvato manurdevi hyaṣṭāviṃśattamo bhavet || 29 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasya svāminaśśaṃkarasya tat |
pratyuvāca punargaṃgā pāvanī sā saridvarā || 30 ||
[Analyze grammar]

gaṃgovāca |
māhātmyamadhikaṃ cetsyānmama svāminmaheśvara |
sarvebhyaśca tadā sthāsye dharāyāṃ tripurāntakaḥ || 31 ||
[Analyze grammar]

kiṃ cānyacca śṛṇu svāminvapuṣā sundareṇa ha |
tiṣṭha tvaṃ matsamīpe vai sagaṇasāṃbikaḥ prabho || 32 ||
[Analyze grammar]

sūta uvāca |
evaṃ tasyā vacaḥ śrutvā śaṃkaro bhaktavatsalaḥ |
lokopakaraṇārthāya punargaṃgāṃ vacobravīt || 33 ||
[Analyze grammar]

śiva uvāca |
dhanyāsi śrūyatāṃ gaṃge hyahaṃ bhinnastvayā na hi |
tathāpi sthīyate hyatra sthīyatāṃ ca tvayāpi hi || 34 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vacanaṃ śrutvā svāminaḥ parameśituḥ |
prasannamānasā bhūtvā gaṃgā ca pratyapūjayat || 35 ||
[Analyze grammar]

etasminnaṃtare devā ṛṣayaśca purātanāḥ |
sutārthānyapyanekāni kṣetrāṇi vividhāni ca || 36 ||
[Analyze grammar]

āgatya gautamaṃ sarve gaṃgāṃ ca giriśaṃ tathā |
jayajayeti bhāṣaṃtaḥ pūjayāmāsurādarāt || 37 ||
[Analyze grammar]

tataste nirjarā sarve teṣāṃ cakruḥ stutiṃ mudā |
karān baddhvā nataskaṃdhā haribrahmādayastadā || 38 ||
[Analyze grammar]

gaṃgā prasannā tebhyaśca giriśaścocatustadā |
varaṃ brūta suraśreṣṭhā dadvo vaḥ priyakāmyayā || 39 ||
[Analyze grammar]

devā ūcuḥ |
yadi prasanno deveśa prasannā tvaṃ saridvare |
sthātavyamatra kṛpayā naḥ priyārthaṃ tathā nṛṇām || 40 ||
[Analyze grammar]

|| gaṃgovāca |
yūyaṃ sarvapriyārthaṃ ca tiṣṭhathātra na kiṃ punaḥ |
gautamaṃ kṣālayitvāhaṃ gamiṣyāmi yathāgatam || 41 ||
[Analyze grammar]

bhavatsu me viśeṣotra jñeyaścaiva kathaṃ surāḥ |
tatpramāṇaṃ kṛtaṃ cetsyāttadā tiṣṭhāmyasaṃśayam || 42 ||
[Analyze grammar]

|| sarve ūcuḥ |
siṃharāśau yadā syādvai gurussarvasuhṛttamaḥ |
tadā vayaṃ ca sarve tvāgamiṣyāmo na saṃśayaḥ || 43 ||
[Analyze grammar]

ekādaśa ca varṣāṇi lokānāṃ pātakaṃ tviha |
kṣālitaṃ yadbhavedevaṃ malināssmaḥ saridvare || 44 ||
[Analyze grammar]

tasyaiva kṣālanāya tvāyāsyāmassarvathā priye |
tvatsakāśaṃ mahādevi procyate satyamādarāt || 45 ||
[Analyze grammar]

anugrahāya lokānāmasmākaṃ priyakāmyayā |
sthātavyaṃ śaṃkareṇāpi tvayā caiva saridvare || 46 ||
[Analyze grammar]

yāvatsiṃhe guruścaiva sthāsyāmastāvadeva hi |
tvayi snānaṃ trikālaṃ ca śaṃkarasya ca darśanam || 47 ||
[Analyze grammar]

kṛtvā svapāpaṃ nikhilaṃ vimokṣyāmo na saṃśayaḥ |
svadeśāṃśca gamiṣyāmo bhavacchāsanato vayam || 48 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ prārthitastaistu gautamena maharṣiṇā |
sthito'sau śaṃkaraḥ prītyā sthitā sā ca saridvarā || 49 ||
[Analyze grammar]

sā gaṃgā gautamī nāmnā liṃgaṃ tryaṃbakamīritam |
khyātā khyātaṃ babhūvātha mahāpātakanāśanam || 50 ||
[Analyze grammar]

taddinaṃ hi samārabhya siṃhasthe ca bṛhaspatau |
āyāṃti sarvatīrthāni kṣetrāṇi devatāni ca || 51 ||
[Analyze grammar]

sarāṃsi puṣkarādīni gaṃgādyāssaritastathā |
vāsudevādayo devāḥ saṃti vai gotamītaṭe || 52 ||
[Analyze grammar]

yāvattatra sthitānīha tāvatteṣāṃ phalaṃ na hi |
svapradeśe samāyātāstarhyeteṣāṃ phalaṃ bhavet || 53 ||
[Analyze grammar]

jyotirliṃgamidaṃ proktaṃ tryaṃbakaṃ nāma viśrutam |
sthitaṃ taṭe hi gautamyā mahāpātakanāśanam || 54 ||
[Analyze grammar]

yaḥ paśyedbhaktito jyotirliṃgaṃ tryaṃbakanāmakam |
pūjayetpraṇametstutvā sarvapāpaiḥ pramucyate || 55 ||
[Analyze grammar]

jyotirliṃgaṃ tryaṃbakaṃ hi pūjitaṃ gautamena ha |
sarvakāmapradaṃ cātra paratra paramuktidam || 56 ||
[Analyze grammar]

iti vaśca samākhyātaṃ yatpṛṣṭo'haṃ munīśvarāḥ |
kimanyadicchatha śrotuṃ tad brūyāṃ vo na saṃśayaḥ || 57 ||
[Analyze grammar]

iti śrī śivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ |
tryaṃbakeśvaramāhātmyavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 26

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: