Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
śivo'pi ca gaṇaissārddhaṃ jagāma hitakāmyayā |
svabhaktanikaṭaṃ guptastasthau rakṣārthamādarāt || 1 ||
[Analyze grammar]

etasminnantare tatra kāmarūpeśvareṇa ca |
atyaṃtaṃ dhyānamārabdhaṃ pārthivasya purastadā || 2 ||
[Analyze grammar]

kenacittatra gatvā ca rākṣasāya niveditam |
rājā kiṃcitkarotyevaṃ tvadarthaṃ hyābhicārikam || 3 ||
[Analyze grammar]

sūta uvāca |
rākṣasassa ca tacchutvā kruddhastaddhananecchayā |
gṛhītvā karavālaṃ ca jagāma nṛpatiṃ prati || 4 ||
[Analyze grammar]

taddṛṣṭvā rākṣasastatra pārthivādi sthitaṃ ca yat |
tadarthaṃ tatsvarūpaṃ ca dṛṣṭvā kiṃcitkarotyasau || 5 ||
[Analyze grammar]

ata enaṃ balādadya hanmi sopaskaraṃ nṛpam |
vicāryeti mahākruddho rākṣasaḥ prāha taṃ nṛpam || 6 ||
[Analyze grammar]

bhīma uvāca |
rere pārthiva duṣṭātmankriyate kiṃ tvayādhunā |
satyaṃ vada na hanyāṃ tvāmanyathā hanmi niścitam || 7 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasya kāmarūpeśvaraśca saḥ |
manasīti cicintāśu śivaviśvāsapūritaḥ || 8 ||
[Analyze grammar]

bhaviṣyaṃ yadbhavatyeva nāsti tasya nivartakaḥ |
prārabdhādhīnamevātra prārabdhassa śivaḥ smṛtaḥ || 9 ||
[Analyze grammar]

kṛpāluśśaṃkaraścātra pārthive vartate dhruvam |
madarthaṃ na karotīha kutaḥ koyaṃ ca rākṣasaḥ || 10 ||
[Analyze grammar]

svānurūpāṃ pratijñāṃ sa satyaṃ caiva kariṣyati |
satyapratijño bhagavāñchivaśceti śrutau śrutaḥ || 11 ||
[Analyze grammar]

mama bhaktaṃ yadā kaścitpīḍayatyatidāruṇaḥ |
tadāhaṃ tasya rakṣārthaṃ duṣṭaṃ hanmi na saṃśayaḥ || 12 ||
[Analyze grammar]

evaṃ dhairyyaṃ samālaṃbya dhyātvā devaṃ ca śaṃkaram |
prārthayāmāsa sadbhaktyā manasaiva raseśvaraḥ || 13 ||
[Analyze grammar]

tvadīyo'smi mahārāja yathecchasi tathā kuru |
satyaṃ ca vacanaṃ hyatra bravīmi kuru me hitam || 14 ||
[Analyze grammar]

evaṃ manasi sa dhyātvā satyapāśena maṃtritaḥ |
prāha satyaṃ vaco rājā rākṣasaṃ cāvamānayan || 15 ||
[Analyze grammar]

nṛpa uvāca |
bhajāmi śaṃkaraṃ devaṃ svabhaktaparipālakam |
carācarāṇāṃ sarveṣāmīśvaraṃ nirvikārakam || 16 ||
[Analyze grammar]

sūta uvāca |
iti tasya vacaḥ śrutvā kāmarūpeśvarasya saḥ |
krodhena pracaladgātro bhīmo vacanamabravīt || 17 ||
[Analyze grammar]

|| bhīma uvāca |
śaṃkaraste mayā jñātaḥ kiṃ kariṣyati vai mama |
yo me pitṛvyakenaiva sthāpitaḥ kiṃkaro yathā || 18 ||
[Analyze grammar]

tadbalaṃ hi samāśritya vijetuṃ tvaṃ samīhase |
tarhi tvayā jitaṃ sarvaṃ nātra kāryā vicāraṇā || 19 ||
[Analyze grammar]

yāvanmayā na dṛṣṭo hi śaṃkarastvatprapālakaḥ |
tāvattvaṃ svāminaṃ matvā sevase nānyathā kvacit || 20 ||
[Analyze grammar]

mayā dṛṣṭe ca tatsarvaṃ sphuṭaṃ syātsarvathā nṛpa |
tasmāttvaṃ vai śivasyedaṃ rūpaṃ dūrataraṃ kuru || 21 ||
[Analyze grammar]

anyathā hi bhayaṃ te'dya bhaviṣyati na saṃśayaḥ |
svāminaste karaṃ tīkṣṇaṃ dāsye'haṃ bhīmavikramaḥ || 22 ||
[Analyze grammar]

|| sūta uvāca |
iti tadvacanaṃ śrutvā kāmarūpeśvaro nṛpaḥ |
dṛḍhaṃ śaṃkaraviśvāso drutaṃ vākyamuvāca tam || 23 ||
[Analyze grammar]

rājovāca |
ahaṃ ca pāmaro duṣṭo na mokṣye śaṃkaraṃ punaḥ |
sarvotkṛṣṭaśca me svāmī na māṃ muṃcati karhicit || 24 ||
[Analyze grammar]

sūta uvāca |
evaṃ vacastadā śrutvā tasya rājñaśśivātmanaḥ |
taṃ prahasya drutaṃ bhīmo bhūpatiṃ rākṣaso'bravīt || 25 ||
[Analyze grammar]

|| bhīma uvāca |
matto bhikṣayate nityaṃ sa kiṃ jānāti svākṛtim |
yogināṃ kā ca niṣṭhā vai bhaktānāṃ pratipālane || 26 ||
[Analyze grammar]

iti kṛtvā matiṃ tvaṃ ca dūrato bhava sarvathā |
ahaṃ ca tava sa svāmī yuddhaṃ vai karavāvahe || 27 ||
[Analyze grammar]

sūta uvāca |
ityuktasya nṛpaśreṣṭhaśśaṃbhubhakto dṛḍhavrataḥ |
pratyuvācābhayo bhīmaṃ duḥkhadaṃ jagatāṃ sadā || 28 ||
[Analyze grammar]

rājovāca |
śṛṇu rākṣasa duṣṭātmanmayā kartuṃ na śakyate |
tvayā vikriyate tarhi kutastvaṃ śaktimānasi || 29 ||
[Analyze grammar]

sūta uvāca |
ityuktassainyamādāya rājānaṃ paribhartsya tam |
karālaṃ karavālaṃ ca pārthive prākṣipattadā || 30 ||
[Analyze grammar]

paśya tvaṃ svāmino'dyaiva balaṃ bhaktasukhāvaham |
ityuvāca vihasyaiva rākṣasaissa mahābalaḥ || 31 ||
[Analyze grammar]

karavālaḥ pārthivaṃ ca yāvatspṛśati no dvijāḥ |
yāvacca pārthivāttasmādāvirāsītsvayaṃ haraḥ || 32 ||
[Analyze grammar]

paśya bhīmeśvarohaṃ ca rakṣārthaṃ prakaṭo'bhavam |
mama pūrvavrataṃ hyetadrakṣyo bhakto mayā sadā || 33 ||
[Analyze grammar]

etasmātpaśya me śīghraṃ balaṃ bhaktasukhāvaham |
ityuktvā sa pinākena karavālo dvidhā kṛtaḥ || 34 ||
[Analyze grammar]

punaścaiva triśūlaṃ svaṃ cikṣipe tena rakṣasā |
tacchūlaṃ śatadhā nītamapi duṣṭasya śaṃbhunā || 35 ||
[Analyze grammar]

punaśśaktiśca niḥkṣiptā tena śaṃbhūpari dvijāḥ |
śaṃbhunā sāpi bāṇaissvairlakṣadhā ca kṛtā drutam || 36 ||
[Analyze grammar]

paṭṭiśaśca tatastena niḥkṣipto hi śivopari |
śivena sa triśūlena tilaśaśca kṛtaṃ kṣaṇāt || 37 ||
[Analyze grammar]

tataśśivagaṇānāṃ ca rākṣasānāṃ parasparam |
yuddhamāsīttadā ghoraṃ paśyatāṃ duḥkhakāvaham || 38 ||
[Analyze grammar]

tataśca pṛthivī sarvā vyākulā cābhavatkṣaṇāt |
samudrāśca tadā sarve cukṣubhussamahīdharāḥ || 39 ||
[Analyze grammar]

devāśca ṛṣayassarve babhūvurvikalā ati |
ūcuḥ parasparaṃ ceti vyarthaṃ vai prārthitaśśivaḥ || 40 ||
[Analyze grammar]

nāradaśca samāgatya śaṃkaraṃ duḥkhadāhakam |
prārthayāmāsa tatraiva sāṃjalirnatamastakaḥ || 41 ||
[Analyze grammar]

nārada uvāca |
kṣamyatāṃ kṣamyatāṃ nātha tvayā vibhramakāraka |
tṛṇekaśca kuṭhāro vai hanyatāṃ śīghrameva hi || 42 ||
[Analyze grammar]

iti saṃprārthitaśśaṃbhuḥ sarvānrakṣogaṇānprabhuḥ |
huṃkāreṇaiva cāstreṇa bhasmasātkṛtavāṃstadā || 43 ||
[Analyze grammar]

sarve te rākṣasā dagdhāḥ śaṃkareṇa kṣaṇaṃ mune |
babhūvustatra sarveṣāṃ devānāṃ paśyatādbhutam || 44 ||
[Analyze grammar]

dāvānalagato vahniryathā ca vanamādahet |
tathā śivena kruddhena rākṣasānāṃ balaṃ kṣaṇāt || 45 ||
[Analyze grammar]

bhīmasyaiva ca kiṃ bhasma na jñātaṃ kenacittadā |
parivārayuto dagdho nāma na śrūyate kvacit || 46 ||
[Analyze grammar]

tataśśivasya kṛpayā śāṃtiṃ prāptā munīśvarāḥ |
devāssarve ca śakrādyāssvāsthyaṃ prāpākhilaṃ jagat || 47 ||
[Analyze grammar]

krodhajvālā maheśasya nissasāra vanādvanam |
rākṣasānāṃ ca tadbhasma sarvaṃ vyāptaṃ vane'khilam || 48 ||
[Analyze grammar]

tataścauṣadhayo jātā nānākāryakarāstathā |
rūpāntaraṃ tato nṝṇāṃ bhavedveṣāṃtaraṃ tathā || 49 ||
[Analyze grammar]

bhūtapretapiśācādi dūrataśca tato vrajet |
tanna kāryaṃ ca yaccaiva tato na bhavati dvijāḥ || 50 ||
[Analyze grammar]

tataḥ prārthitaśśambhurmunibhiśca viśeṣataḥ |
sthātavyaṃ svāminā hyatra lokānāṃ sukhahetave || 51 ||
[Analyze grammar]

ayaṃ vai kutsito deśa ayodhyālokaduḥkhadaḥ |
bhavaṃtaṃ ca tadā dṛṣṭvā kalyāṇaṃ saṃbhaviṣyati || 52 ||
[Analyze grammar]

bhīmaśaṃkaranāmā tvaṃ bhavitā sarvasādhakaḥ |
etalliṃgaṃ sadā pūjyaṃ sarvāpadvinivārakam || 53 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ prārthitaśśambhurlokānāṃ hitakārakaḥ |
tatraivāsthitavānprītyā svatantro bhaktavatsalaḥ || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ bhīmeśvarajyotirliṅgotpattimāhātmyavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: