Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
atha loke vyavasthāya dharmasya sthāpanecchayā |
mahālīlāṃ cakāreśastāmaho sanmune śṛṇu || 1 ||
[Analyze grammar]

ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ |
dadarśa padmāṃ yuvatīṃ śivāṃśāṃ sumanoharām || 2 ||
[Analyze grammar]

tallipsustatpituḥ sthānamanaraṇyasya bhūpateḥ |
jagāma bhuvanācārī lokatattvavicakṣaṇaḥ || 3 ||
[Analyze grammar]

rājā narāṇāṃ taṃ dṛṣṭvā praṇamya ca bhayākulaḥ |
madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ || 4 ||
[Analyze grammar]

snehātsarvaṃ gṛhītvā sa yayāce kanyakāṃ muniḥ |
maunī babhūva nṛpatiḥ kiṃcinnirvaktumakṣamaḥ || 5 ||
[Analyze grammar]

muniḥ provāca nṛpatiṃ kanyāṃ me dehi bhaktitaḥ |
anyathā bhasmasātsarvaṃ kariṣyehaṃ tvayā saha || 6 ||
[Analyze grammar]

atho babhūvurācchannāḥ sarve rājajanāstadā |
tejasā pippalādasya dādhīcasya mahāmune || 7 ||
[Analyze grammar]

atha rājā mahābhīto vilapya ca muhurmuhuḥ |
kanyāmalaṃkṛtāmpadmāṃ vṛddhāya munaye dadau || 8 ||
[Analyze grammar]

padmāṃ vivāhya sa muniśśivāṃśāmbhūpateḥ sutām |
pippalādo gṛhītvā tāṃ muditaḥ svāśramaṃ yayau || 9 ||
[Analyze grammar]

tatra gatvā munivaro vayasā jarjarodhikaḥ |
uvāca nāryā sa tayā tapasvīnātilampaṭaḥ || 10 ||
[Analyze grammar]

atho'naraṇyakanyā sā siṣeve bhaktito munim |
karmaṇā manasā vācā lakṣmīrnārāyaṇaṃ yathā || 11 ||
[Analyze grammar]

itthaṃ sa pippalādo hi śivāṃśo munisattamaḥ |
reme tayā yuvatyā ca yuvābhūya svalīlayā || 12 ||
[Analyze grammar]

daśa putrā mahātmāno babhūvussutapasvinaḥ |
muneḥ pitussamāḥ sarve padmāyāḥ sukhavarddhanāḥ || 13 ||
[Analyze grammar]

evaṃ līlāvatāro hi śaṃkarasya mahāprabhoḥ |
pippalādo munivaro nānālīlākaraḥ prabhuḥ || 14 ||
[Analyze grammar]

yena datto varaḥ prītyā lokebhyo hi dayālunā |
dṛṣṭvā loke śaneḥ pīḍāṃ sarveṣāmanivāriṇīm || 15 ||
[Analyze grammar]

ṣoḍaśābdāvadhi nṛṇāṃ janmato na bhavecca sā |
tathā ca śivabhaktānāṃ satyametaddhi me vacaḥ || 16 ||
[Analyze grammar]

athānādṛtya madvākyaṃ kuryātpīḍāṃ śaniḥ kvacit |
teṣāṃ nṛṇāṃ tadā sa syādbhasmasānna hi saṃśayaḥ || 17 ||
[Analyze grammar]

iti tadbhayatastāta vikṛtopi śanaiścaraḥ |
teṣāṃ na kurute pīḍāṃ kadācidgrahasattamaḥ || 18 ||
[Analyze grammar]

iti līlāmanuṣyasya pippalādasya sanmune |
kathitaṃ sucaritrante sarvakāmaphalapradam || 19 ||
[Analyze grammar]

gādhiśca kauśikaścaiva pippalādo mahāmuniḥ |
śanaiścarakṛtāṃ pīḍāṃ nāśayanti smṛtāstrayaḥ || 20 ||
[Analyze grammar]

pippalādasya caritaṃ padmācaritasaṃyutam |
yaḥ paṭhecchṛṇuyādvāpi subhaktyā bhuvi mānavaḥ || 21 ||
[Analyze grammar]

śanipīḍāvināśārthametaccaritamuttamam |
yaḥ paṭhecchaṇuyādvāpi sarvānkāmānavāpnuyāt || 22 ||
[Analyze grammar]

dhanyo munivaro jñānī mahāśaivaḥ satāmpriyaḥ |
asya putro maheśānaḥ pippalādākhya ātmavān || 23 ||
[Analyze grammar]

idamākhyānamanaghaṃ svargyaṃ kugrahapoṣahṛt |
sarvakāmapradantāta śivabhaktivivarddhanam || 24 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ pippalādāvatāracaritavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: