Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
ataḥ paraṃ pravakṣyāmi māhātmyaṃ bhaimaśaṃkaram |
yasya śravaṇamātreṇa sarvābhīṣṭaṃ labhennaraḥ || 1 ||
[Analyze grammar]

kāmarūpābhidhe deśe śaṃkaro lokakāmyayā |
avatīrṇaḥ svayaṃ sākṣātkalyāṇasukhabhājanam || 2 ||
[Analyze grammar]

yadarthamavatīrṇosau śaṃkaro lokaśaṃkaraḥ |
śṛṇutādaratastacca kathayāmi munīśvarāḥ || 3 ||
[Analyze grammar]

bhīmonāma mahovīryo rākṣaso'bhūtpurā dvijāḥ |
duḥkhadassarvabhūtānāṃ dharmadhvaṃsakarassadā || 4 ||
[Analyze grammar]

kuṃbhakarṇātsamutpannaḥ karkaṭyāṃ sumahābalaḥ |
sahye ca parvate so'pi mātrā vāsaṃ cakāra ha || 5 ||
[Analyze grammar]

kuṃbhakarṇe ca rāmeṇa hate lokabhayaṃkare |
rākṣasī putrasaṃyuktā sahye'tiṣṭhatsvayaṃ tadā || 6 ||
[Analyze grammar]

sa bāla ekadā bhīmaḥ karkaṭīṃ mātaraṃ dvijāḥ |
papraccha ca khalo lokaduḥkhado bhīmavikramaḥ || 7 ||
[Analyze grammar]

bhīma uvāca |
mātarme kaḥ pitā kutra kathaṃ vaikākinī sthitā |
jñātumicchāmi tatsarvaṃ yathārthaṃ tvaṃ vadādhunā || 8 ||
[Analyze grammar]

sūta uvāca |
evaṃ pṛṣṭā tadā tena putreṇa rākṣasī ca sā |
uvāca putraṃ sā duṣṭā śrūyatāṃ kathayāmyaham || 9 ||
[Analyze grammar]

karkaṭyuvāca |
pitā te kumbhakarṇaśca rāvaṇānuja eva ca |
rāmeṇa māritassoyaṃ bhrātrā saha mahābalaḥ || 10 ||
[Analyze grammar]

atrāgataḥ kadācidvai kumbhakarṇasya rākṣasaḥ |
madbhogaṃ kṛtavāṃstāta prasahya balavānpurā || 11 ||
[Analyze grammar]

laṃkāṃ sa gatavānmāṃ ca tyaktvātraiva mahābalaḥ |
mayā na dṛṣṭvā sā laṃkā hyatraiva nivasāmyaham || 12 ||
[Analyze grammar]

pitā me karkaṭo nāma mātā me puṣkasī matā |
bhartā mama virādho hi rāmeṇa nihataḥ purā || 13 ||
[Analyze grammar]

pitroḥ pārśve sthitā cāhaṃ nihate svāmini priye |
pitarau me mṛtau cātra ṛṣiṇā bhasmasātkṛtau || 14 ||
[Analyze grammar]

bhakṣaṇārthaṃ gatau tatra kuddhena sumahātmanā |
sutīkṣṇena sutapasā'gastyaśiṣyeṇa vai tadā || 15 ||
[Analyze grammar]

sā'hamekākinī jātā duḥkhitā parvate purā |
nivasāmi sma duḥkhārtā nirālaṃbā nirāśrayā || 16 ||
[Analyze grammar]

etasminsamaye hyatra rākṣaso rāvaṇānujaḥ |
āgatya kṛtavānsaṃgaṃ māṃ vihāya gato hi saḥ || 17 ||
[Analyze grammar]

tatastvaṃ ca samutpanno mahābalaparākramaḥ |
avalaṃbya punastvāṃ ca kālakṣepaṃ karomyaham || 17 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasyā bhīmo bhīmaparākramaḥ |
kuddhaśca ciṃtayāmāsa kiṃ karomi hariṃ prati || 19 ||
[Analyze grammar]

pitānena hato me hi tathā mātāmaho hyapi |
virādhaśca hato'nena duḥkhaṃ bahutaraṃ kṛtam || 20 ||
[Analyze grammar]

tatputrohaṃ bhaveyaṃ ceddhariṃ taṃ pīḍayāmyaham |
iti kṛtvā matiṃ bhīmastapastaptuṃ mahadyayau || 21 ||
[Analyze grammar]

brahmāṇāṃ ca samuddiśya varṣāṇāṃ ca sahasrakam |
manasā dhyānamāśritya tapaścakre mahattadā || 22 ||
[Analyze grammar]

ūrdhvabāhuścaikapādassūryye dṛṣṭiṃ dadhatpurā |
saṃsthitassa babhūvātha bhīmo rākṣasaputrakaḥ || 23 ||
[Analyze grammar]

śirasastasya saṃjātaṃ tejaḥ paramadāruṇam |
tena dagdhāstadā devā brahmāṇaṃ śaraṇaṃ yayuḥ || 24 ||
[Analyze grammar]

praṇamya vedhasaṃ bhaktyā tuṣṭuvurvividhaiḥ stavaiḥ |
duḥkhaṃ nivedayāṃcakurbrahmaṇe te savāsavāḥ || 25 ||
[Analyze grammar]

devā ūcuḥ |
brahmanvai rakṣasastejo lokānpīḍitumudyatam |
yatprārthyate ca duṣṭena tattvaṃ dehi varaṃ vidhe || 26 ||
[Analyze grammar]

nocedadya vayaṃ dagdhāstīvratattejasā punaḥ |
yāsyāmassaṃkṣayaṃ sarve tasmāttaṃ dehi prārthitam || 27 ||
[Analyze grammar]

sūta uvāca |
iti teṣāṃ vacaśśrutvā brahmā lokapitāmahaḥ |
jagāma ca varaṃ dātuṃ vacanaṃ cedamabravīt || 28 ||
[Analyze grammar]

brahmovāca |
prasanno'smi varaṃ brūhi yatte manasi vartate |
iti śrutvā vidhervākyamabravīdrākṣaso hi saḥ || 29 ||
[Analyze grammar]

bhīma uvāca |
yadi prasanno deveśa yadi deyo vara stvayā |
atulaṃ ca balaṃ me'dya dehi tvaṃ kamalāsana || 30 ||
[Analyze grammar]

sūta uvāca |
ityuktvā tu namaścakre brahmaṇe sa hi rākṣasaḥ |
brahmā cāpi tadā tasmai varaṃ dattvā gṛhaṃ yayau || 31 ||
[Analyze grammar]

rākṣaso gṛhamāgatya brahmāptātibalastadā |
mātaraṃ praṇipatyāśu sa bhīmaḥ prāha garvavān || 32 ||
[Analyze grammar]

bhīma uvāca |
paśya mātarbalaṃ me'dya karomi pralayaṃ mahat |
devānāṃ śakramukhyānāṃ harervai tatsahāyinaḥ || 33 ||
[Analyze grammar]

|| sūta uvāca |
ityuktvā prathamaṃ bhīmo jigye devānsavāsavān |
sthānānnissārayāmāsa svātsvāttānbhīmavikramaḥ || 34 ||
[Analyze grammar]

tato jigye hariṃ yuddhe prārthitaṃ nirjarairapi |
tato jetuṃ rasāṃ daityaḥ prāraṃbhaṃ kṛtavānmudā || 35 ||
[Analyze grammar]

purā sudakṣiṇāṃ tatra kāmarūpeśvaraṃ prabhum |
jetuṃ gatastatastena yuddhamāsīdbhayaṃkaram || 36 ||
[Analyze grammar]

bhīmo'tha taṃ mahārājaṃ prabhāvādbrahmaṇo'suraḥ |
jigye varaprabhāveṇa mahāvīraṃ śivāśrayam || 37 ||
[Analyze grammar]

sa hi jitvā tatastaṃ ca kāmarūpeśvaraṃ prabhum |
babaṃdha tāḍayāmāsa bhīmo bhīmaparākramaḥ || 38 ||
[Analyze grammar]

gṛhītaṃ tasya sarvasvaṃ rājyaṃ sopaskaraṃ dvijāḥ |
tena bhīmena duṣṭena śivadāsasya bhūpateḥ || 39 ||
[Analyze grammar]

rājā cāpi sudharmiṣṭhaḥ priyadharmo harapriyaḥ |
gṛhīto nigaḍaistena hyekāṃte sthāpitaśca saḥ || 40 ||
[Analyze grammar]

tatra tena tadā kṛtvā pārthivīṃ mūrtimuttamām |
bhajanaṃ ca śivasyaiva prārabdhī priyakāmyayā || 41 ||
[Analyze grammar]

gaṃgāyāstavanaṃ tena bahudhā ca tadā kṛtam |
mānasaṃ snānakarmādi kṛtvā śaṃkarapūjanam || 42 ||
[Analyze grammar]

pārthivena vidhānena cakāra nṛpasattamaḥ |
taddhyānaṃ ca yathā syādvai kṛtvā ca vidhipūrvakam || 43 ||
[Analyze grammar]

praṇipātaistathā stotrairmudrāsana purassaram |
kṛtvā hi sakalaṃ tacca sa bheje śaṃkaraṃ mudā || 44 ||
[Analyze grammar]

paṃcākṣaramayīṃ vidyāṃ jajāpa praṇavānvitām |
nānyatkāryaṃ sa vai kartuṃ labdhavānantaraṃ tadā || 45 ||
[Analyze grammar]

tatpatnī ca tadā sādhvī dakṣiṇā nāma viśrutā |
nidhānaṃ pārthivaṃ prītyā cakāra nṛpavallabhā || 46 ||
[Analyze grammar]

daṃpatī tvekabhāvena śaṃkaraṃ bhaktaśaṃkaram |
bhejāte tatra tau nityaṃ śivārādhanatatparau || 47 ||
[Analyze grammar]

rākṣaso yajñakarmādi varadarpa vimohitaḥ |
lopayāmāsa tatsarvaṃ mahyaṃ vai dīyatāmiti || 48 ||
[Analyze grammar]

bahusainyasamāyukto rākṣasānāṃ durātmanāma |
cakāra vasudhāṃ sarvāṃ svavaśe carṣisattamāḥ || 49 ||
[Analyze grammar]

vedadharmaṃ śāstradharmaṃ smṛtidharmaṃ purāṇajam |
lopayitvā ca tatsarvaṃ bubhuje svayamūrjitaḥ || 50 ||
[Analyze grammar]

devāśca pīḍitāstena saśakrā ṛṣayastathā |
atyantaṃ duḥkhamāpannā lokānnissāritā dvijāḥ || 51 ||
[Analyze grammar]

te tato vikalāssarve savāsavasurarṣayaḥ |
brahmaviṣṇū purodhāya śaṃkaraṃ śaraṇaṃ yayuḥ || 52 ||
[Analyze grammar]

stutvā stotrairanekaiśca śaṃkaraṃ loka śaṃkaram |
prasannaṃ kṛtavaṃtaste mahākośyāstaṭe śubhe || 53 ||
[Analyze grammar]

kṛtvā ca pārthivīṃ mūrtiṃ pūjayitvā vidhānataḥ |
tuṣṭuvurvividhaiḥ stotrairnamaskārādibhiḥ kramāt || 54 ||
[Analyze grammar]

evaṃ stutastadā śaṃbhurdevānāṃ stavanādibhiḥ |
suprasannataro bhūtvā tānsurānidamabravīt || 55 ||
[Analyze grammar]

śiva uvāca |
he hare he vidhe devā ṛṣayaścākhilā aham |
prasannosmi varaṃ brūta kiṃ kāryaṃ karavāṇi vaḥ || 56 ||
[Analyze grammar]

sūta uvāca |
ityukte ca tadā tena śivena vacane dvijāḥ |
supraṇamya karau baddhvā devaḥ ūcuśśivaṃ tadā || 57 ||
[Analyze grammar]

devā ūcuḥ |
sarvaṃ jānāsi deveśa sarveṣāṃ manasi sthitam |
antaryāmī ca sarvasya nājñātaṃ vidyate tava || 58 ||
[Analyze grammar]

tathāpi śrūyatāṃ nātha svaduḥkhaṃ brūmahe vayam |
tvadājñayā mahādeva kṛpādṛṣṭyā vilokaya || 59 ||
[Analyze grammar]

rākṣasaḥ karkaṭīputraḥ kuṃbhakarṇodbhavo balī |
pīḍayatyaniśaṃ devānbrahmadattavarorjitaḥ || 60 ||
[Analyze grammar]

tamimaṃ jahi bhīmāhvaṃ rākṣasaṃ duḥkhadāyakam |
kṛpāṃ kuru maheśāna vilaṃbaṃ na kuru prabho || 61 ||
[Analyze grammar]

sūta uvāca |
ityuktastu suraissarvaiśśaṃbhuveṃ bhaktavatsalaḥ |
vadhaṃ tasya kariṣyāmītyuktvā devāṃstato'bravīt || 62 ||
[Analyze grammar]

śaṃbhuruvāca |
kāmarūpeśvaro rājā madīyo bhakta uttamaḥ |
tasmai brūteti vai devāḥ kāryyaṃ śīghraṃ bhaviṣyati || 63 ||
[Analyze grammar]

sudakṣiṇa mahārāja kāma rūpeśvara prabho |
madbhaktastvaṃ viśeṣeṇa kuru madbhajanaṃ rateḥ || 64 ||
[Analyze grammar]

daityaṃ bhīmāhvayaṃ duṣṭaṃ brahmaprāptavarorjitam |
haniṣyāmi na saṃdehastvattiraskārakāriṇam || 65 ||
[Analyze grammar]

|| sūta uvāca |
atha te nirjarāssarve tatra gatvā mudānvitāḥ |
tasmai mahānṛpāyocuryaduktaṃ śaṃbhunā ca tat || 66 ||
[Analyze grammar]

tamityuktvā ca vai devā ānaṃdaṃ paramaṃ gatāḥ |
maharṣayaśca te sarve yayuśśīpraṃ nijāśramān || 67 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ bhīmeśvarajyotirligamāhātmye bhīmāsurakṛtopadravavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: