Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
evaṃ vārāṇasī puṇyā yadi sūta mahāpurī |
tatprabhāvaṃ vadāsmākamavimuktasya ca prabho || 1 ||
[Analyze grammar]

sūta uvāca |
vakṣye saṃkṣepatassamyagvārāṇasyāssuśobhanam |
viśveśvarasya māhātmyaṃ śrūyatāṃ ca munīśvarāḥ || 2 ||
[Analyze grammar]

kadācitpārvatī devī śaṅkaraṃ parayā mudā |
lokakāmanayāpṛcchanmāhātmyamavimuktayoḥ || 3 ||
[Analyze grammar]

pārvatyuvāca |
asya kṣetrasya māhātmyaṃ vaktumarhasya śeṣataḥ |
mamopari kṛpāṃ kṛtvā lokānāṃ hitakāmyayā || 4 ||
[Analyze grammar]

sūta uvāca |
devyāstadvacanaṃ śrutvā devadevo jagatprabhuḥ |
pratyuvāca bhavānīṃ tāṃ jīvānāṃ priyahetave || 5 ||
[Analyze grammar]

parameśvara uvāca |
sādhu pṛṣṭaṃ tvayā bhadre lokānāṃ sukhadaṃ śubham |
kathayāmi yathārthaṃ vai mahā tmyamavimuktayoḥ || 6 ||
[Analyze grammar]

idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama |
sarveṣāmeva jaṃtūnāṃ heturmokṣasya sarvathā || 7 ||
[Analyze grammar]

asminsiddhāssadā kṣetre madīyaṃ vratamāśritāḥ |
nānāliṃgadharā nityaṃ mama lokābhikāṃkṣiṇaḥ || 8 ||
[Analyze grammar]

abhyasyaṃti mahāyogaṃ jitātmāno jitendriyāḥ |
paraṃ pāśupataṃ śrautaṃ bhuktimuktiphalapradam || 9 ||
[Analyze grammar]

rocate me sadā vāso vārāṇasyāṃ maheśvari |
hetunā yena sarvāṇi vihāya śṛṇu taddhruvam || 10 ||
[Analyze grammar]

yo me bhaktaśca vijñānī tāvubhau muktibhāginau |
tīrthāpekṣā ca na tayorvihitā vihite samau || 11 ||
[Analyze grammar]

jīvanmuktau tu tau jñeyau yatrakutrāpi vai mṛtau |
prāpnuto mokṣamāśveva mayoktaṃ niścitaṃ vacaḥ || 12 ||
[Analyze grammar]

atra tīrthe viśeṣostyavimuktākhye parottame |
śrūyatāṃ tattvayā devi paraśakte sucittayā || 13 ||
[Analyze grammar]

sarve varṇā āśramāśca bālayauvanavārddhakāḥ |
asyāṃ puryāṃ mṛtāścettsyurmuktā eva na saṃśayaḥ || 14 ||
[Analyze grammar]

aśuciśca śucirvāpi kanyā pariṇatā tathā |
vidhavā vātha vā vaṃdhyā rajodoṣayutāpi vā || 15 ||
[Analyze grammar]

prasūtā saṃskṛtā kāpi yādṛśī tādṛśī dvijāḥ |
atra kṣetre mṛtā cetsyānmokṣabhāṅ nātra saṃśayaḥ || 16 ||
[Analyze grammar]

svedajaścāṃḍajo vāpi dyudbhijjo'tha jarāyujaḥ |
mṛto mokṣamavāpnoti yathātra na tathā kvacit || 17 ||
[Analyze grammar]

jñānāpekṣā na cātraiva bhattayapekṣā na vai punaḥ |
karmāpekṣā na devyatra dānāpekṣā na caiva hi || 18 ||
[Analyze grammar]

saṃskṛtyapekṣā naivātra dhyānāpekṣā na karhicit |
nāmāpekṣārcanāpekṣā sujātīnāṃ tathātra na || 19 ||
[Analyze grammar]

mama kṣetre mokṣade hi yo vā vasati mānavaḥ |
 yathā tathā mṛtaḥ syāccenmokṣamāpnoti niścitam || 20 ||
[Analyze grammar]

etanmama puraṃ divyaṃ guhyādguhyataraṃ priye |
brahmādayo'pi jānaṃti māhātmyaṃ nāsya pārvati || 21 ||
[Analyze grammar]

mahatkṣetramidaṃ tasmādavimuktamiti smṛtam |
sarvebhyo naimiṣādibhyaḥ paraṃ mokṣapradaṃ mṛte || 22 ||
[Analyze grammar]

dharmasyopaniṣatsatyaṃ mokṣasyopaniṣatsamam |
kṣetratīrthopaniṣadamavimuktaṃ vidurbudhāḥ || 23 ||
[Analyze grammar]

kāmaṃ bhuṃjansvapankrīḍankurvanhi vividhāḥ kriyāḥ |
avimukte tyajanprāṇāñjaṃturmokṣāya kalpate || 24 ||
[Analyze grammar]

kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām |
na ca kratusahasratvaṃ svarge kāśīṃ purīṃ vinā || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena sevyate kāśikā purī |
avyaktaliṃgaṃ munibhirdhyāyate ca sadāśivaḥ || 26 ||
[Analyze grammar]

yadyatphalaṃ samuddiśya tapantyatra naraḥ priye |
tebhyaścāhaṃ praya cchāmi samyaktattatphalaṃ dhuvam || 27 ||
[Analyze grammar]

sāyujyamātmanaḥ paścādīpsitaṃ sthānameva ca |
na kutaścitkarmabaṃdhastyajatāmatra vai tanum || 28 ||
[Analyze grammar]

brahmā devarṣibhissārddhaṃ viṣṇurvāpi divākaraḥ |
upāsate mahātmānassarve māmiha cāpare || 29 ||
[Analyze grammar]

viṣayāsaktacitto'pi tyakta dharmarucirnaraḥ |
iha kṣetre mṛto yo vai saṃsāraṃ na punarviśet || 30 ||
[Analyze grammar]

kiṃ punarnirmamā dhīrāsattvasthā daṃbhavarjitāḥ |
kṛtinaśca nirāraṃbhāssarve te mayi bhāvitāḥ || 31 ||
[Analyze grammar]

janmāṃtarasahasreṣu janma yogī samāpnuyāt |
tadihaiva paraṃ mokṣaṃ maraṇādadhigacchati || 32 ||
[Analyze grammar]

atra liṃgānyanekāni bhaktaissaṃsthāpitāni hi |
sarvakāmapradānīha mokṣadāni ca pārvati || 33 ||
[Analyze grammar]

paṃcakrośaṃ caturdikṣu kṣetrametatprakīrtitam |
samaṃtācca tathā jaṃtormṛtikāle'mṛtapradam || 34 ||
[Analyze grammar]

apāpaśca mṛto yo vai sadyo mokṣaṃ samaśnute |
sapāpaśca mṛtau yassyātkāyavyūhānsamaśnute || 35 ||
[Analyze grammar]

yātanāṃ sonubhūyaiva paścānmokṣamavāpnuyāt |
pātakaṃ yo'vimuktākhye kṣetre'sminkurute dhruvam || 36 ||
[Analyze grammar]

bhairavīṃ yātanāṃ prāpya varṣāṇāmayute punaḥ |
tato mokṣamavāpnoti bhuktvā pāpaṃ ca sundari || 37 ||
[Analyze grammar]

iti te ca samākhyātā pāpācāre ca yā gatiḥ |
evaṃ jñātvā narassamyaksevayedavimuktakam || 38 ||
[Analyze grammar]

kṛtakarmakṣayo nāsti kalpakoṭiśatairapi |
avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham || 39 ||
[Analyze grammar]

kevalaṃ cāśubhaṃ karma narakāya bhavediha |
śubhaṃ svargāya jāyeta dvābhyāṃ mānuṣyamīritam || 40 ||
[Analyze grammar]

janma samyagasamyak ca nyūnādhikye bhavediha |
ubhayośca kṣayo muktirbhavetsatyaṃ hi pārvati || 41 ||
[Analyze grammar]

karma ca trividhaṃ proktaṃ karmakāṇḍe maheśvari |
saṃcitaṃ kriyamāṇaṃ ca prārabdhaṃ ceti baṃdhakṛt || 42 ||
[Analyze grammar]

pūrvajanmasamudbhūtaṃ saṃcitaṃ samudāhṛtam |
bhujyate ca śarīreṇa prārabdhaṃ parikīrtitam || 43 ||
[Analyze grammar]

janmanā yacca kriyate karma sāṃpratam |
śubhāśubhaṃ ca deveśi kriyamāṇaṃ vidurbudhāḥ || 44 ||
[Analyze grammar]

prārabdhakarmaṇo bhogātkṣayaścaiva cānyathā |
upāyena dvayornāśaḥ karmaṇoḥ pūjanādinā || 45 ||
[Analyze grammar]

sarveṣāṃ karmaṇāṃ nāśo nāsti kāśīṃ purīṃ vinā |
sarvaṃ ca sulabhaṃ tīrthaṃ durllabhā kāśikā purī || 46 ||
[Analyze grammar]

pūrvajanmakṛtaṃ cedvai kāśīdarśanamādarāt |
tadā kāśīṃ ca saṃprāpya labhenmṛtyuṃ na cānyathā || 47 ||
[Analyze grammar]

kāśīṃ prāpya naro yastu gaṃgāyāṃ snānamācaret |
tadā ca kriyamāṇasya saṃcitasyāpi saṃkṣayaḥ || 48 ||
[Analyze grammar]

prārabdhaṃ na vinā bhogo naśya tīti suniścitam |
mṛtiśca tasya saṃjātā tadā tasya kṣayo bhavet || 49 ||
[Analyze grammar]

pūrvaṃ caiva kṛtā kāśī paścātpāpaṃ samācaret |
tadbījena balavatā nīyate kāśikā punaḥ || 50 ||
[Analyze grammar]

tadā sarvāṇi pāpāni bhasmasācca bhavaṃti hi |
tasmātkāśīṃ narassevetkarmanirmūlanīṃ dhruvam || 51 ||
[Analyze grammar]

eko'pi brāhmaṇo yena kāśyāṃ saṃvāsitaḥ priye |
kāśīvāsamavāpyaiva tato muktiṃ sa viṃdati || 52 ||
[Analyze grammar]

kāśyāṃ yo vai mṛtaścaiva tasya janma punarnahi |
samuddiśya prayāge ca mṛtasya kāmanāphale || 53 ||
[Analyze grammar]

saṃyogaśca tayoścetsyātkāśījanyaphalaṃ vṛthā |
yadi na syāttayoryogastīrtharājaphalaṃ vṛthā || 54 ||
[Analyze grammar]

tasmānmacchāsanādviṣṇussṛṣṭiṃ sākṣāddhi nūtanām |
vidhāya manasoddiṣṭāṃ tatsiddhiṃ yacchati dhruvam || 55 ||
[Analyze grammar]

sūta uvāca |
ityādi bahumāhātmyaṃ kāśyāṃ vai munisattamāḥ |
tathā viśveśvarasyāpi bhuktimuktipradaṃ satām || 56 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi māhātmyaṃ tryaṃbakasya ca |
yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt || 57 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kāśīviśveśvarajyotirliṅgamāhātmyavarṇanaṃnāmatrayoviṃśodhyāya || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: