Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathāṃ pāpapraṇāśinīm |
kathayāmi yathā vyāsātsadgurośca śrutā mayā || 1 ||
[Analyze grammar]

purā ṛṣivaraścāsīdgautamo nāma viśrutaḥ |
ahalyā nāma tasyāsītpatnī paramadhārmikī || 2 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi hi yo girirbrahmeti saṃjñakaḥ |
tatra tena tapastaptaṃ varṣāṇāma yutaṃ tathā || 3 ||
[Analyze grammar]

kadācicca hyanāvṛṣṭirabhavattatra suvratāḥ |
varṣāṇāṃ ca śataṃ raudrī lokā duḥkhamupāgatāḥ || 4 ||
[Analyze grammar]

ārdraṃ ca pallavaṃ na sma dṛśyate pṛthivītale |
kuto jalaṃ vidṛśyeta jīvānāṃ prāṇadhārakam || 5 ||
[Analyze grammar]

tadā te munayaścaiva manuṣyāḥ paśavastathā |
pakṣiṇaśca mṛgāstatra gatāścaiva diśo daśa || 6 ||
[Analyze grammar]

tāṃ dṛṣṭvā carṣayo viprāḥ prāṇāyāmaparāyaṇāḥ |
dhyānena ca tadā kecitkālaṃ ninyussudāruṇam || 7 ||
[Analyze grammar]

gautamo'pi svayaṃ tatra varuṇārthe tapaśśubham |
cakāra caiva ṣaṇmāsaṃ prāṇāyāmaparāyaṇaḥ || 6 ||
[Analyze grammar]

tataśca varuṇastasmai varaṃ dātuṃ samāgatāḥ |
prasanno'smi varaṃ brūhi dadāmi ca vaco'bravīt || 9 ||
[Analyze grammar]

tataśca gautamastaṃ vai vṛṣṭiṃ ca prārthayattadā |
tatassa varuṇastaṃ vai pratyuvāca muniṃ dvijāḥ || 10 ||
[Analyze grammar]

varuṇa uvāca |
devājñāṃ ca samullaṃghya kathaṃ kuryāmahaṃ ca tām |
anyatprārthaya sujño'si yadahaṃ karavāṇi te || 11 ||
[Analyze grammar]

sūta uvāca |
ityetadvacanaṃ tasya varuṇasya mahātmanaḥ |
paropakārī tacchutvā gotamo vākyamabravīta || 12 ||
[Analyze grammar]

gautama uvāca |
yadi prasanno deveśa yadi deyo varo mama |
yadahaṃ prārthayāmyadya kartavyaṃ hi tvayā tathā || 13 ||
[Analyze grammar]

yatastvaṃ jalarāśīśastasmāddeyaṃ jalaṃ mama |
akṣayaṃ sarvadeveśa divyaṃ nityaphalapradam || 14 ||
[Analyze grammar]

sūta uvāca |
iti saṃprārthitastena varuṇo gautamena vai |
uvāca vacanaṃ tasmai gartaśca kriyatāṃ tvayā || 15 ||
[Analyze grammar]

ityukte ca kṛtastena gartto hastapramāṇataḥ |
jalena pūritastena divyena varuṇena saḥ || 16 ||
[Analyze grammar]

athovāca muniṃ devo varuṇo hi jalādhipaḥ |
gautamaṃ muniśārdūlaṃ paropakṛtiśālinam || 17 ||
[Analyze grammar]

varuṇa uvāca |
akṣayyaṃ ca jalaṃ te'stu tīrthabhūtaṃ mahāmune |
tava nāmnā ca vikhyātaṃ kṣitāvetadbhaviṣyati || 18 ||
[Analyze grammar]

atra dattaṃ hutaṃ taptaṃ surāṇāṃ yajanaṃ kṛtam |
pitṝṇāṃ ca kṛtaṃ śrāddhaṃ sarvamevākṣayaṃ bhavet || 19 ||
[Analyze grammar]

sūta uvāca |
ityuktāṃtarddadhe devasstutastena maharṣiṇā |
gautamo'pi sukhaṃ prāpa kṛtvānyopakṛtiṃ muniḥ || 20 ||
[Analyze grammar]

maddatto hyāśrayaḥ puṃsāṃ mahattvāyopajāyate |
mahāṃtastatsvarūpaṃ ca paśyaṃti netare'śubhāḥ || 21 ||
[Analyze grammar]

yādṛṅnaraṃ ca seveta tādṛśaṃ phalamaśnute |
mahatassevayocca tvaṃ kṣudrasya kṣudratāṃ tathā || 22 ||
[Analyze grammar]

siṃhasya maṃdire sevā muktāphalakarī matā |
śṛgālamaṃdire sevā tvasthilābhakarī smṛtā || 23 ||
[Analyze grammar]

uttamānāṃ svabhāvoyaṃ paraduḥkhāsahiṣṇutā |
svayaṃ dukhaṃ ca saṃprāptaṃ manyatenyasya vāryate || 24 ||
[Analyze grammar]

vṛkṣāśca hāṭakaṃ caiva caṃdanaṃ cekṣukastathā |
ete bhuvi parārthe ca dakṣā evaṃ na kecana || 25 ||
[Analyze grammar]

dayāluramadasparśa upakārī jitendriyaḥ |
etaiśca puṇyastambhaistu caturbhirdhāryyate mahī || 26 ||
[Analyze grammar]

tataśca gautamastatra jalaṃ prāpya sudurlabham |
nityanaimittikaṃ karma cakāra vidhivattadā || 27 ||
[Analyze grammar]

tato vrīhīnyavāṃścaiva nīvārānapyanekadhā |
vāpayāmāsa tatraiva havanārthaṃ munīśvaraḥ || 28 ||
[Analyze grammar]

dhānyāni vividhānīha vṛkṣāśca vividhāstathā |
puṣpāṇi ca phalānyeva hyāsaṃstatrāyanekaśaḥ || 29 ||
[Analyze grammar]

tacchutvā ṛṣayaścānye tatrāyā tāssahasraśaḥ |
paśavaḥ pakṣiṇaścānye jīvāśca bahavo'gaman || 30 ||
[Analyze grammar]

tadvanaṃ sundaraṃ hyāsītpṛthivyāṃ maṃḍale param |
tadakṣayakarāyogādanāvṛṣṭirna duḥkhadā || 31 ||
[Analyze grammar]

ṛṣayo'pi vane tatra śubhakarmaparāyaṇāḥ |
vāsaṃ cakruraneke ca śiṣyabhāryyāsutānvitāḥ || 32 ||
[Analyze grammar]

dhānyā ni vāpayāmāsuḥ kālakramaṇahetave |
ānaṃdastadvane hyāsītprabhāvādgautamasya ca || 33 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃ hitāyāṃ tryaṃbakeśvaramāhātmye gautamaprabhāvavarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: