Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śrīmatīkṣvākuvaṃśe hi rājā paramadhārmikaḥ |
āsīnmitrasaho nāma śreṣṭhassarvadhanuṣmatām || 1 ||
[Analyze grammar]

tasya rājñaḥ sudharmiṣṭhā madayantī priyā śubhā |
damayantī nalasyeva babhūva viditā satī || 2 ||
[Analyze grammar]

sa ekadā hi mṛgayāsnehī mitrasaho nṛpaḥ |
mahadbalena saṃyukto jagāma gahanaṃ vanam || 3 ||
[Analyze grammar]

viharaṃstatra sa nṛpaḥ kamaṭhāhvaṃ niśācaram |
nijaghāna mahāduṣṭaṃ sādhupīḍākaraṃ khalam || 4 ||
[Analyze grammar]

atha tasyānujaḥ pāpī jayeyaṃ chadmanaiva tam |
matvā jagāma nṛpaterantika cchadmakārakaḥ || 5 ||
[Analyze grammar]

taṃ vinamrākṛtiṃ dṛṣṭvā bhṛtyatāṃ kartumāgatam |
cakre mahānasādhyakṣamajñānātsa mahīpatiḥ || 6 ||
[Analyze grammar]

atha tasminvane rājā kiyatkālaṃ vihṛtya saḥ |
nivṛtto mṛgayāṃ hitvā svapurīmāyayau mudā || 7 ||
[Analyze grammar]

pituḥ kṣayāhe samprāpte nimaṃtrya svaguruṃ nṛpaḥ |
vasiṣṭhaṃ gṛhamāninye bhojayāmāsa bhaktitaḥ || 8 ||
[Analyze grammar]

rakṣasā sūdarūpeṇa saṃmiśritanarāmiṣam |
śākāmiṣaṃ puraḥ kṣiptaṃ dṛṣṭvā gururathābravīt || 9 ||
[Analyze grammar]

gururuvāca |
dhik tvāṃ narāmiṣaṃ rājaṃstvayaitacchadmakāriṇā |
khalenopahṛtaṃ mahyaṃ tato rakṣo bhaviṣyasi || 10 ||
[Analyze grammar]

rakṣaḥkṛtaṃ ca vijñāya tadaivaṃ sa gurustadā |
punarvimṛśya taṃ śāpaṃ cakāra dvādaśābdikam || 11 ||
[Analyze grammar]

sa rājānucitaṃ śāpaṃ vijñāya krodhamūrchitaḥ |
jalāṃjaliṃ samādāya guruṃ śaptuṃ samudyataḥ || 12 ||
[Analyze grammar]

tadā ca tatpriyā sādhvī madayantī sudharmiṇī |
patitvā pādayostasya śāpaṃ taṃ hi nyavārayat || 13 ||
[Analyze grammar]

tato nivṛttaśāpastu tasyā vacanagauravāt |
tatyāja pādayoraṃbhaḥ pādau kalmaṣatāṃ gatau || 14 ||
[Analyze grammar]

tataḥprabhṛti rājābhūtsa lokesminmunīśvarāḥ |
kalmaṣāṃghririti khyātaḥ prabhāvāttajjalasya hi || 15 ||
[Analyze grammar]

rājā mitrasahaḥ śāpādguro ṛṣivarasya hi |
babhūva rākṣaso ghoro hiṃsako vanagocaraḥ || 16 ||
[Analyze grammar]

sa bibhradrākṣasaṃ rūpaṃ kālāntakayamopamam |
cakhāda vividhāñjaṃtūnmānuṣādīnvanecaraḥ || 17 ||
[Analyze grammar]

sa kadācidvane kvāpi ramamāṇau kiśorakau |
apaśyadantakākāro navoḍhau munidampatī || 18 ||
[Analyze grammar]

rākṣasaḥ sa narāhāraḥ kiśoraṃ muninandanam |
jagdhuṃ jagrāha śāpārtto vyāghro mṛgaśiśuṃ yathā || 19 ||
[Analyze grammar]

kukṣau gṛhītaṃ bhartāraṃ dṛṣṭvā bhītā ca tatpriyā |
sā cakre prārthanaṃ tasmai vadaṃtī karuṇaṃ vacaḥ || 20 ||
[Analyze grammar]

prārthyamāno'pi bahuśaḥ puruṣādaḥ sa nirghṛṇaḥ |
cakhāda śira utkṛtya viprasūnordurāśayaḥ || 21 ||
[Analyze grammar]

atha sādhvī ca sā dīnā vilapya bhṛśaduḥkhitā |
āhṛtya bharturasthīni citāṃ cakre kilolbaṇām || 22 ||
[Analyze grammar]

bhartāramanugacchantī saṃviśaṃtī hutāśanam |
rājānaṃ rākṣasākāraṃ sā śaśāpa dvijāṅganā || 23 ||
[Analyze grammar]

adyaprabhṛti nārīṣu yadā tvaṃ saṃgato bhaveḥ |
tadā mṛtistavetyuktvā viveśa jvalanaṃ satī || 24 ||
[Analyze grammar]

sopi rājā gurośśāpamanubhūya kṛtāvadhim |
punaḥ svarūpamāsthāya svagṛhaṃ mudito yayau || 25 ||
[Analyze grammar]

jñātvā viprasatīśāpaṃ madayantī ratipriyam |
patiṃ nivārayāmāsa vaidhavyādatibibhyatī || 26 ||
[Analyze grammar]

anapatyo vinirviṇṇo rājyabhogeṣu pārthivaḥ |
visṛjya sakalāṃ lakṣmīṃ vanameva jagāma ha || 27 ||
[Analyze grammar]

svapṛṣṭhataḥ samāyāntīṃ brahmahatyāṃ suduḥkhadām |
dadarśa vikaṭākārāṃ tarjayantī muhurmuhuḥ || 28 ||
[Analyze grammar]

tasyā nirbhadramanvicchan rājā nirviṇṇamānasaḥ |
cakāra nānopāyānsa japavratamakhādikān || 29 ||
[Analyze grammar]

nānopāyairyadā rājñastīrthasnānādibhirdvijāḥ |
na nivṛttā brahmahatyā mithilāṃ sa yayau tadā || 30 ||
[Analyze grammar]

bāhyodyānagatastasyāścitayā parayārditaḥ |
dadarśa munimāyāntaṃ gautamaṃ pārthivaśca saḥ || 31 ||
[Analyze grammar]

abhisṛtya sa rājendro gautamaṃ vimalāśayam |
taddarśanāptakiṃcitkaḥ praṇanāma muhurmuhuḥ |
atha tatpṛṣṭakuśalo dīrghamuṣṇaṃ ca niśvasan |
tatkṛpādṛṣṭisaṃprāptasukha provāca taṃ nṛpaḥ || 33 ||
[Analyze grammar]

rājovāca |
mune māṃ bādhate hyeṣā brahmahatyā duratyayā |
alakṣitā paraistāta tarjayaṃtī padepade || 34 ||
[Analyze grammar]

yanmayā śāpadagdhena vipraputraśca bhakṣitaḥ |
tatpāpasya na śāntirhi prāyaścittasahasrakaiḥ || 35 ||
[Analyze grammar]

nānopāyāḥ kṛtā me hi tacchāntyai bhramatā mune |
na nivṛttā brahmahatyā mama pāpātmanaḥ kimu || 36 ||
[Analyze grammar]

adya me janmasāphalyaṃ saṃprāptamiva lakṣaye |
yatastvaddarśanādeva mamānandabharo'bhavat || 37 ||
[Analyze grammar]

adya me tavapādābja śaraṇasya kṛtainasaḥ |
śāṃtiṃ kuru mahābhāga yenāhaṃ sukhamāpnuyām || 38 ||
[Analyze grammar]

sūta uvāca |
iti rājñā samādiṣṭo gautamaḥ karuṇārdradhīḥ |
samādideśa ghorāṇāmaghānāṃ sādhu niṣkṛtim || 39 ||
[Analyze grammar]

gautama uvāca |
sādhu rājendra dhanyosi mahāghebhyo bhayantyaja |
śive śāstari bhaktānāṃ kva bhayaṃ śaraṇaiṣiṇām || 40 ||
[Analyze grammar]

śṛṇu rājanmahābhāga kṣetramanyatpratiṣṭhitam |
mahāpātakasaṃhāri gokarṇākhyaṃ śivālayam || 41 ||
[Analyze grammar]

tatra sthitirna pāpānāṃ mahadbhyo mahatāmapi |
mahābalābhidhānena śivaḥ saṃnihitaḥ svayam || 42 ||
[Analyze grammar]

sarveṣāṃ śivaliṃgānāṃ sārvabhaumo mahābalaḥ |
caturyuge caturvarṇassarvapāpāpahārakaḥ || 43 ||
[Analyze grammar]

paścimāmbudhitīrasthaṃ gokarṇaṃ tīrthamuttamam |
tatrāsti śivaliṃgaṃ tanmahāpātakanāśakam || 44 ||
[Analyze grammar]

tatra gatvā mahāpāpāḥ snātvā tīrtheṣu bhūriśaḥ |
mahābalaṃ ca saṃpūjya prayātāśśāṃkarampadam || 49 ||
[Analyze grammar]

tathā tvamapi rājendra gokarṇa giriśālayam |
gatvā sampūjya talliṃgaṃ kṛtakṛtyatvamāpnuyāḥ || 46 ||
[Analyze grammar]

tatra sarveṣu tīrtheṣu snātvābhyarcya mahābalam |
sarvapāpavinirmuktaḥ śivalokantvamāpnuyāḥ || 47 ||
[Analyze grammar]

sūta uvāca |
ityādiṣṭaḥ sa muninā gautamena mahātmanā |
mahāhṛṣṭamanā rājā gokarṇaṃ pratyapadyata || 48 ||
[Analyze grammar]

tatra tīrtheṣu susnātvā samabhyarcya mahābalam |
nirdhūtāśeṣapāpaugho'labhacchaṃbhoḥ parampadam || 49 ||
[Analyze grammar]

ya imāṃ śṛṇuyānnityaṃ mahābalakathāṃ priyām |
trisaptakulajaissārddhaṃ śivaloke vrajatyasau || 50 ||
[Analyze grammar]

iti vaśca samākhyātaṃ māhātmyaṃ paramādbhutam |
mahābalasya giriśaliṃgasya nikhilāghahṛt || 51 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahābāhvaśivaliṃgamāhātmyavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: