Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
mahākālasamāhvasthajyotirliṃgasya rakṣiṇaḥ |
bhaktānāṃ mahimānaṃ ca punarbrūhi mahāmate || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇutādarato vipro bhaktarakṣāvidhāyinaḥ |
mahākālasya liṃgasya māhātmyaṃ bhaktivarddhanam || 2 ||
[Analyze grammar]

ujjayinyāmabhūdrājā candrasenāhvayo mahān |
sarvaśāstrārthatattvajñaśśivabhakto jitendriyaḥ || 3 ||
[Analyze grammar]

tasyābhavatsakhā rājño maṇibhadro gaṇo dvijāḥ |
girīśagaṇamukhyaśca sarvalokanamaskṛtaḥ || 4 ||
[Analyze grammar]

ekadā sa gaṇendro hi prasannāsyo mahāmaṇim |
maṇibhadro dadau tasmai ciṃtāmaṇimudāradhīḥ || 5 ||
[Analyze grammar]

sa vai maṇiḥ kaustubhavaddyotamānorkasannibhaḥ |
dhyāto dṛṣṭaḥ śruto vāpi maṃgalaṃ yacchati dhruvam || 6 ||
[Analyze grammar]

tasya kāṃtitalaspṛṣṭaṃ kāṃsyaṃ tāmramayaṃ trapu |
pāṣāṇādikamanyadvā drutaṃ bhavati hāṭakam || 7 ||
[Analyze grammar]

sa tu cintāmaṇiṃ kaṃṭhe bibhradrājā śivāśrayaḥ |
candraseno rarājāti devamadhyeva bhānumān || 8 ||
[Analyze grammar]

śrutvā cintāmaṇigrīvaṃ candrasenaṃ nṛpottamam |
nikhilāḥ kṣitirājānastṛṣṇākṣubdhahṛdo'bhavan || 9 ||
[Analyze grammar]

nṛpā matsariṇassarve taṃ maṇiṃ candrasenataḥ |
nānopāyairayācaṃta devalabdhamabuddhayaḥ || 10 ||
[Analyze grammar]

sarveṣāṃ bhūbhṛtāṃ yāñcā candrasenena tena vai |
vyarthīkṛtā mahākāladṛḍhabhaktena bhūsurāḥ || 11 ||
[Analyze grammar]

te kadarthīkṛtāssarve candrasenena bhūbhṛtā |
rājānassarvadeśānāṃ saṃrambhaṃ cakrire tadā || 12 ||
[Analyze grammar]

atha te sarvarājānaścaturaṃgabalānvitāḥ |
candrasenaṃ raṇe jetuṃ saṃbabhūvuḥ kilodyatāḥ || 13 ||
[Analyze grammar]

te tu sarve sametā vai kṛtasaṃketasaṃvidaḥ |
ujjayinyāścaturdvāraṃ rurudhurbahusainikāḥ || 14 ||
[Analyze grammar]

saṃrudhyamānāṃ svapurīṃ dṛṣṭvā nikhila rājabhiḥ |
tameva śaraṇaṃ rājā mahākāleśvaraṃ yayau || 15 ||
[Analyze grammar]

nirvikalpo nirāhārassa nṛpo dṛḍhaniścayaḥ |
samānarca mahākālaṃ divā naktamananyadhīḥ || 16 ||
[Analyze grammar]

tatassa bhagavāñchaṃbhurmahākālaḥ prasannadhīḥ |
taṃ rakṣitumupāyaṃ vai cakre taṃ śṛṇutādarāt || 17 ||
[Analyze grammar]

tadaiva samaye gopi kācittatra purottame |
caraṃtī saśiśurviprā mahākālāṃtikaṃ yayau || 18 ||
[Analyze grammar]

pañcābdavayasaṃ bālaṃ vahantī gatabhartṛkā |
rājñā kṛtāṃ mahākālapūjāṃ sāpaśyadādarāt || 19 ||
[Analyze grammar]

sā dṛṣṭvā sumahāścaryāṃ śivapūjāṃ ca tatkṛtām |
praṇipatya svaśiviraṃ punarevābhyapadyata || 20 ||
[Analyze grammar]

tatsarvamaśeṣeṇa sa dṛṣṭvā ballavīsutaḥ |
kutūhalena tāṃ karttuṃ śivapūjāṃ manodadhe || 21 ||
[Analyze grammar]

ānīya hṛdyaṃ pāṣāṇaṃ śūnye tu śivirāṃtare |
avidūre svaśibirācchivaligaṃ sa bhaktitaḥ || 22 ||
[Analyze grammar]

gandhālaṃkāravāsobhirdhūpadīpākṣatādibhiḥ |
vidhāya kṛtrimairdravyairnaivedyaṃ cāpyakalpayat || 23 ||
[Analyze grammar]

bhūyobhūyassamabhyarcya patraiḥ puṣpairmanoramaiḥ |
nṛtyaṃ ca vividhaṃ kṛtvā praṇanāma punaḥpunaḥ || 24 ||
[Analyze grammar]

etasminsamaye putraṃ śivāsaktasucetasam |
praṇayādgopikā sā taṃ bhojanāya samāhvayat || 25 ||
[Analyze grammar]

yadāhūto'pi bahuśaśśivapūjāktamānasaḥ |
bālaśca bhojanaṃ naicchattadā tatra yayau prasūḥ || 26 ||
[Analyze grammar]

taṃ vilokya śivasyāgre niṣaṇṇaṃ mīlitekṣaṇam |
cakarṣa pāṇiṃ saṃgṛhya kopena samatāḍayat || 27 ||
[Analyze grammar]

ākṛṣṭastāḍitaścāpi nāgacchatsvasuto yadā |
tāṃ pūjāṃ nāśayāmāsa kṣiptvā liṃgaṃ ca dūrataḥ || 28 ||
[Analyze grammar]

hāheti dūyamānaṃ taṃ nirbhartsya svasutaṃ ca sā |
punarviveśa svagṛhaṃ gopī krodhasamanvitā || 29 ||
[Analyze grammar]

mātrā vināśitāṃ pūjāṃ dṛṣṭvā devasya śūlinaḥ |
devadeveti cukrośa nipapāta sa bālakaḥ || 30 ||
[Analyze grammar]

pranaṣṭasaṃjñaḥ sahasā sa babhūva śucākulaḥ |
labdhasaṃjño muhūrtena cakṣuṣī udamīlayat || 31 ||
[Analyze grammar]

tadaiva jātaṃ śibiraṃ mahākālasya sundaram |
dadarśa sa śiśustatra śivānugrahato'cirāt || 32 ||
[Analyze grammar]

hiraṇmayabṛhaddvāraṃ kapāṭavaratoraṇam |
mahārhanīlavimalavajravedīvirājitam || 33 ||
[Analyze grammar]

saṃtaptahemakalaśairvicitrairbahubhiryutam |
prodbhāsitamaṇistaṃbhairbaddhasphaṭikabhūtalaiḥ || 34 ||
[Analyze grammar]

tanmadhye ratnaliṃgaṃ hi śaṃkarasya kṛpānidhe |
svakṛtārcanasaṃyuktamapaśyadgopikāsutaḥ || 35 ||
[Analyze grammar]

sa dṛṣṭvā sahasotthāya śiśurvismitamānasaḥ |
saṃnimagna ivāsīdvai paramānaṃdasāgare || 36 ||
[Analyze grammar]

tataḥ stutvā sa giriśaṃ bhūyobhūyaḥ praṇamya ca |
sūrye cāstaṃ gate bālo nirjagāma śivālayāt || 37 ||
[Analyze grammar]

athāpaśyatsvaśibiraṃ puraṃdarapuropamam |
sadyo hiraṇmayībhūtaṃ vicitraṃ paramojjvalam || 38 ||
[Analyze grammar]

sontarviveśa bhavanaṃ sarvaśobhāsamanvitam |
maṇihemagaṇākīrṇa modamāno niśāmukhe || 39 ||
[Analyze grammar]

tatrāpaśyatsvajananīṃ svapaṃtīṃ divyalakṣaṇām |
ratnālaṃkāradīptāṃgīṃ sākṣātsuravadhūmiva || 40 ||
[Analyze grammar]

atho sa tanayo viprāśśivānugrahabhājanam |
javenotthāpayāmāsa mātaraṃ sukhavihvalaḥ || 41 ||
[Analyze grammar]

sotthitādbhutamālakṣyāpūrvaṃ sarvamivābhavat |
mahānaṃdasumagnā hi sasvaje svasutaṃ ca tam || 42 ||
[Analyze grammar]

śrutvā putramukhātsarvaṃ prasādaṃ girijāpateḥ |
prabhuṃ vijñāpayāmāsa yo bhajatyaniśaṃ śivam || 43 ||
[Analyze grammar]

sa rājā sahasāgatya samāptaniyamo niśi |
dadarśa gopikāsūnoḥ prabhāvaṃ śivatoṣaṇam || 44 ||
[Analyze grammar]

dṛṣṭvā mahīpatissarvaṃ tatsāmātyapurohitaḥ |
āsīnnimagno vidhṛtiḥ paramānaṃdasāgare || 45 ||
[Analyze grammar]

premṇā vāṣpajalaṃ muñcañcandraseno nṛpo hi saḥ |
śivanāmoccaranprītyā parirebhe tamarbhakam || 46 ||
[Analyze grammar]

mahāmahotsavastatra prababhūvādbhuto dvijāḥ |
maheśakīrtanaṃ cakrussarve ca sukhavihvalāḥ || 47 ||
[Analyze grammar]

evamatyadbhutācārācchivamāhātmyadarśanāt |
paurāṇāṃ sambhramāccaiva sā rātriḥ kṣaṇatāmagāt || 48 ||
[Analyze grammar]

atha prabhāte yuddhāya puraṃ saṃrudhya saṃsthitāḥ |
rājānaścāravaktrebhyaśśuśruvuścaritaṃ ca tat || 49 ||
[Analyze grammar]

te sametāśca rājānaḥ sarve yeye samāgatāḥ |
parasparamiti procustacchrutvā cakita ati || 50 ||
[Analyze grammar]

rājāna ūcuḥ |
ayaṃ rājā candrasenaśśivabhaktoti durjayaḥ |
ujjayinyā mahākālapuryāḥ patiranākulaḥ || 51 ||
[Analyze grammar]

īdṛśāśśiśavo yasya puryyāṃ saṃti śivavratāḥ |
sa rājā candrasenastu mahāśaṃkarasevakaḥ || 52 ||
[Analyze grammar]

nūnamasya virodhena śivaḥ krodhaṃ kariṣyati |
tatkrodhāddhi vayaṃ sarve bhaviṣyāmo vinaṣṭakāḥ || 53 ||
[Analyze grammar]

tasmādanena rājñā vai milāpaḥ kārya eva hi |
evaṃ sati maheśānaḥ kariṣyati kṛpāṃ parām || 54 ||
[Analyze grammar]

sūta uvāca |
iti niścitya te bhūpāstyaktavairāssadāśayāḥ |
sarve babhūvussuprītā nyastaśastrāstrapāṇayaḥ || 55 ||
[Analyze grammar]

viviśuste purīṃ ramyāṃ mahākālasya bhūbhṛtaḥ |
mahākālaṃ samānarcuścaṃdrasenānumoditāḥ || 56 ||
[Analyze grammar]

tataste gopavanitā gehaṃ jagmurmahībhṛtaḥ |
prasaṃśaṃtaśca tadbhāgyaṃ sarve divyamahodayam || 57 ||
[Analyze grammar]

te tatra candrasenena pratyudgamyābhipūjitāḥ |
mahārhaviṣṭaragatāḥ pratyanaṃdansuvismitāḥ || 58 ||
[Analyze grammar]

gopasūnoḥ prasādāttatprādurbhūtaṃ śivālayam |
saṃvīkṣya śivaliṃgaṃ ca śive cakuḥ parāṃ matim || 59 ||
[Analyze grammar]

tataste gopaśiśave prītā nikhilabhūbhujaḥ |
dadurbahūni vastūni tasmai śivakṛpārthinaḥ || 60 ||
[Analyze grammar]

yeye sarveṣu deśeṣu gopāstiṣṭhaṃti bhūriśaḥ |
teṣāṃ tameva rājānaṃ cakrire sarvapārthivāḥ || 61 ||
[Analyze grammar]

athāsminnantare sarvaistridaśairabhipūjitaḥ |
prādurbabhūva tejasvī hanūmānvānareśvaraḥ || 62 ||
[Analyze grammar]

te tasyābhigamādeva rājāno jātasaṃbhramāḥ |
pratyutthāya namaścakurbhaktinamrātmamūrtayaḥ || 63 ||
[Analyze grammar]

teṣāṃ madhye samāsīnaḥ pūjitaḥ plavageśvaraḥ |
gopātmajaṃ tamāliṃgya rājño vīkṣyedamabravīt || 64 ||
[Analyze grammar]

hanūmānuvāca |
sarve śṛṇvantu bhadraṃ vo rājāno ye ca dehinaḥ |
ṛte śivaṃ nānyatamo gatirasti śarīriṇām || 65 ||
[Analyze grammar]

evaṃ gopasuto diṣṭyā śivapūjāṃ vilokya ca |
amaṃtreṇāpi saṃpūjya śivaṃ śivamavāptavān || 66 ||
[Analyze grammar]

eṣa bhaktavaraśśaṃbhorgopānāṃ kīrtivarddhanaḥ |
iha bhuktvākhilānbhogānaṃte mokṣamavāpsyati || 67 ||
[Analyze grammar]

asya vaṃśe'ṣṭamo bhāvī nando nāma mahāyaśāḥ |
prāpsyate tasya putratvaṃ kṛṣṇo nārāyaṇassvayam || 68 ||
[Analyze grammar]

adyaprabhṛti lokesminneṣa gopa kumārakaḥ |
nāmnā śrīkara ityuccairlokakhyātiṃ gamiṣyati || 69 ||
[Analyze grammar]

sūta uvāca |
evamuktvāñjanīsūnuḥ śivarūpo harīśvaraḥ |
sarvānrājñaścandrasenaṃ kṛpādṛṣṭyā dadarśa ha || 70 ||
[Analyze grammar]

atha tasmai śrīkarāya gopaputrāya dhīmate |
upādideśa suprītyā śivācāraṃ śivapriyam || 71 ||
[Analyze grammar]

hanūmānatha suprītaḥ sarveṣāṃ paśyatāṃ dvijaḥ |
candrasenaṃ śrīkaraṃ ca tatraivāntaradhī yata || 72 ||
[Analyze grammar]

taṃ sarve ca mahīpālāssaṃhṛṣṭāḥ pratipūjitāḥ |
candrasenaṃ samāmaṃtrya pratijagmuryathāgatam || 73 ||
[Analyze grammar]

śrīkaropi mahātejā upadiṣṭo hanūmatā |
brāhmaṇaissahadharmajñaiścakre śambhossamarhaṇam || 74 ||
[Analyze grammar]

candraseno mahārājaḥ śrīkaro gopabālakaḥ |
ubhāvapi paraprītyā mahākālaṃ ca bhejatuḥ || 75 ||
[Analyze grammar]

kālena śrīkarassopi candrasenaśca bhūpatiḥ |
samārādhya mahākālaṃ bhejatuḥ paramaṃ padam || 76 ||
[Analyze grammar]

evaṃvidho mahākālaśśivaliṃgassatāṃ gatiḥ |
sarvathā duṣṭahaṃtā ca śaṃkaro bhaktavatsalaḥ || 77 ||
[Analyze grammar]

idaṃ pavitraṃ paramaṃ rahasyaṃ sarvasaukhyadam |
ākhyānaṃ kathitaṃ svargyaṃ śivabhaktivivarddhanam || 78 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahākālajyotirliṃgamāhātmyavarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: