Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra sarvajña śivasya paramātmanaḥ |
avatāraṃ śṛṇu vibhoraśvatthāmāhvayaṃ param || 1 ||
[Analyze grammar]

bṛhaspatermahābuddherdevarṣeraṃśato mune |
bharadvājātsamutpanno droṇo'yonija ātmavān || 2 ||
[Analyze grammar]

dhanurbhṛtāṃ varaḥ śūro viprarṣissarvaśāstravit |
bṛhatkīrtirmahātejā yaḥ sarvāstraviduttamaḥ || 3 ||
[Analyze grammar]

dhanurvede ca vede ca niṣṇātaṃ yaṃ vidurbudhāḥ |
variṣṭhaṃ citrakarmāṇaṃ droṇaṃ svakulavardhanam || 4 ||
[Analyze grammar]

kauravāṇāṃ sa ācaryyaṃ āsītsvabalato dvija |
mahārathiṣu vikhyātaḥ ṣaṭsu kauravamadhyataḥ || 5 ||
[Analyze grammar]

sāhāyyārthaṃ kauravāṇāṃ sa tepe vipulantapaḥ |
śivamuddiśya putrārthaṃ droṇācāryyo dvijottamaḥ || 6 ||
[Analyze grammar]

tataḥ prasanno bhagavācchaṃkaro bhaktavatsalaḥ |
āvirbabhūva purato droṇasya munisattama || 7 ||
[Analyze grammar]

tandṛṣṭvā sa dvijo droṇastuṣṭāvāśu praṇamya tam |
mahāprasannahṛdayo natakassukṛtāñjaliḥ || 8 ||
[Analyze grammar]

tasya stutyā ca tapasā santuṣṭaḥ śaṃkara prabhuḥ |
varambrūhīti covāca droṇantaṃ bhaktavatsalaḥ || 9 ||
[Analyze grammar]

tacchrutvā śambhuvacanaṃ droṇaḥ prāhātha sannataḥ |
svāṃśajantanayandehi sarvājeyammahābalam || 10 ||
[Analyze grammar]

tacchrutvā droṇavacanaṃ śambhuḥ proce tathāstviti |
abhūdantarhitastāta kautukī sukhakṛnmune || 11 ||
[Analyze grammar]

droṇo'pagacchatsvandhāma mahāhṛṣṭo gatabhramaḥ |
svapatnyai kathayāmāsa tadvṛtaṃ sakalaṃ mudā || 12 ||
[Analyze grammar]

athāvasaramāsādya rudraḥ sarvāntakaḥ prabhuḥ |
svāṃśena tanayo jajñe droṇasya sa mahābalaḥ || 13 ||
[Analyze grammar]

aśvatthāmeti vikhyātastasya babhūva kṣitau mune |
pravīraḥ kaṃjapatrākṣaśśatrupakṣakṣayaṅkaraḥ || 14 ||
[Analyze grammar]

yo bhārate raṇe khyātaḥ piturājñāmavāpya ca |
sahāyakṛdbabhūvāta kauravāṇāṃ mahābalaḥ || 15 ||
[Analyze grammar]

yamāśritya mahāvīraṃ kauravāssuma hābalāḥ |
bhīṣmādayo babhūvuste'jeyā api divaukasām || 16 ||
[Analyze grammar]

yadbhayātpāṇḍavāssarve kauravāñjetumakṣamāḥ |
āsannaṣṭāmahāvīrā api sarve ca kovidāḥ || 17 ||
[Analyze grammar]

kṛṣṇopadeśataśśambhostapaḥ kṛtvātidāruṇam |
prāpya cāstraṃ śambhuvarājjigye tānarjunastataḥ || 18 ||
[Analyze grammar]

aśvatthāmā mahāvīro mahādevāṃśajo mune |
tadāpi tadbhaktivaśaḥ svapratāpamadarśayat || 19 ||
[Analyze grammar]

vināśya pāṇḍavasutāñchikṣitānapi yatnataḥ |
kṛṣṇādibhirmahāvīrairanivāryyabalaḥ paraiḥ || 20 ||
[Analyze grammar]

putraśokena vikalamāpatantaṃ tamarjunam |
rathenācyutavaṃtaṃ hi dṛṣṭvā sa ca parādravat || 21 ||
[Analyze grammar]

astraṃ brahmaśiro nāma taduparyyasṛjatsa hi |
tataḥ prādurabhūttejaḥ pracaṇḍaṃ sarvato diśam || 22 ||
[Analyze grammar]

prāṇāpadamabhiprekṣya sorjunaḥ kleśasaṃyutaḥ |
uvāca kṛṣṇaṃ viklānto naṣṭatejā mahābhayaḥ || 23 ||
[Analyze grammar]

arjuna uvāca |
kimidaṃ svitkuto veti kṛṣṇa kṛṣṇa na vedmyaham |
sarvatomukhamāyāti tejaścedaṃ sudu्ssaham || 24 ||
[Analyze grammar]

nandīśvara uvāca |
śrutvārjunavacaścedaṃ sa kṛṣṇaśśaivasattamaḥ |
dadhyau śivaṃ sadāraṃ ca pratyāhārjunamādarāt || 25 ||
[Analyze grammar]

kṛṣṇa uvāca |
vetthedandroṇaputrasya brāhmamastraṃ maholbaṇam |
na hyasyānyatamaṃ kiñcidastraṃ pratyavakarśanam || 26 ||
[Analyze grammar]

śivaṃ smara drutaṃ śambhuṃ svaprabhumbhaktarakṣakam |
yena dattaṃ hi te svāstraṃ sarvakāryyakaramparam || 27 ||
[Analyze grammar]

jahyastrateja unnaddhantvantacchaivāstratejasā |
ityuktvā ca svayaṃ kṛṣṇaśśivandadhyau tadarthakaḥ || 28 ||
[Analyze grammar]

tacchrutvā kṛṣṇavacanaṃ pārthassmṛtvā śivaṃ hṛdi |
spṛṣṭvāpastaṃ |
praṇamyāśu cikṣepāstrantato mune || 29 ||
[Analyze grammar]

yadyapyastraṃ brahmaśirastvamoghañcāpratikriyam |
śaivāstratejasā sadyassamaśāmyanmahāmune || 30 ||
[Analyze grammar]

maṃsthā mā hyetadāścaryyaṃ sarvacitramaye śive |
yassvaśaktyākhilaṃ viśvaṃ sṛjatyavati hantyajaḥ || 31 ||
[Analyze grammar]

aśvatthāmā tato jñātvā vṛttametacchivāṃśajaḥ |
śaivanna vivyathe kiñcicchivecchātuṣṭadhīrmune || 32 ||
[Analyze grammar]

atha drauṇiridaṃ viśvaṃ kṛtsnaṃ kartumapāṇḍavam |
uttarāgarbhagaṃ bālaṃ nāśitummana ādadhe || 33 ||
[Analyze grammar]

brahmāstramanivāryyaṃ tadanyairastrairmahāprabham |
uttarāgarbhamuddiśya cikṣepa sa mahāprabhuḥ || 34 ||
[Analyze grammar]

tataśca sottarā jiṣṇuvadhūrvikalamānasā |
kṛṣṇantuṣṭāva lakṣmīśandahyamānā tadastrataḥ || 35 ||
[Analyze grammar]

tataḥ kṛṣṇaḥ śivaṃ dhyātvā hṛdā nutvā praṇamya ca |
apāṇḍavamidaṃ kartuṃ drauṇerastramabudhyata || 36 ||
[Analyze grammar]

svarakṣārthendradattena tadastreṇa suvarcasā |
sudarśanena tasyāśca vyadhādrakṣāṃ śivājñayā || 37 ||
[Analyze grammar]

svarūpaṃ śaṃkarādeśātkṛtaṃ śaivavareṇa ha |
kṛṣṇena caritaṃ jñātvā vimanaskaḥ śanairabhūt || 38 ||
[Analyze grammar]

tatassa kṛṣṇaḥ prītātmā pāṇḍavānsakalānapi |
apātayattadaṃghryostu tuṣṭaye tasya śaivarāṭ || 39 ||
[Analyze grammar]

atha drauṇiḥ prasannātmā pāṇḍavānkṛṣṇameva ca |
nānāvarāndadau prītyā so'śvatthāmānugṛhya ca || 40 ||
[Analyze grammar]

itthaṃ maheśvarastāta cakre līlāmparāmprabhuḥ |
avatīryya kṣitau drauṇirūpeṇa munisattama || 41 ||
[Analyze grammar]

śivāvatāro'śvatthāmā mahābalaparākramaḥ |
trailokyamukhado'dyāpi vartate jāhnavītaṭe || 42 ||
[Analyze grammar]

aśvatthāmāvatāraste varṇitaśśaṃkara prabhoḥ |
sarvasiddhikaraścāpi bhaktābhīṣṭaphalapradaḥ || 43 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā kīrtayedvā samāhitaḥ |
sa siddhimprāpnuyādiṣṭāmante śivapuraṃ vrajet || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāmaśvatthāmaśivāvatāravarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 36

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: