Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūtasūta mahābhāga dhanyastvaṃ śivasaktadhīḥ |
mahābalasya liṃgasya śrāviteyaṃ kathādbhutā || 1 ||
[Analyze grammar]

uttarasyāṃ diśāyāṃ ca śivaliṃgāni yāni ca |
teṣāṃ māhātmyamanagha vada tvaṃ pāpanāśakam || 2 ||
[Analyze grammar]

sūta uvāca |
śṛṇutādarato viprā auttarāṇāṃ viśeṣataḥ |
māhātmyaṃ śivaliṃgānāṃ pravadāmi samāsataḥ || 3 ||
[Analyze grammar]

gokarṇaṃ kṣetramaparaṃ mahāpātakanāśanam |
mahāvanaṃ ca tatrāsti pavitramativistaram || 4 ||
[Analyze grammar]

tatrāsti candrabhālākhyaṃ śivaliṃgamanuttamam |
rāvaṇena samānītaṃ sadbhaktyā sarvasiddhidam || 5 ||
[Analyze grammar]

tasya tatra sthitirvaidyanāthasyeva munīśvarāḥ |
sarvalokahitārthāya karuṇāsāgarasya ca || 6 ||
[Analyze grammar]

snānaṃ kṛtvā tu gokarṇe candrabhālaṃ samarcya ca |
śivalokamavāpnoti satyaṃsatyaṃ na saṃśayaḥ || 7 ||
[Analyze grammar]

candrabhālasya liṃgasya mahimā paramādbhutaḥ |
na śakyo varṇituṃ vyāsādbhaktasnehitarasya hi || 8 ||
[Analyze grammar]

candrabhālamahādeva liṃgasya mahimā mahān |
yathākathaṃcitsaṃproktaḥ paraliṃgasya vai śṛṇu || 9 ||
[Analyze grammar]

dādhīcaṃ śivaliṃgaṃ tu miśrarṣivaratīrthake |
dadhīcinā munīśena suprītyā ca pratiṣṭhitam || 10 ||
[Analyze grammar]

tatra gatvā ca tattīrthe snātvā samyagvidhānataḥ |
śivaliṃgaṃ samarcedvai dādhīceśvaramādarāt || 11 ||
[Analyze grammar]

dādhīcamūrtistatraiva samarcyā vidhipūrvakam |
śivaprītyarthamevāśu tīrthayātrā phalārthibhiḥ || 12 ||
[Analyze grammar]

evaṃ kṛte muniśreṣṭhāḥ kṛtakṛtyo bhavennaraḥ |
iha sarvasukhaṃ bhuktvā paratra gatimāpnuyāt || 13 ||
[Analyze grammar]

naimiṣāraṇyatīrthe tu nikhilarṣipratiṣṭhitam |
ṛṣīśvaramiti khyātaṃ śivaliṃgaṃ sukhapradam || 14 ||
[Analyze grammar]

taddarśanātpūjanācca janānāṃ pāpināmapi |
bhuktimuktiśca teṣāṃ tu paratreha munīśvarāḥ || 15 ||
[Analyze grammar]

hatyāharaṇatīrthe tu śivaliṃgamaghāpaham |
pūjanīyaṃ viśeṣeṇa hatyākoṭivināśanam || 16 ||
[Analyze grammar]

devaprayāgatīrthe tu laliteśvaranāmakam |
śivaliṃgaṃ sadā pūjyaṃ naraissarvāghanāśanam || 17 ||
[Analyze grammar]

nayapālākhyapuryyāṃ tu prasiddhāyāṃ mahītale |
liṃgaṃ paśupatīśākhyaṃ sarvakāmaphalapradam || 18 ||
[Analyze grammar]

śirobhāgasvarūpeṇa śivaliṃgaṃ tadasti hi |
tatkathāṃ varṇayiṣyāmi kedāreśvaravarṇane || 19 ||
[Analyze grammar]

tadārānmuktināthākhyaṃ śivaliṃgaṃ mahādbhutam |
darśanādarcanāttasya bhuktirmuktiśca labhyate || 20 ||
[Analyze grammar]

iti vaśca samākhyātaṃ liṃgavarṇanamuttamam |
caturdikṣu muniśreṣṭhāḥ kimanyacchrotumicchatha || 21 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ candrabhālapaśupatināthaliṃgamāhātmyavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: