Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sarvaṃ vijānāsi vastu vyāsa prasādataḥ |
jyotiṣāṃ ca kathāṃ śrutvā tṛptirnaiva prajāyate || 1 ||
[Analyze grammar]

tasmāttvaṃ hi viśeṣeṇa kṛpāṃ kṛtvātulāṃ prabho |
jyotirliṃgaṃ tṛtīyaṃ ca kathaya tvaṃ hi no'dhunā || 2 ||
[Analyze grammar]

sūta uvāca |
dhanyo'haṃ kṛtakṛtyo'haṃ śrīmatāṃ bhavatāṃ yadi |
gataśca saṃgamaṃ viprā dhanyā vai sādhusaṃgatiḥ || 3 ||
[Analyze grammar]

ato matvā svabhāgyaṃ hi kathayiṣyāmi pāvanīm |
pāpapraṇāśinīṃ divyāṃ kathāṃ ca śṛṇutādarāt || 4 ||
[Analyze grammar]

avaṃtī nagarī ramyā muktidā sarvadehinām |
śivapriyā mahāpuṇyā vartate lokapāvanī || 5 ||
[Analyze grammar]

tatrāsīdbāhmaṇaśreṣṭhaśśubhakarmaparāyaṇaḥ |
vedādhyayanakarttā ca vedakarmaratassadā || 6 ||
[Analyze grammar]

agnyādhānasamāyuktaśśivapūjāratassadā |
pārthivīṃ pratyahaṃ mūrtiṃ pūjayāmāsa vai dvijaḥ || 7 ||
[Analyze grammar]

sarvakarmaphalaṃ prāpya dvijo vedapriyassadā |
satāṃ gatiṃ samālebhe samyagjñānaparāyaṇaḥ || 8 ||
[Analyze grammar]

tatputrāstādṛśāścāsaṃścatvāro munisattamāḥ |
śivapūjāratā nityaṃ pitroranavamāssadā || 9 ||
[Analyze grammar]

devapriyaśca tajjyeṣṭhaḥ priyamedhāstataḥ param |
tṛtīyastu kṛto nāma dharmavāhī ca suvrataḥ || 10 ||
[Analyze grammar]

teṣāṃ puṇyapratāpācca pṛthivyāṃ sukhamaidhata |
śuklapakṣe yathā candro varddhate ca niraṃtaram || 11 ||
[Analyze grammar]

tathā teṣāṃ guṇāstatra varddhante sma sukhāvahāḥ |
brahmatejomayī sā vai nagarī cābhavattadā || 12 ||
[Analyze grammar]

etasminnantare tatra yajjātaṃ vṛttamuttamam |
śrūyatāṃ taddvijaśreṣṭhāḥ kathayāmi yathāśrutam || 13 ||
[Analyze grammar]

parvate ratnamāle ca dūṣaṇākhyo mahāsuraḥ |
balavāndaityarājaśca dharmadveṣī nirantaram || 14 ||
[Analyze grammar]

brahmaṇo varadānācca jagatucchīcakāra ha |
devā parājitāstena sthānānnissāritāstathā || 15 ||
[Analyze grammar]

pṛthivyāṃ vedadharmāśca smṛtidharmāśca sarvaśaḥ |
sphoṭitāstena duṣṭena siṃheneva śaśā khalu || 16 ||
[Analyze grammar]

yāvaṃto vedadharmāśca tāvaṃto dūrataḥ kṛtāḥ |
tīrthetīrthe tathā kṣetre dharmo nītaśca dūrataḥ || 17 ||
[Analyze grammar]

avaṃtī nagarī ramyā tatraikā dṛśyate punaḥ |
itthaṃ vicārya tenaiva yatkṛtaṃ śrūyatāṃ hi tat || 18 ||
[Analyze grammar]

bahusainyasamāyukto dūṣaṇassa mahāsuraḥ |
tatrasthānbrahmaṇānsarvānuddiśya samupāyayau || 19 ||
[Analyze grammar]

tatrāgatya sa daityendraścaturo daityasattamān |
provācāhūya vacanaṃ vipra drohī mahākhalaḥ || 20 ||
[Analyze grammar]

daitya uvāca |
kimete brāhmaṇā duṣṭā na kurvaṃti vaco mama |
vedadharmaratā ete sarve daṃḍyā mate mama || 21 ||
[Analyze grammar]

sarve devā mayā loke rājānaśca parājitāḥ |
vaśe kiṃ brāhmaṇāśśakyā na kartuṃ daityasattamāḥ || 22 ||
[Analyze grammar]

yadi jīvitumicchā syāttadā dharmaṃ śivasya ca |
vedānāṃ paramaṃ dharmaṃ tyaktvā sukhasubhāginaḥ || 23 ||
[Analyze grammar]

anyathā jīvane teṣāṃ saṃśayaśca bhaviṣyati |
iti satyaṃ mayā proktaṃ tatkurudhvaṃ viśaṃkitāḥ || 24 ||
[Analyze grammar]

sūta uvāca |
iti niścitya te daityāścatvāraḥ pāvakā iva |
caturdikṣu tadā jātāḥ pralaye ca yathā purā || 25 ||
[Analyze grammar]

te brāhmaṇāstathā śrutvā daityānāmudyamaṃ tadā |
na duḥkhaṃ lebhire tatra śivadhyāna parāyaṇāḥ || 26 ||
[Analyze grammar]

dhairyaṃ samāśritāste ca rekhāmātraṃ tadā dvijāḥ |
na celuḥ paramadhyānādvarākāḥ ke śivāgrataḥ || 27 ||
[Analyze grammar]

etasminnantare taistu vyāptāsīnnagarī śubhā |
lokāśca pīḍitāstaistu brāhmaṇānsamupāyayuḥ || 28 ||
[Analyze grammar]

lokā ūcuḥ |
svāminaḥ kiṃ ca karttavyaṃ duṣṭāśca samupāgatāḥ |
hiṃsitā bahavo lokā āgatāśca samīpataḥ || 29 ||
[Analyze grammar]

sūta uvāca |
teṣāmiti vacaśśrutvā vedapriyasutāśca te |
samūcurbrāhmaṇāstānvai viśvastāśśaṃkare sadā || 30 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
śrūyatāṃ vidyate naiva balaṃ duṣṭabhayāvaham |
na śastrāṇi tathā saṃti yacca te vimukhāḥ punaḥ || 31 ||
[Analyze grammar]

sāmānyasyāpamāno no hyāśrayasya bhavediha |
punaśca kiṃ samarthasya śivasyeha bhaviṣyati || 32 ||
[Analyze grammar]

śivo rakṣāṃ karotvadyāsurāṇāṃ bhayataḥ prabhuḥ |
nānyathā śaraṇaṃ loke bhaktavatsalataśśivāt || 33 ||
[Analyze grammar]

sūta uvāca |
iti dhairyaṃ samāsthāya samarcāṃ pārthivasya ca |
kṛtvā te ca dvijāḥ samyaksthitā dhyānaparāyaṇāḥ |
dṛṣṭā daityena tāvacca te viprāssabalena hi || 34 ||
[Analyze grammar]

dūṣaṇena vacaḥ proktaṃ hanyatāṃ vadhyatāmiti |
tacchrutaṃ taistadā naiva daityaproktaṃ vaco dvijaiḥ |
vedapriyasutaiśśaṃbhordhyānamārgaparāyaṇaiḥ || 35 ||
[Analyze grammar]

atha yāvatsa duṣṭātmā hantumaicchaddvijāṃśca tān |
tāvacca prārthivasthāne garttaṃ āsītsaśabdakaḥ || 36 ||
[Analyze grammar]

gartāttatassamutpannaḥ śivo vikaṭarūpadhṛk |
mahākāla iti khyāto duṣṭahaṃtā satāṃ gatiḥ || 37 ||
[Analyze grammar]

mahākālassamutpanno duṣṭānāṃ tvādṛśāmaham |
khala tvaṃ brāhmaṇānāṃ hi samīpāddūrato vraja || 38 ||
[Analyze grammar]

ityuktvā huṃkṛtenaiva bhasmasātkṛtavāṃstadā |
dūṣaṇaṃ ca mahākālaḥ śaṃkarassabalaṃ drutam || 39 ||
[Analyze grammar]

kiyatsainyaṃ hataṃ tena kiṃcitsainyaṃ palāyitam |
dūṣaṇaśca hatastena śiveneha parātmanā || 40 ||
[Analyze grammar]

sūryaṃ dṛṣṭvā yathā yāti saṃkṣayaṃ sarvaśastamaḥ |
tathaiva ca śivaṃ dṛṣṭvā tatsainyaṃ vinanāśa ha || 41 ||
[Analyze grammar]

devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ha |
devāssamāyayussarve haribrahmādayastathā || 42 ||
[Analyze grammar]

bhaktyā praṇamya taṃ devaṃ śaṃkaraṃ lokaśaṃkaram |
tuṣṭuvurvividhaiḥ stotraiḥ kṛtāṃjalipuṭā dvijāḥ || 43 ||
[Analyze grammar]

brāhmaṇāṃśca samāśvāsya suprasannaśśivassvayam |
varaṃ brūteti covāca mahākālo maheśvaraḥ || 44 ||
[Analyze grammar]

tacchrutvā te dvijāssarve kṛtāñjalipuṭāstadā |
supraṇamya śivaṃ bhaktyā procussaṃnatamastakāḥ || 45 ||
[Analyze grammar]

|| dvijā ūcuḥ |
mahākāla mahādeva duṣṭadaṇḍakara prabho |
muktiṃ prayaccha naśśaṃbho saṃsārāṃbudhitaśśiva || 46 ||
[Analyze grammar]

atraiva lokarakṣārthaṃ sthātavyaṃ hi tvayā śiva |
svadarśakānnarāñchambho tāraya tvaṃ sadā prabho || 47 ||
[Analyze grammar]

sūta uvāca |
ityuktastaiśśivastatra tasthau garte suśobhane |
bhaktānāṃ caiva rakṣārthaṃ dattvā tebhyaśca sadgatim || 48 ||
[Analyze grammar]

dvijāste muktimāpannāścaturddikṣu śivāspadam |
krośamātraṃ tadā jātaṃ liṃgarūpiṇa eva ca || 49 ||
[Analyze grammar]

mahākāleśvaro nāma śivaḥ khyātaśca bhūtale |
taṃ dṛṣṭvā na bhavetsvapne kiṃcidduḥkhamapi dvijāḥ || 50 ||
[Analyze grammar]

yaṃyaṃ kāmamapekṣyaiva talliṃgaṃ bhajate tu yaḥ |
taṃtaṃ kāmamavāpnoti labhenmokṣaṃ paratra ca || 51 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ mahākālasya suvratāḥ |
samudbhavaśca māhātmyaṃ kimanyacchrotumicchatha || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahākālajyotirliṃgamāhātmyavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: