Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
tvayā sūta mahābhāga śrāvitā hyadbhutā kathā |
mahākālākhyaliṃgasya nijabhaktasurakṣikaḥ || 1 ||
[Analyze grammar]

jyotirliṃgaṃ caturthaṃ ca kṛpayā vada vittama |
oṃkāraṃ parameśasya sarvapātakahāriṇaḥ || 2 ||
[Analyze grammar]

sūta uvāca |
oṃkāre parameśākhyaṃ liṃgamāsīdyathā dvijāḥ |
tathā vakṣyāmi vaḥ prītyā śrūyatāṃ paramarṣayaḥ |
kasmiṃścitsamaye cāña nārado bhagavānmuniḥ |
gokarṇākhyaṃ śivaṃ gatvā siṣeve parabhaktimān || 4 ||
[Analyze grammar]

tatassa āgato vindhyaṃ nageśaṃ munisattamaḥ |
tatraiva pūjitastena bahumānapurassaram || 5 ||
[Analyze grammar]

mayi sarvaṃ vidyate ca na nyūnaṃ hi kadācana |
iti bhāvaṃ samāsthāya saṃsthito nāradāgrataḥ || 6 ||
[Analyze grammar]

tanmānaṃ tattadā śrutvā nārado mānahā tataḥ |
niśśvasya saṃsthitastatra śrutvāvindhyo'bravīdidam || 7 ||
[Analyze grammar]

vindhya uvāca |
kiṃ nyūnaṃ ca tvayā dṛṣṭaṃ mayi niśśvāsakāraṇam |
tacchrutvā nārado vākyamabravītsa mahāmuniḥ || 8 ||
[Analyze grammar]

|| nārada uvāca |
vidyate tvayi sarvaṃ hi meruruccataraḥ punaḥ |
deveṣvapi vibhāgo'sya na tavāsti kadācana || 9 ||
[Analyze grammar]

|| sūta uvāca |
ityuktvā nāradastasmājjagāma ca yathāgatam |
vindhyaśca paritapto vai dhigvai me jīvitādikam || 10 ||
[Analyze grammar]

viśveśvaraṃ tathā śaṃbhumārādhya ca tapāmyaham |
iti niścitya manasā śaṃkara śaraṇaṃ gataḥ || 11 ||
[Analyze grammar]

jagāma tatra suprītyā hyoṃkāro yatra vai svayam |
cakāra ca punastatra śivamūrtiśca pārthivīm || 12 ||
[Analyze grammar]

ārādhya ca tadā śaṃbhuṃ ṣaṇmāsaṃ sa nirantaram |
na cacāla tapasthānācchivadhyānaparāyaṇaḥ || 13 ||
[Analyze grammar]

evaṃ viṃdhyatapo dṛṣṭvā prasannaḥ pārvatīpatiḥ |
svarūpaṃ darśayāmāsa durllabhaṃ yogināmapi || 14 ||
[Analyze grammar]

prasannassa tadovāca brūhi tvaṃ manasepsitam |
tapasā te prasannosmi bhaktānāmīpsitapradaḥ || 15 ||
[Analyze grammar]

vindhya uvāca |
yadi prasanno deveśa buddhiṃ dehi yathepsitām |
svakāryasādhinīṃ śaṃbho tvaṃ sadā bhaktavatsalaḥ || 16 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā bhagavāñchaṃbhuściceta hṛdaye ciram |
paropatāpadaṃ vindhyo varamicchati mūḍhadhīḥ || 17 ||
[Analyze grammar]

kiṃ karomi yadetasmai varadānaṃ bhavecchubham |
maddattaṃ paraduḥkhāya varadānaṃ yathā nahi || 18 ||
[Analyze grammar]

|| sūta uvāca |
tathāpi dattavāñ śaṃbhustasmai tadvaramuttamam |
vidhyaparvatarāja tvaṃ yathecchasi tathā kuru || 19 ||
[Analyze grammar]

evaṃ ca samaye devā ṛpayaścāmalāśayāḥ |
saṃpūjya śaṃkaraṃ tatra sthātavyamiti cābuvan || 20 ||
[Analyze grammar]

tacchutvā devavacanaṃ prasannaḥ parameśvaraḥ |
tathaiva kṛtavānprītyā lokānāṃ sukhahetave || 21 ||
[Analyze grammar]

oṃ kāraṃ caiva yalliṃgamekaṃ tacca dvidhā gatam |
praṇave caiva oṃkāranāmāsītsa sadāśivaḥ || 22 ||
[Analyze grammar]

pārthive caiva yajjātaṃ tadāsītparameśvaraḥ |
bhaktābhīṣṭapradau cobhau bhuktimuktipradau dvijāḥ || 23 ||
[Analyze grammar]

tatpūjāṃ ca tadā cakrurdevāśca ṛṣayastathā |
prāpurvarānanekāṃśca saṃtoṣya vṛṣabhadhvajam || 24 ||
[Analyze grammar]

svasvasthānaṃ yayurdevā vindhyopi mudito'dhikam |
kāryyaṃ sādhitavānsvīyaṃ paritāpaṃ jahau dvijāḥ || 25 ||
[Analyze grammar]

ya evaṃ pūjayecchaṃbhuṃ mātṛgarbhaṃ vasenna hi |
yadabhīṣṭaphalaṃ tacca prāpnuyānnātra saṃśaya || 26 ||
[Analyze grammar]

sūta uvāca |
etatte sarvamākhyātamoṃkāraprabhave phalam |
ataḥ paraṃ pravakṣyāmi kedāraṃ liṃgamuttamam || 27 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāmoṃkāreśvarajyotirliṃgamāhātmyavarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: