Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
ataḥparaṃ pravakṣyāmi śrūyatāmṛṣisattamāḥ |
viśveśvarasya māhātmyaṃ mahāpātakanāśanam || 1 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatyāṃ vastumātrakam |
cidānanda svarūpaṃ ca nirvikāraṃ sanātanam || 2 ||
[Analyze grammar]

tasyaiva kaivalyaraterdvitīyecchā tatobhavat |
sa eva saguṇo jātaśśiva ityabhidhīyate || 3 ||
[Analyze grammar]

sa eva hi dvidhā jātaḥ puṃstrīrūpaprabhedataḥ |
yaḥ pumānsa śivaḥ khyātaḥ strīśaktissā hi kathyate || 4 ||
[Analyze grammar]

cidānandesvarūpābhyāṃ puruṣāvapi nirmitau || 5 ||
[Analyze grammar]

adṛṣṭābhyāṃ tadā tābhyāṃ svabhāvānmunisattamāḥ |
tāvadṛṣṭvā tadā tau ca svamātṛpitarau dvijāḥ || 6 ||
[Analyze grammar]

mahāsaṃśayamāpannau prakṛtiḥ puruṣaśca tau |
tadā vāṇī samutpannā nirguṇātparamātmanaḥ |
tapaścaiva prakartavyaṃ tatassṛṣṭiranuttamā || 7 ||
[Analyze grammar]

prakṛtipuruṣābūcatuḥ |
tapasastu sthalaṃnāsti kutrāvābhyāṃ prabho'dhunā |
sthitvā tapaḥ prakartavyaṃ tava śāsanataśśiva || 8 ||
[Analyze grammar]

tataśca tejasassāraṃ paṃcakrośātmakaṃ śubham |
sarvopakaraṇairyuktaṃ suṃdaraṃ nagaraṃ tathā || 9 ||
[Analyze grammar]

nirmāya preṣitaṃ tatsvaṃ nirguṇena śivena ca |
aṃtarikṣe sthitaṃ tacca puruṣasya samīpataḥ || 10 ||
[Analyze grammar]

tadadhiṣṭhāya hariṇā sṛṣṭikāmanayā tataḥ |
bahukālaṃ tapastaptaṃ taddhyānamavalaṃbya ca || 11 ||
[Analyze grammar]

śrameṇa jaladhāraśca vividhāścābhavaṃstadā |
tābhirvyāptaṃ ca tacchūnyaṃ nānyatkiṃcidadṛśyata || 12 ||
[Analyze grammar]

tataśca viṣṇunā dṛṣṭaṃ kimetaddṛśyate'dbhutam |
ityāścaryaṃ tadā dṛṣṭvā śirasaḥ kampanaṃ kṛtam || 13 ||
[Analyze grammar]

tataśca patitaḥ karṇānmaṇiśca purataḥ prabho |
tadbabhūva mahattīrthaṃ nāmato maṇikarṇikā || 14 ||
[Analyze grammar]

jalaughe plāvyamānā sā paṃcakrośī yadābhavata |
nirguṇena śivenāśu triśūlena dhṛtā tadā || 15 ||
[Analyze grammar]

viṣṇustatraiva suṣvāpa prakṛtyā svastriyā saha |
tannābhikamalājjāto brahmā śaṃkaraśāsanāt || 16 ||
[Analyze grammar]

śivājñāṃ sa samāsādya sṛṣṭicakre'dbhutā tadā |
caturddaśamitā lokā brahmāṃḍe yatra nirmitāḥ || 17 ||
[Analyze grammar]

yojanānāṃ ca paṃcāśatkoṭisaṃkhyāpramāṇataḥ |
brahmāṃḍasyaiva vistāro munibhiḥ parikīrtitaḥ || 18 ||
[Analyze grammar]

brahmāṃḍe karmaṇā baddhā prāṇino māṃ kathaṃ punaḥ |
prāpsyaṃtīti vicintyaitatpaṃcakrośī vimocitā || 19 ||
[Analyze grammar]

iyaṃ ca śubhadā loke karma nāśakarī matā |
mokṣaprakāśikā kāśī jñānadā mama supriyā || 20 ||
[Analyze grammar]

avimuktaṃ svayaṃ liṃgaṃ sthāpitaṃ paramātmanā |
na kadācittvayā tyājyamidaṃ kṣetraṃ mamāṃśaka || 21 ||
[Analyze grammar]

ityuktvā ca triśūlātsvādavatāryya harassvayam |
mocayāmāsa bhuvane martyaloke hi kāśikām || 22 ||
[Analyze grammar]

brahmaṇaśca dine sā hi na vinaśyati niścitam |
tadā śivastriśūlena dadhāti munayaśca tām || 23 ||
[Analyze grammar]

punaśca brahmaṇā sṛṣṭau kṛtāyāṃ sthāpyate dvijāḥ |
karmaṇā karṣaṇāccaiva kāśīti paripaṭhyate || 24 ||
[Analyze grammar]

avimukteśvaraṃ liṃgaṃ kāśyāṃ tiṣṭhati sarvadā |
muktidātṛ ca lokānāṃ mahāpātakināmapi || 25 ||
[Analyze grammar]

anyatra prāpyate muktissārūpyādirmunīśvarāḥ |
atraiva prāpyate jīvaiḥ sāyujyā muktiruttamā || 26 ||
[Analyze grammar]

yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī purī |
paṃcakrośī mahāpuṇyā hatyākoṭivināśanī || 27 ||
[Analyze grammar]

amarā maraṇaṃ sarve vāṃchatīha pare ca ke |
bhuktimuktipradā caiṣā sarvadā śaṃkarapriyā || 28 ||
[Analyze grammar]

brahmā ca ślāghate cāmūṃ viṣṇussiddhāśca yoginaḥ |
munayaśca tathaivānye trilokasthā janāḥ sadā || 29 ||
[Analyze grammar]

kāśyāśca mahimānaṃ vai vaktuṃ varṣaśatairapi |
śaknomyahaṃ na sarvaṃ hi yathāśakti bruve tataḥ || 30 ||
[Analyze grammar]

kailāsasya patiryo vai hyaṃtassattvo bahistamāḥ |
kālāgnirnāmataḥ khyāto nirguṇo guṇavānbhavaḥ |
praṇipātairanekaiśca vacanaṃ cedamabravīt || 31 ||
[Analyze grammar]

|| rudra uvāca |
viśveśvara maheśāna tvadīyo'smi na saṃśayaḥ |
kṛpāṃ kuru mahādeva mayi tvaṃ sāmba ātmaje || 32 ||
[Analyze grammar]

sthātavyaṃ ca sadātraiva lokānāṃ hitakāmyayā |
tārayasva jagannātha prārthayāmi jagatpate || 33 ||
[Analyze grammar]

sūta uvāca |
avimukte'pi dāntātmā taṃ saṃprārthya punaḥ punaḥ |
netrāśrūṇi pramucyaiva prītaḥ provāca śaṃkaram || 34 ||
[Analyze grammar]

avimukta uvāca |
devadeva mahādeva kālāmayasubheṣaja |
tvaṃ trilokapatissatyaṃ sevyo brahmācyutādibhiḥ || 35 ||
[Analyze grammar]

kāśyāṃ puryāṃ tvayā deva rājadhānī pragṛhyatām |
mayā dhyānatayā stheyamaciṃtya sukhahetave || 36 ||
[Analyze grammar]

muktidātā bhavāneva kāmadaśca na cāparaḥ |
tasmāttvamupakārāya tiṣṭhomāsahitassadā || 37 ||
[Analyze grammar]

jīvānbhavābdherakhilāṃstāraya tvaṃ sadāśiva |
bhaktakāryyaṃ kuru hara prārthayāmi punaḥpunaḥ || 38 ||
[Analyze grammar]

|| sūta uvāca |
ityevaṃ prārthitastena viśvanāthena śaṃkaraḥ |
lokānāmupakārārthaṃ tasthau tatrāpi sarvarāṭ || 39 ||
[Analyze grammar]

yaddinaṃ hi samārabhya haraḥ kāśyāmupāgataḥ |
tadārabhya ca sā kāśī sarvaśreṣṭhatarābhavat || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ viśveśvaramāhātmye kāśyāṃ rudrāgamanavarṇanaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: