Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
naranārāyaṇākhyau yāvavatārau harerdvijāḥ |
tepāte bhārate khaṇḍe badaryāśrama eva hi || 1 ||
[Analyze grammar]

tābhyāṃ saṃprārthitaśśaṃbhuḥ pārthive pūjanāya vai |
āyāti nityaṃ talliṃge bhaktādhīnatayā śiva || 2 ||
[Analyze grammar]

evaṃ pūjayatośśaṃbhuṃ tayorviṣṇvavatārayoḥ |
cirakālo vyatītāya śaivayordharmaputrayoḥ || 3 ||
[Analyze grammar]

ekasminsamaye tatra prasannaḥ parameśvaraḥ |
pratyuvāca prasannosmi varo me vriyatāmiti || 4 ||
[Analyze grammar]

ityukte ca tadā |
tena naro nārāyaṇassvayam |
ūcaturvacanaṃ tatra lokānāṃ hitakāmyayā || 5 ||
[Analyze grammar]

naranārāyaṇāvūcatuḥ |
yadi prasanno deveśa yadi deyo varastvayā |
sthīyatāṃ svena rūpeṇa pūjārthaṃ śaṃkarassvayam || 6 ||
[Analyze grammar]

sūta uvāca |
ityuktastu tadā tābhyāṃ kedāre himasaṃśraye |
svayaṃ ca śaṃkarastasthau jyotīrūpo maheśvaraḥ || 7 ||
[Analyze grammar]

tābhyāṃ ca pūjitaścaiva sarvaduḥkhabhayāpahaḥ |
lokānāmupakārārthaṃ bhaktānāṃ darśanāya vai || 8 ||
[Analyze grammar]

svayaṃ sthitastadā śaṃbhuḥ kedāreśvarasaṃjñakaḥ |
bhaktābhīṣṭaprado nityaṃ darśanādarcanādapi || 9 ||
[Analyze grammar]

devāśca pūjayaṃtīha ṛṣayaśca purātanāḥ |
manobhīṣṭa phalaṃ tete suprasannānmaheśvarāt || 10 ||
[Analyze grammar]

bhavasya pūjanānnityaṃ badaryāśramavāsinaḥ |
prāpnuvanti yataḥ so'sau bhaktābhī ṣṭapradaḥ sadā || 11 ||
[Analyze grammar]

taddinaṃ hi samārabhya kedāreśvara eva ca |
pūjito yena bhaktyā vai duḥkhaṃ svapne'ti durlabham || 12 ||
[Analyze grammar]

yo vai hi pāṇḍavāndṛṣṭvā māhiṣaṃ rūpamāsthitaḥ |
māyāmāsthāya tatraiva palāyanaparo'bhavat || 13 ||
[Analyze grammar]

dhṛtaśca pāṇḍavaistatra hyavāṅmukhatayā sthitaḥ |
puccha caiva dhṛtaṃ taistu prārthitaśca punaḥpunaḥ || 14 ||
[Analyze grammar]

tadrūpeṇa sthitastatra bhaktavatsalanāmabhāk |
nayapāle śirobhāgo gatastadrūpataḥ sthitaḥ || 15 ||
[Analyze grammar]

sa vai va pūjanānnityamājñāṃ caivāpyadāttathā |
pūjitaśca svayaṃ śaṃbhustatra tasthau varānadāt || 16 ||
[Analyze grammar]

pūjayitvā gatāste tu pāṇḍavā muditāstadā |
labdhvā cittepsitaṃ sarvaṃ vimuktāssarvaduḥkhataḥ || 17 ||
[Analyze grammar]

tatra nityaṃ hassākṣātkṣetre kedārasaṃjñake |
bhāratībhiḥ prajābhiśca tatheva paripūjyate || 18 ||
[Analyze grammar]

tatratyaṃ valayaṃ yo vai dadāti haravallabhaḥ |
hararūpāṃtikaṃ tacca hararūpasamanvitam || 19 ||
[Analyze grammar]

tathaiva rūpaṃ dṛṣṭvā ca sarvapāpaiḥ pramucyate |
jīvanmukto bhavetsopi yo gato badarīvane || 20 ||
[Analyze grammar]

dṛṣṭvā rūpaṃ narasyaiva tathā nārāyaṇasya hi |
kedāreśvaraśaṃbhośca muktabhāgī na saṃśayaḥ || 21 ||
[Analyze grammar]

kedāreśasya bhaktā ye mārgasthāstasya vai mṛtā |
gate'pi muktā bhavaṃtyeva nātra kāryyā vicāraṇā || 22 ||
[Analyze grammar]

gatvā tatra prītiyuktaḥ kedāreśaṃ prapūjya ca |
tatratyamudakaṃ pītvā puna rjanma na vindati || 23 ||
[Analyze grammar]

khaṇḍesminbhārate viprā naranārāyaṇeśvaraḥ |
kedāreśaḥ prapūjyaśca sarvairjīvaissubhaktitaḥ || 24 ||
[Analyze grammar]

asya khaṇḍasya sa svāmī sarveśopi viśeṣataḥ |
sarvakāmapradaśśaṃbhuḥ kedārākhyo na saṃśaya || 25 ||
[Analyze grammar]

etadvacassamākhyātaṃ yatpṛṣṭamṛṣisattamāḥ |
śrutvā pāpaṃ haretsarvaṃ nātra kāryā vicāraṇā || 26 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kedāreśvarajyotirligamā hātmyavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: