Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
kadācidgautamenaiva jalārthaṃ preṣitā nijāḥ |
śiṣyāstatra gatā bhaktyā kamaṃḍalukarā dvijāḥ || 1 ||
[Analyze grammar]

śiṣyāñjalasamīpe tu gatāndṛṣṭvā nyaṣedhayan |
jalārthamagatāṃstatra carṣipatnyopyanekaśaḥ || 2 ||
[Analyze grammar]

ṛṣipatnyo vayaṃ pūrvaṃ grahīṣyāmo vidūrataḥ |
paścāccaiva jalaṃ grāhyamityevaṃ paryabhartsayan || 3 ||
[Analyze grammar]

parāvṛtya tadā taiśca ṛṣipatnyai niveditam |
sā cāpi tānsamādāya samāśvāsya ca taiḥ svayam || 4 ||
[Analyze grammar]

jalaṃ nītvā dadau tasmai gautamāya tapasvinī |
nityaṃ nirvāhayāmāsa jalena ṛṣisattamaḥ || 5 ||
[Analyze grammar]

tāścaivamṛṣipatnyastu kruddhāstāṃ paryabhartsayan |
parāvṛtya gatāssarvāstūṭajānkuṭilāśayāḥ || 6 ||
[Analyze grammar]

svāmyagre viparītaṃ ca tadvṛttaṃ nikhilaṃ tataḥ |
duṣṭāśayābhiḥ strībhiśca tābhirvai viniveditam || 7 ||
[Analyze grammar]

atha tāsāṃ vacaḥ śrutvā bhāvikarmavaśāttadā |
gautamāya ca saṃkuddhāścāsaṃste paramarṣayaḥ || 8 ||
[Analyze grammar]

vighnārthaṃ gautamasyaiva nānāpūjopahārakaiḥ |
gaṇeśaṃ pūjayāmāsussaṃkuddhāste kubuddhayaḥ || 9 ||
[Analyze grammar]

āvirbabhūva ca tadā prasanno hi gaṇeśvaraḥ |
uvāca vacanaṃ tatra bhaktādhīnaḥ phalapradaḥ || 10 ||
[Analyze grammar]

gaṇeśa uvāca |
prasanno'smi varaṃ brūta yūyaṃ kiṃ karavāṇyaham |
tadīyaṃ tadvacaḥ śrutvā ṛṣayaste'buvaṃstadā || 11 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvayā yadi varo deyo gautamassvāśramādbahiḥ |
niṣkāsyaṃ no ṛṣibhiḥ paribhartsya tathā kuru || 12 ||
[Analyze grammar]

sūta uvāca |
sa evaṃ prārthitastaistu vihasya vacanaṃ punaḥ |
provācebhamukhaḥ prītyā bodhayaṃstānsatāṃ gatiḥ || 13 ||
[Analyze grammar]

gaṇeśa uvāca |
śrūyatāmṛṣayassarve yuktaṃ na kriyate'dhunā |
aparādhaṃ vinā tasmai krudhyatāṃ hānireva ca || 14 ||
[Analyze grammar]

upaskṛtaṃ purā yaistu tebhyo duḥkhaṃ hitaṃ na hi |
yadā ca dīyate duḥkhaṃ tadā nāśo bhavediha || 15 ||
[Analyze grammar]

īdṛśaṃ ca tapaḥ kṛtvā sādhyate phalamuttamam |
śubhaṃ phalaṃ svayaṃ hitvā sādhyate nāhitaṃ punaḥ || 16 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vacanaṃ śrutvā tasya te munisattamāḥ |
buddhimohaṃ tadā prāptā idameva vaco'bruvan || 17 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kartavyaṃ hi tvayā svāminnidameva na cānyathā |
ityuktastu tadā devo gaṇeśo vākyamabravīt || 18 ||
[Analyze grammar]

gaṇeśa uvāca |
asādhussādhutāṃ caiva sādhuścāsādhutāṃ tathā |
kadācidapi nāpnoti brahmoktamiti niścitam || 19 ||
[Analyze grammar]

yadā ca bhavatāṃ duḥkhaṃ jātaṃ cānaśanātpurā |
tadā sukhaṃ pradattaṃ vai gautamena maharṣiṇā || 20 ||
[Analyze grammar]

idānīṃ vai bhavadbhiśca tasmai duḥkhaṃ pradīyate |
netadyuktatamaṃ loke sarvathā suvicāryatām || 21 ||
[Analyze grammar]

strībalānmohitā yūyaṃ na me vākyaṃ kariṣyatha |
etaddhitatamaṃ tasya bhaviṣyati na saṃśayaḥ || 22 ||
[Analyze grammar]

punaścāyamṛṣiśreṣṭho dāsyate vassukhaṃ dhruvam |
tāraṇaṃ na ca yuktaṃ syādvaramanyaṃ vṛṇīta vai || 23 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vacanaṃ tena gaṇeśena mahātmanā |
yadyapyuktamṛṣibhyaśca tadapyete na menire || 24 ||
[Analyze grammar]

bhaktādhīnatayā sotha śivaputrobravīttadā |
udāsīnena manasā tānṛṣīnduṣṭaśemuṣīn || 25 ||
[Analyze grammar]

gaṇeśa uvāca |
bhavadbhiḥ prārthyate yacca kariṣye'haṃ tathā khalu |
paścādbhāvi bhavedeva ityuktvāṃtardadhe punaḥ || 26 ||
[Analyze grammar]

gautamassa na jānāti munīnāṃ vai durāśayam |
ānandamanasā nityaṃ patnyā karma cakāra tat || 27 ||
[Analyze grammar]

tadantare ca yajjātaṃ caritaṃ varayogataḥ |
tadduṣṭarṣiprabhāvāttu śrūyatāṃ tanmunīśvarāḥ || 28 ||
[Analyze grammar]

gautamasya ca kedāre tatrāsanvrīhayo yavāḥ |
gaṇeśastatra gaurbhūtvā jagāma kila durbalā || 29 ||
[Analyze grammar]

kaṃpamānā ca sā gatvā tatra tadvarayogataḥ |
vrīhīnsaṃbhakṣayāmāsa yavāṃśca munisattamāḥ || 30 ||
[Analyze grammar]

etasminnantare daivādgautamastatra cāgataḥ |
sa dayālustṛṇastaṃmbairvārayāmāsa tāṃ tadā || 31 ||
[Analyze grammar]

tṛṇastaṃbena sā spṛṣṭā papāta pṛthivītale |
mṛtā ca tatkṣaṇādeva tadṛṣeḥ paśyatastadā || 32 ||
[Analyze grammar]

ṛṣayaśchannarūpāste ṛṣipatnyastathāśubhāḥ |
ūcustatra tadā sarve kiṃ kṛtaṃ gautamena ca || 33 ||
[Analyze grammar]

gautamo'pi tathāhalyāmāhūyāsītsuvismitaḥ |
uvāca duḥkhato viprā dūyamānena cetasā || 34 ||
[Analyze grammar]

gautama uvāca |
kiṃ jātaṃ ca kathaṃ devi kupitaḥ parameśvaraḥ |
kiṃ kartavyaṃ kva gantavyaṃ hatyā ca samupasthitā || 35 ||
[Analyze grammar]

sūta uvāca ||etasminnantare vipro gautamaṃ paryabhartsayan |
viprapatnyastathā'halyāṃ durvacobhirvyathāṃ daduḥ || 36 ||
[Analyze grammar]

durbuddhayaśca tacchiṣyāssutāsteṣāṃ tathaiva ca |
gautama paribhartsyaiva pratyūcurdhigvaco muhuḥ || 37 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mukhaṃ na darśanīyaṃ te gamyatāṃ gamyatāmiti |
dṛṣṭvā goghnamukhaṃ sadyassacailaṃ snānamācaret || 38 ||
[Analyze grammar]

yāvadāśramamadhye tvaṃ tāvadeva havirbhujaḥ |
pitaraśca na gṛhṇaṃti hyasmaddattaṃ hi kiñcana || 39 ||
[Analyze grammar]

tasmādgacchānyatastvaṃ ca parivārasamanvitaḥ |
vilambaṃ kuru naiva tvaṃ dhenuhanpāpakāraka || 40 ||
[Analyze grammar]

sūta uvāca |
ityuktvā te ca taṃ sarve pāṣāṇaissamatāḍayan |
vyathāṃ daduratīvāsmai tvahalyāṃ ca duruktibhiḥ || 41 ||
[Analyze grammar]

tāḍito bhartsito duṣṭairgautamo giramabravīt |
ito gacchāmi munayo hyanyatra nivasāmyaham || 42 ||
[Analyze grammar]

ityuktvā gautamastasmātsthānācca nirgatastadā |
gatvā krośaṃ tadā cakre hyāśramaṃ tadanujñayā || 43 ||
[Analyze grammar]

yāvaccaivābhiśāpo vai tāvatkāryyaṃ na kiṃcana |
na karmaṇyadhikāro'sti daive pitrye'tha vaidike || 44 ||
[Analyze grammar]

māsārdhaṃ ca tato nītvā munīnsaṃprārthayattadā |
gautamo munivaryyassa tena duḥkhena dukhitaḥ || 45 ||
[Analyze grammar]

gautama uvāca |
anukaṃpyo bhavadbhiśca kathyatāṃ kriyate mayā |
yathā madīyaṃ pāpaṃ ca gacchatviti nivedyatām || 46 ||
[Analyze grammar]

sūta uvāca |
ityuktāste tadā viprā nocuścaiva parasparam |
atyaṃtaṃ sevayā pṛṣṭā militā hyekatassthitāḥ || 47 ||
[Analyze grammar]

gautamo dūrataḥ sthitvā natvā tānṛṣisattamān |
papraccha vinayāviṣṭaḥ kiṃ kāryaṃ hi mayādhunā || 48 ||
[Analyze grammar]

ityukte muninā tena gautamena mahātmanā |
militāssakalāste vai munayo vākyamabruvan || 49 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
niṣkṛtiṃ hi vinā śuddhirjāyate na kadācana |
tasmāttvaṃ dehaśuddhyarthaṃ prāyaścittaṃ samācara || 50 ||
[Analyze grammar]

trivāraṃ pṛthivīṃ sarvāṃ krama pāpaṃ prakāśayan |
punarāgatya cātraiva cara māsavrataṃ tathā || 51 ||
[Analyze grammar]

śatamekottaraṃ caiva brahmaṇo'sya girestathā |
prakramaṇaṃ vidhāyaivaṃ śuddhiste ca bhaviṣyati || 52 ||
[Analyze grammar]

athavā tvaṃ samānīya gaṃgāsnānaṃ samācara |
pārthivānāṃ tathā koṭiṃ kṛtvā devaṃ niṣevaya || 53 ||
[Analyze grammar]

gaṃgāyāṃ ca tataḥ snātvā punaścaiva bhaviṣyati |
purā daśa tathā caikaṃ girestvaṃ kramaṇaṃ kuru || 54 ||
[Analyze grammar]

śata kuṃbhaistathā snātvā pārthivaṃ niṣkṛtirbhavet |
iti tairṣibhiḥ proktastathetyomiti tadvacaḥ || 55 ||
[Analyze grammar]

pārthivānāṃ tathā pūjāṃ gireḥ prakramaṇaṃ tathā |
kariṣyāmi muniśreṣṭhā ājñayā śrīmatāmiha || 56 ||
[Analyze grammar]

ityuktvā sarṣivaryaśca kṛtvā prakramaṇaṃ gireḥ |
pūjayāmāsa nirmāya pārthivānmunisattamaḥ || 57 ||
[Analyze grammar]

ahalyā ca tatassādhvī tacca sarvaṃ cakāra sā |
śiṣyāśca pratiśiṣyāśca cakrussevāṃ tayostadā || 58 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ gautamavyavasthāvarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: