Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ || |
jyotiṣāṃ caiva liṃgānāṃ māhātmyaṃ kathayādhunā |
utpattiṃ ca tathā teṣāṃ brūhi sarvaṃ yathāśrutam || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇvantu viprā vakṣyāmi tanmāhātmyaṃ janiṃ tathā |
saṃkṣepato yathābuddhi sadgurośca mayā śrutam || 2 ||
[Analyze grammar]

eteṣāṃ caiva māhātmyaṃ vaktuṃ varṣaśatairapi |
śakyate na muniśreṣṭhāstathāpi kathayāmi vaḥ || 3 ||
[Analyze grammar]

somanāthaśca teṣāṃ vai prathamaḥ parikīrtitaḥ |
tanmāhātmyaṃ śṛṇu mune prathamaṃ sāvadhānataḥ || 4 ||
[Analyze grammar]

saptaviṃśanmitāḥ kanyā dakṣeṇa ca mahātmanā |
tena candramase dattā aśvinyādyā munīśvarāḥ || 5 ||
[Analyze grammar]

candraṃ ca svāminaṃ prāpya śobhamānā viśeṣataḥ |
candro'pi caiva tāḥ prāpya śobhate sma nirantaram || 6 ||
[Analyze grammar]

hemnā caiva maṇirbhāti maṇinā hema caiva hi |
evaṃ ca samaye tasya yajjātaṃ śrūyatāmiti || 7 ||
[Analyze grammar]

sarvāsvapi ca patnīṣu rohiṇīnāma yā smṛtā |
yathaikā sā priyā cāsīttathānyā na kadācana || 8 ||
[Analyze grammar]

anyāśca duḥkhamāpannāḥ pitaraṃ śaraṇaṃ yayuḥ |
gatvā tasmai ca yadduḥkhaṃ tathā tābhirniveditam || 9 ||
[Analyze grammar]

dakṣassa ca tathā śrutvā duḥkhaṃ ca prāptāvāṃstadā |
samāgatya dvijāścandraṃ śāntyāvocadvacastadā || 10 ||
[Analyze grammar]

dakṣa uvāca |
vimale ca kule tvaṃ hi samutpannaḥ kalānidhe |
āśriteṣu ca sarveṣu nyūnādhikyaṃ kathaṃ tava || 11 ||
[Analyze grammar]

kṛtaṃ cettakṛtaṃ tacca na kartavyaṃ tvayā punaḥ |
vartanaṃ viṣamatvena narakapradamīritam || 12 ||
[Analyze grammar]

sūta uvāca |
dakṣaścaiva ca saṃprārthya candraṃ jāmātaraṃ svayam |
jagāma mandiraṃ svaṃ vai niścayaṃ paramaṃ gataḥ || 13 ||
[Analyze grammar]

caṃdro'pi vacanaṃ tasya na cakāra vimohitaḥ |
śivamāyāprabhāveṇa yayā saṃmohitaṃ jagat || 14 ||
[Analyze grammar]

śubhaṃ bhāvi yadā yasya śubhaṃ bhavati tasya vai |
aśubhaṃ ca yadā bhāvi kathaṃ tasya śubhaṃ bhavet || 15 ||
[Analyze grammar]

candro'pi balavadbhāvivaśānmene na tadvacaḥ |
rohiṇyāṃ ca samāsakto nānyāṃ mene kadācana || 16 ||
[Analyze grammar]

tacchrutvā punarāgatya svayaṃ duḥkhasamanvitaḥ |
prārthayāmāsa candraṃ sa dakṣo dakṣassunītitaḥ || 17 ||
[Analyze grammar]

dakṣa uvāca |
śrūyatāṃ candra yatpūrvaṃ prārthito bahudhā mayā |
na mānitaṃ tvayā yasmāttasmāttvaṃ ca kṣayī bhava || 18 ||
[Analyze grammar]

sūta uvāca |
ityukte tena candro vai kṣayī jātaḥ kṣaṇādiha |
hāhākāro mahānāsīttadendau kṣīṇatāṃ gate || 19 ||
[Analyze grammar]

devarṣayastadā sarve kiṃ kāryyaṃ hā kathaṃ bhavet |
iti duḥkhaṃ samāpannā vihvalā hyabhavanmune || 20 ||
[Analyze grammar]

vijñāpitāśca candreṇa sarve śakrādayassurāḥ |
ṛṣayaśca vasiṣṭhādyā brahmāṇaṃ śaraṇaṃ yayu || 21 ||
[Analyze grammar]

gatvāpi tu tadā procustadvṛttaṃ nikhilaṃ mune |
brahmaṇe ṛṣayo devā natvā nutvātivihvalāḥ || 22 ||
[Analyze grammar]

brahmāpi tadvacaḥ śrutvā vismayaṃ paramaṃ yayau |
śivamāyāṃ supraśasya śrāvayaṃstānuvāca ha || 23 ||
[Analyze grammar]

brahmovāca |
aho kaṣṭaṃ mahajjātaṃ sarvalokasya duḥkhadam |
candrastu sarvadā duṣṭo dakṣaśca śaptavānamum || 24 ||
[Analyze grammar]

sarvaṃ duṣṭena candreṇa kṛtaṃ karmāpyanekaśaḥ |
śrūyatāmṛṣayo devāścandrakṛtyaṃ purātanam || 25 ||
[Analyze grammar]

bṛhaspatergṛhaṃ gatvā tārā duṣṭena vai hṛtā |
tasya bhāryā punaścaiva sa daityānsamupasthitaḥ || 26 ||
[Analyze grammar]

samāśritastadā daityānyuddhaṃ devaiścakāra ha |
mayā'triṇā niṣiddhaśca tasmai tārāṃ dadau śaśī || 257 ||
[Analyze grammar]

tāṃ ca garbhavatīṃ dṛṣṭvā na gṛhṇāmīti so'bravīt |
asmābhirvārito jīvaḥ kṛcchrājjagrāha tāṃ tadā || 28 ||
[Analyze grammar]

yadi garbhaṃ jahātīha gṛhṇāmītyabravītpunaḥ |
garbhe mayā punastatra tyājite munisattamāḥ || 29 ||
[Analyze grammar]

kasyāyaṃ ca punargarbhassomasyeti ca sā'bravīt |
paścāttena gṛhītā sā mayā ca vāritena vai || 30 ||
[Analyze grammar]

evaṃvidhāni candrasya duścāritrāṇyanekaśaḥ |
varṇyaṃte kiṃ punastāni so'dyāpi kurute katham || 31 ||
[Analyze grammar]

yajjātaṃ tatsusaṃjātaṃ nānyathā bhavati dhruvam |
ataḥ paramupāyaṃ vo vakṣyāmi śṛṇutādarāt || 32 ||
[Analyze grammar]

prabhāsake śubhe kṣetre vrajeścandrassadaivataiḥ |
śivamārādhayettatra mṛtyuñjayavidhānataḥ || 33 ||
[Analyze grammar]

nidhāyeśaṃ purastatra candrastapatu nityaśaḥ |
prasannaśca śivaḥ paścādakṣayaṃ taṃ kariṣyati || 34 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasya brahmaṇaste surarṣayaḥ |
saṃnivṛtyāyayussarve yatra dakṣavidhū tataḥ || 35 ||
[Analyze grammar]

gṛhītvā te tataścandraṃ dakṣaṃ cāśvāsya nirjarāḥ |
prabhāse ṛṣayaścakrustatra gatvākhilāśca vai || 36 ||
[Analyze grammar]

āvāhya tīrthavaryāṇi sarasvatyādikāni ca |
pārthivena tadā pūjāṃ mṛtyuñjayavidhānataḥ || 37 ||
[Analyze grammar]

te devāśca tadā sarve ṛṣayo nirmalāśayāḥ |
sthāpya candraṃ prabhāse ca svaṃsvaṃ dhāma yayurmudā || 38 ||
[Analyze grammar]

candreṇa ca tapastaptaṃ paṇmāsaṃ ca niraṃtaram |
mṛtyuṃjayena maṃtreṇa pūjito vṛṣabhadhvajaḥ || 39 ||
[Analyze grammar]

daśakoṭimitaṃ mantraṃ samāvṛtya śaśī ca tam || |
dhyātvā mṛtyuñjayaṃ mantraṃ tasthau niścalamānasaḥ || 40 ||
[Analyze grammar]

taṃ dṛṣṭvā śaṃkaro devaḥ prasanno'bhūttataḥ prabhuḥ |
āvirbhūya vidhuṃ prāha svabhaktaṃ bhaktavatsalaḥ || 41 ||
[Analyze grammar]

śaṃkara uvāca |
varaṃ vṛṇīṣva bhadraṃ te manasā yatsamīpsitam |
prasanno'haṃ śaśinsarvaṃ dāsye varamanuttamam || 42 ||
[Analyze grammar]

caṃdra uvāca |
yadi prasanno deveśa kimasādhyaṃ bhavenmama |
tathāpi me śarīrasya kṣayaṃ vāraya śaṃkara || 43 ||
[Analyze grammar]

kṣaṃtavyo me'parādhaśca kalyāṇaṃ kuru sarvadā |
ityukte ca tadā tena śivo vacanamabravīt || 44 ||
[Analyze grammar]

śiva uvāca |
pakṣe ca kṣīyatāṃ candra kalā te ca dinedine |
punaśca varddhatāṃ pakṣe sā kalā ca niraṃtaram || 45 ||
[Analyze grammar]

sūta uvāca |
evaṃ sati tadā devā harṣanirbharamānasāḥ |
ṛṣayaśca tathā sarve samājagmurdrutaṃ dvijāḥ || 46 ||
[Analyze grammar]

āgatya ca tadā sarve candrāyāśiṣamabruvan |
śivaṃ natvā karau baddhvā prārthayāmāsurādarāt || 47 ||
[Analyze grammar]

devāḥ ūcuḥ |
devadeva mahādeva parameśa namo'stu te |
umayā sahitaśśaṃbho svāminnatra sthiro bhava || 48 ||
[Analyze grammar]

sūta uvāca |
tataścandreṇa sadbhaktyā saṃstutaśśaṃkaraḥ purā |
nirākāraśca sākāraḥ punaścaivābhavatprabhuḥ || 49 ||
[Analyze grammar]

prasannaśca sa devānāṃ kṣetramāhātmyahetave |
candrasya yaśase tatra nāmnā candrasya śaṃkaraḥ || 50 ||
[Analyze grammar]

someśvaraśca nāmāsīdvikhyāto bhuvana traye |
kṣayakuṣṭhādirogāṇāṃ nāśakaḥ pūjanāddvijāḥ || 51 ||
[Analyze grammar]

dhanyo'yaṃ kṛtakṛtyoyaṃ yannāmnā śaṃkarassvayam |
sthitaśca jagatāṃ nāthaḥ pāvayañjagatītalam || 52 ||
[Analyze grammar]

tatkuṃḍaṃ taiśca tatraiva sarvairdevaiḥ pratiṣṭhitam |
śivena brahmaṇā tatra hyavibhaktaṃ tu tatpunaḥ || 53 ||
[Analyze grammar]

candrakuṇḍaṃ prasiddhaṃ ca pṛthivyāṃ pāpanāśanam |
tatra snāti naro yassa sarvaiḥ pāpaiḥ pramucyate || 54 ||
[Analyze grammar]

rogāssarve kṣayādyāśca hyasādhyā ye bhavaṃti vai |
te sarve ca kṣayaṃ yānti ṣaṇmāsaṃ snānamātrataḥ || 55 ||
[Analyze grammar]

prabhāsaṃ ca parikramya pṛthivīkramasaṃbhavam |
phalaṃ prāpnoti śuddhātmā mṛtaḥ svarge mahīyate || 56 ||
[Analyze grammar]

somaliṃgaṃ naro dṛṣṭvā sarvapāpātpramucyate |
labdhvā phalaṃ manobhīṣṭaṃ mṛtassvargaṃ samīhate || 57 ||
[Analyze grammar]

yadyatphalaṃ samuddiśya kurute tīrthamuttamam |
tattatphalamavāpnoti sarvathā nātra saṃśayaḥ || 58 ||
[Analyze grammar]

iti te ṛṣayo devāḥ phalaṃ dṛṣṭvā tathāvidham |
mudā śivaṃ namaskṛtya gṛhītvā candramakṣayam || 59 ||
[Analyze grammar]

parikramya ca tattīrthaṃ praśaṃsantaśca te yayuḥ |
caṃdraścāpi svakīyaṃ ca kāryyaṃ cakre purātanam || 60 ||
[Analyze grammar]

iti sarvaḥ samākhyātaḥ someśasya samudbhavaḥ |
evaṃ someśvaraṃ liṃgaṃ samutpannaṃ munīśvarāḥ || 61 ||
[Analyze grammar]

yaḥ śṛṇoti tadutpattiṃ śrāvayedvā parānnaraḥ |
sarvānkāmānavāpnoti sarvapāpaiḥ pramucyate || 62 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ somanāthajyotirliṃgotpattivarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: