Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
śṛṇu prājña kirātākhyamavatārampinākinaḥ |
mūkaṃ ca hatavānprīto yo'rjunāya varandadau || 1 ||
[Analyze grammar]

suyodhanajitāste vai pāṇḍavāḥ pravarāśca te |
draupadyā ca tayā sādhvyā dvaitākhyaṃ vanamāyayuḥ || 2 ||
[Analyze grammar]

tatraiva sūryyadattāṃ vai sthālīṃ cāśritya te tadā |
kālaṃ ca vāhayāmāsussukhena kila pāṇḍavāḥ || 3 ||
[Analyze grammar]

chalārthaṃ preritastena durvāsā munipuṅgavaḥ |
suyodhanena viprendra pāṇḍavāntikamādarāt || 4 ||
[Analyze grammar]

chātraiḥ svairvāyutaissārddhaṃ yayāce tatra tānmudā |
bhojyaṃ cittepsitaṃ vai sa tebhyaścaiva samāgataḥ || 5 ||
[Analyze grammar]

svīkṛtya pāṇḍavaistaistaiḥ snānārthaṃ preṣitāstadā |
durvāsaḥpramukhāścaiva munayaśca tapasvinaḥ || 6 ||
[Analyze grammar]

atha te pāṇḍavāḥ sarve annābhāvānmunīśvara |
duḥkhitāśca tadā prāṇāṃstyaktuṃ citte samādadhuḥ || 7 ||
[Analyze grammar]

draupadyā ca smṛtaḥ kṛṣṇa āgatastatkṣaṇādapi |
śākaṃ ca bhakṣayitvā tu teṣāṃ tṛptiṃ samādadhat || 8 ||
[Analyze grammar]

durvāsāśca tadā śiṣyāṃstṛptāñjñātvā yayau punaḥ |
pāṇḍavāḥ kṛcchranirmuktāḥ kṛṣṇasya kṛpayā tadā || 9 ||
[Analyze grammar]

atha te pāṇḍavāḥ kṛṣṇaṃ papracchuḥ kimbhaviṣyati |
balavāñchatrurutpannaḥ kiṃ kāryyantadvada prabho || 10 ||
[Analyze grammar]

nandīśvara uvāca |
iti pṛṣṭhastadā taistu śrīkṛṣṇaḥ pāṇḍavairmune |
smṛtvā śivapadāmbhojau pāṇḍavānidamabravīt || 11 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śrūyatāṃ pāṇḍavāḥ śreṣṭhāḥ śrutvā kartavyameva hi |
madvṛttāntaṃ viśeṣeṇa śivasevāsamanvitam || 12 ||
[Analyze grammar]

dvārakāṃ ca mayā gatvā śatrūṇāṃ vijigīṣayā |
vicāryya copadeśāṃśca upamanyormahātmanaḥ || 13 ||
[Analyze grammar]

mayā hyārādhitaḥ śambhuḥ prasannaḥ parameśvaraḥ |
baṭuke parvataśreṣṭhe saptamāsaṃ susevitaḥ || 14 ||
[Analyze grammar]

iṣṭānkāmānadānmahyaṃ viśveśaśca svayaṃ sthitaḥ |
tatprabhāvānmayā sarvasāmarthyaṃ labdhamuttamam || 15 ||
[Analyze grammar]

idānīṃ sevyate devo bhuktimukti phalapradaḥ |
yūyaṃ sevata taṃ śambhumapi sarvasukhāvaham || 16 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvāntardadhe kṛṣṇa āśvāsyātha ca pāṇḍavān |
dvārakāmagamacchīghraṃ smaracchivapadāmbujam || 17 ||
[Analyze grammar]

pāṇḍavā atha bhillaṃ ca preṣayāmāsurojasā |
guṇānāṃ ca parīkṣārthaṃ tasya duryodhanasya ca || 18 ||
[Analyze grammar]

sopi sarvaṃ ca tatratyanduryodhanaguṇodayam |
samīcīnaṃ ca tajjñātvāpunaḥ prāpa prabhūnprati || 19 ||
[Analyze grammar]

taduktante niśamyaivaṃ dukhamprāpurmunīśvara |
parasparaṃ samūcuste pāṇḍavā atiduḥkhitāḥ || 20 ||
[Analyze grammar]

kiṅkartavyaṃ kva gantavyamasmābhiradhunā yudhi |
samarthā api vai sarve satyapāśena yantritāḥ || 21 ||
[Analyze grammar]

nandīśvara uvāca |
etasminsamaye vyāso bhasmabhūṣitamastakaḥ |
rudrākṣābharaṇaścāyājjaṭājūṭavibhūṣitaḥ || 22 ||
[Analyze grammar]

pañcākṣaraṃ japanmaṃtraṃ śivapremasamākulaḥ |
tejasāṃ ca svayaṃrāśissākṣāddharma ivāparaḥ || 23 ||
[Analyze grammar]

tandṛṣṭvā te tadā prītā utthāya purataḥ sthitāḥ |
dattvāsanaṃ tadā tasmai kuśājinasuśobhitam || 24 ||
[Analyze grammar]

tatropaviṣṭaṃ taṃ vyāsaṃ pūjayanti sma harṣitāḥ |
stutiṃ ca vividhāṃ kṛtvā dhanyāḥ sma iti vādinaḥ || 25 ||
[Analyze grammar]

tapaścaiva susantaptaṃ dānāni vividhāni ca |
tatsarvaṃ saphalaṃ jātaṃ tṛptāste darśanātprabho || 26 ||
[Analyze grammar]

duḥkhaṃ ca dūrato jātandarśanātte pitāmaha |
duṣṭaiścaiva mahāduḥkhaṃ dattaṃ naḥ krūrakarmabhiḥ || 27 ||
[Analyze grammar]

śrīmatāndarśane jāte duḥkhaṃ caiva gamiṣyati |
kadācinna gataṃ tatra niścayoyaṃ vicāritaḥ || 28 ||
[Analyze grammar]

mahatāmāśrame prāpte samarthe sarvakarmaṇi |
yadi duḥkhaṃ na gacchetu daivamevātra kāraṇam || 29 ||
[Analyze grammar]

niścayenaiva gacchetu dāridyaṃ duḥkhakāraṇam |
mahatāṃ ca svabhāvoyaṃ kalpavṛkṣasamo mataḥ || 30 ||
[Analyze grammar]

tadguṇāneva gaṇayenmahato vastumātrataḥ |
āśrayasya vaśādeva puṃso vai jāyate prabho || 31 ||
[Analyze grammar]

laghutvaṃ ca mahattvaṃ ca nātra kāryyā vicāraṇā |
uttamānāṃ svabhāvoyaṃ yaddīnapratipālanam || 32 ||
[Analyze grammar]

raṃkasya lakṣaṇaṃ loke hyatiśreyaskaraṃ matam |
puro'sya parayatno vai sujanānāṃ ca sevanam || 33 ||
[Analyze grammar]

ataḥ paraṃ ca bhāgyaṃ vai doṣaścaiva na dīyatām |
etasmātkāraṇātsvāmiṃstvayi dṛṣṭo śubhantadā || 34 ||
[Analyze grammar]

tvadāgamanamātreṇa santuṣṭāni manāṃsi naḥ |
diśopadeśaṃ yenāśu duḥkhaṃ naṣṭambhavecca naḥ || 35 ||
[Analyze grammar]

nandīśvara uvāca |
ityetadvacanaṃ śrutvā pāṇḍavānāṃ mahāmuniḥ |
prasannamānaso bhūtvā vyāsaścaivābravīdidam || 36 ||
[Analyze grammar]

he pāṇḍavāśca yūyaṃ vai na kaṣṭaṃ kartumarhatha |
dhanyāḥ stha kṛtakṛtyāḥ stha satyaṃ naiva vilopitam || 37 ||
[Analyze grammar]

sujanānāṃ svabhāvoyaṃ prāṇānte'pi suśobhanaḥ |
dharmaṃ tyajanti naivātra satyaṃ saphalabhājanam || 38 ||
[Analyze grammar]

asmākaṃ caiva yūyaṃ ca te cāpi samatāṅgatāḥ |
tathāpi pakṣapāto vai dharmiṣṭhānāṃ mato budhaiḥ || 39 ||
[Analyze grammar]

dhṛtarāṣṭrena duṣṭena prathamaṃ ca hyacakṣuṣā |
dharmastyaktaḥ svayaṃ lobhādyuṣmākaṃ rājyamāhṛtam || 40 ||
[Analyze grammar]

tasya yūyaṃ ca te cāpi putrā eva na saṃśayaḥ |
pitaryyuparate bālā anukaṃpyā mahātmanaḥ || 41 ||
[Analyze grammar]

paścātputraśca tenaiva vārito na kadācana |
anartho naiva jāyeta yaccaivaṃ ca kṛtantadā || 42 ||
[Analyze grammar]

ataḥ paraṃ ca yajjātaṃ tajjātaṃ nānyathābhavet |
ayanduṣṭo bhavantaśca dharmiṣṭhāḥ satyavādinaḥ || 43 ||
[Analyze grammar]

tasmādante ca tasyaivāśubhaṃ hi bhavitā dhuvam |
yaccaiva vāpitaṃ bījaṃ tatpraroho bhavediha || 44 ||
[Analyze grammar]

tasmādduḥkhaṃ na kartavyaṃ bhavadbhiḥ sarvathā dhruvam |
bhaviṣyati śubhaṃ vo hi nātra kāryyā vicāraṇā || 45 ||
[Analyze grammar]

|| nandīśvara uvāca |
ityuktvā pāṇḍavāḥ sarve tena vyāsena prīṇitāḥ |
yudhiṣṭhiramukhāste ca punarevābruvanvacaḥ || 46 ||
[Analyze grammar]

pāṇḍavā ūcuḥ |
satyamuktantvayā nātha duṣṭairduḥkhaṃ niraṃtaram |
duṣṭātmabhirvane cāpi dīyate hi muhurmuhuḥ || 47 ||
[Analyze grammar]

tannāśayāśubhammedya kiṃciddeyaṃ śubhaṃ vibho |
kṛṣṇena kathitaṃ pūrvamārādhyaśśaṅkarassadā || 48 ||
[Analyze grammar]

pramādaśca kṛto'smābhistadvacaśśithilīkṛtam |
sa devamārgastu punaridānīmupadiśyatām || 49 ||
[Analyze grammar]

nandīśvara uvāca |
ityetadvacanaṃ śrutvā vyāso harṣasamanvitaḥ |
uvāca pāṇḍavānprītyā smṛtvā śivapadāṃbujam || 50 ||
[Analyze grammar]

vyāsa uvāca |
śrūyatāṃ vacanaṃ medya pāṃḍavā dharmabuddhayaḥ |
satyamuktaṃ tu kṛṣṇena mayā saṃsevyate śivaḥ || 51 ||
[Analyze grammar]

bhavadbhiḥ sevyatāṃ prītyā sukhaṃ syādatulaṃ sadā |
sarvaduḥkhaṃ bhavatyeva śivā'sevāta eva hi || 52 ||
[Analyze grammar]

|| naṃdīśvara uvāca |
atha paṃcasu teṣveva vicāryya śivapūjane |
arjunaṃ yogyamuccārya vyāso munivarastathā || 53 ||
[Analyze grammar]

tapaḥsthānaṃ vicāryyaivaṃ tatassa munisattamaḥ |
pāṇḍavāndharmasanniṣṭhānpunarevābravīdidam || 54 ||
[Analyze grammar]

|| vyāsa uvāca |
śrūyatāmpāṇḍavāssarve kathayāmi hitaṃ sadā |
śivaṃ sarvaṃ paraṃ dṛṣṭvā paraṃ brahma satāṅgatim || 55 ||
[Analyze grammar]

brahmāditriparārddhāntaṃ yatkiṃciddṛśyate jagat |
tatsarvaṃ śivarūpaṃ ca pūjyandhyeyaṃ ca tatpunaḥ || 56 ||
[Analyze grammar]

sarveṣāṃ caiva seṣyosau śaṅkarassarvaduḥkhahā |
śivaḥ svalpena kālena saṃprasīdati bhaktitaḥ || 57 ||
[Analyze grammar]

suprasanno maheśo hi bhaktebhyaḥ sakalapradaḥ |
bhuktiṃ muktimihāmutra yacchatīti suniścitam || 58 ||
[Analyze grammar]

tasmātsevyassadā śabhbhurbhuktimuktiphalepsubhiḥ |
puruṣaśśaṅkaraḥ sākṣādduṣṭahantā satāṃgatiḥ || 59 ||
[Analyze grammar]

parantu prathamaṃ śakravidyāṃ dṛḍhamanā japet |
kṣatriyasya parākhyasya cedameva samāhitam || 60 ||
[Analyze grammar]

atorjunaśca prathamaṃ śakravidyāṃ japeddṛḍhaḥ |
kariṣyati parīkṣāmprāk saṃtuṣṭastadbhaviṣyati || 61 ||
[Analyze grammar]

suprasannaśca vighnāni saṃhariṣyati sarvadā |
punaścaivaṃ śivasyaiva varaṃ mantraṃ pradāsyati || 62 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvārjunamāhūyopendravidyāmupādiśat |
snātvā ca prāṅmukho bhūtvā jagrāhārjuna ugradhīḥ || 63 ||
[Analyze grammar]

pārthivasya vidhānaṃ ca tasmai munivaro dadau |
pratyuvāca ca taṃ vyāso dhanaṃjayamudāradhīḥ || 64 ||
[Analyze grammar]

vyāsa uvāca |
ito gacchādhunā pārtha indrakīle suśobhane |
jāhnavyāśca samīpe vai sthitvā samyak tapaḥ kuru || 65 ||
[Analyze grammar]

adṛśyā caiva vidyā syātsadā te hitakāriṇī |
ityāśiṣandadau tasmai tataḥ provāca tānmuniḥ || 66 ||
[Analyze grammar]

dharmmamāsthāya sarvaṃ vai tiṣṭhantu nṛpasattamāḥ |
siddhiḥ syātsarvathā śreṣṭhā nātra kāryā vicāraṇā || 67 ||
[Analyze grammar]

nandīśvara uvāca |
iti dattvāśiṣantebhyaḥ pāṇḍavebhyo munīśvaraḥ |
smṛtvā śivapadāmbhojaṃ vyāsaścāntardadhe kṣaṇāt || 68 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇanaprasaṃge'rjunāya vyāsopadeśavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 37

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: