Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra sarvajña śivasya paramātmanaḥ |
avatāraṃ śṛṇu vibhossādhuveṣadvijāhvayam || 1 ||
[Analyze grammar]

menāhimālayorbhaktiṃ śive jñātvā mahottamām |
cintāmāpusturāssarve mantrayāmāsurādarāt || 2 ||
[Analyze grammar]

ekāntabhaktyā śailaścetkanyāṃ dāsyati śambhave |
dhruvaṃ nirvāṇatāṃ sadyaḥ samprāpsyati śivasya vai || 3 ||
[Analyze grammar]

anantaratnādhāro'sau cetprayāsyati mokṣatām |
ratnagarbhābhidhā bhūmirmithyaiva bhavitā dhruvam || 4 ||
[Analyze grammar]

asthiratvamparityajya divyarūpaṃ vidhāya saḥ |
kanyāṃ śūlabhṛte dattvā śivālokaṃ gamiṣyati || 5 ||
[Analyze grammar]

mahādevasya sārūpyaṃ prāpya śambhoranugrahāt |
tatra bhuktvā mahābhogāṃstato mokṣamavāpsyati || 6 ||
[Analyze grammar]

ityālocya surāssarve jagmurgurugṛhaṃ mune |
cakrurnivedanaṃ gatvā gurave svārthasādhakāḥ || 7 ||
[Analyze grammar]

devā ūcuḥ |
guro himālayagṛhaṃ gacchāsmatkāryyasiddhaye |
kṛtvā niṃdāṃ maheśasya giribhaktiṃ nivāraya || 8 ||
[Analyze grammar]

svaśraddhayā sutāṃ dattvā śivāya sa girirguro |
labheta muktimatraiva dharaṇyāṃ sa hi tiṣṭhatu || 9 ||
[Analyze grammar]

iti devavacaḥ śrutvā provāca ca vicāryya tān || 10 ||
[Analyze grammar]

gururuvāca |
kaścinmadhye ca yuṣmākaṃ gacchecchailāntikaṃ surāḥ |
sampādayetsvābhimatamahaṃ tatkartumakṣamaḥ || 11 ||
[Analyze grammar]

athavā gacchata surā brahmalokaṃ savāsavāḥ |
tasmai vṛttaṃ kathaya svaṃ sa vaḥ kāryaṃ kariṣyati || 12 ||
[Analyze grammar]

|| nandīśvara uvāca |
tacchrutvā te samālocya jagmurvidhisabhāṃ surāḥ |
sarvaṃ nivedayāmāsustadvṛttaṃ purato vidheḥ || 13 ||
[Analyze grammar]

avocattānvidhiḥ śrutvā tadvacaḥ suviciṃtya vai |
nāhaṃ kariṣye tanniṃdāṃ duḥkhadāṃ kaharāṃ sadā || 14 ||
[Analyze grammar]

surā gacchata kailāsaṃ saṃtoṣayata śaṅkaram |
prasthāpayata taṃ devaṃ himālayagṛhaṃ prati || 15 ||
[Analyze grammar]

sa gacchedatha śaileśamātmanindāṃ karotu vai |
paranindā vināśāya svanindā yaśase matā || 16 ||
[Analyze grammar]

nandīśvara uvāca |
tataste prayayuḥ śīghraṃ kailāsaṃ nikhilāssurāḥ |
supraṇamya śivaṃ bhaktyā taddrutaṃ nikhilā jaguḥ || 17 ||
[Analyze grammar]

tacchrutvā devavacanaṃ svīcakāra maheśvaraḥ |
devānsuyāpayāmāsa tānāśvāsya vihasya saḥ || 18 ||
[Analyze grammar]

tataḥ sa bhagavāñchambhurmaheśo bhaktavatsalaḥ |
gantumaicchacchailamūlaṃ māyeśo na vikāravān || 19 ||
[Analyze grammar]

daṇḍī chatrī dibyavāsā bibhrattilakamujjvalam |
kare sphaṭikamālāṃ ca śālagrāmaṃ gale dadhat || 20 ||
[Analyze grammar]

japannāma harerbhaktyā sādhuveṣadharo dvijaḥ |
himācalaṃ jagāmāśu bandhuvargessamanvitam || 21 ||
[Analyze grammar]

taṃ ca dṛṣṭvā samuttasthau sagaṇo'pi himālayaḥ |
nanāma daṇḍavadbhūmau sāṣṭāṅgaṃ vidhipūrvakam || 22 ||
[Analyze grammar]

tataḥ papraccha śaileśastaṃ dvijaṃ ko bhavāniti |
uvāca śīghraṃ viprendrassa yogyadrimmahādarāt || 23 ||
[Analyze grammar]

sādhudvija uvāca |
sādhu dvijāhvaḥ śailāhaṃ vaiṣṇavaḥ paramārthadṛk |
paropakārī sarvajñaḥ sarvagāmī gurorbalāt || 24 ||
[Analyze grammar]

mayā jñātaṃ svavijñānātsvasthāne śailasattama |
tacchṛṇu prītito vacmi hitvā dambhantavāṃtikam || 25 ||
[Analyze grammar]

śaṅkarāya sutāndātuntvamicchasi nijodbhavām |
imāmpadmāsamāṃ ramyāmajñātakulaśīline || 26 ||
[Analyze grammar]

iyaṃ matiste śailendra na yuktā maṅgalapradā |
nibodha jñānināṃ śreṣṭha nārāyaṇakulodbhava || 27 ||
[Analyze grammar]

paśya śailādhipatvaṃ ca na tasyaiko'sti bāndhavaḥ |
bāndhavānsvānprayatnena pṛccha menāṃ ca svapriyām || 28 ||
[Analyze grammar]

sarvānsaṃpṛccha yatnena menādīnpā rvatī vinā |
rogiṇe nauṣadhaṃ śaila kupathyaṃ rocate sadā || 29 ||
[Analyze grammar]

na te pātrānurūpaśca pārvatīdānakarmmaṇi |
mahājanaḥ smeramukhaḥ śruti mātrādbhaviṣyati || 30 ||
[Analyze grammar]

nirāśrayassadāsaṅgo virūpo nigurṇo'vyayaḥ |
smaśānavāsī vikaṭo vyālagrāhī digambaraḥ || 31 ||
[Analyze grammar]

vibhūtibhūṣaṇo vyālavarāveṣṭitamastakaḥ |
sarvāśramaparibhraṣṭastvavijñātagatissadā || 32 ||
[Analyze grammar]

brahmovāca |
ityādyuktvā vacastathyaṃ śivanindāparaṃ sa hi |
jagāma svālayaṃ śīghrannānā līlākaraḥ śivaḥ || 33 ||
[Analyze grammar]

tacchrutvā vipravacanamabhūtāñca tanū tayoḥ |
viparītānarthapare kiṃ kariṣyāvahe dhruvam || 34 ||
[Analyze grammar]

tato rudro mahotiṃ ca kṛtvā bhaktamudāvahām |
vivāhayitvā girijāṃ devakāryyaṃ cakāra saḥ || 35 ||
[Analyze grammar]

iti proktastu te tāta sādhuveṣo dvijāhvayaḥ |
śivāvatāro hi mayā devakāryyakaraḥ prabho || 36 ||
[Analyze grammar]

idamākhyānamanaghaṃ svargyamāyuṣyamuttamam |
yaḥ paṭhecchṛṇuyādvāpi sa sukhī gatimāpnuyāt || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: