Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
pippalādākhyaparamamavatāraṃ maheśituḥ |
śṛṇu prājña mahāprītyā bhaktivardhanamuttamam || 1 ||
[Analyze grammar]

yaḥ purā gadito vipro dadhīcirmunisattamaḥ |
mahāśaivassupratāpī cyāvanirbhṛguvaṃśajaḥ || 2 ||
[Analyze grammar]

kṣuveṇa saha saṃgrāme yena viṣṇuḥ parājitaḥ |
sanirjaro'tha saṃśapto maheśvarasahāyinā || 3 ||
[Analyze grammar]

tasya patnī mahābhāgā suvarcā nāmanāmataḥ |
mahāpativratā sādhvī yayā śaptā divaukasaḥ || 4 ||
[Analyze grammar]

tasmāttasyāṃ mahādevo nānālīlāviśāradaḥ |
prādurbabhūva tejasvī pippalādeti nāmataḥ || 5 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya muniśreṣṭho nandīśvaravaco'dbhutam |
sanatkumāraḥ provāca nataskandhaḥ kṛtāñjaliḥ || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
nandīśvara mahāprājña sākṣādrudrasvarūpadhṛk |
dhanyastvaṃ sadgurustāta śrāviteyaṃ kathādbhutā || 7 ||
[Analyze grammar]

kṣuveṇa saha saṃgrāme śruto viṣṇupurā jayaḥ |
brahmaṇā me purā tāta tacchāpaśca śilādaja || 8 ||
[Analyze grammar]

adhunā śrotumicchāmi devaśāpaṃ suvarcayā |
dattaṃ paścātpippalādacaritaṃ maṅgalāyanam || 9 ||
[Analyze grammar]

sūta uvāca |
iti śrutvātha śailādirvidhiputravacaśśubham |
pratyuvāca prasannātmā smṛtvā śivapadāmbujam || 10 ||
[Analyze grammar]

nandīśvara uvāca |
ekadā nirjarāssarve vāsavādyā munīśvara |
vṛtrāsurasahāyaiśca daityairāsanparājitāḥ || 11 ||
[Analyze grammar]

svāni svāni varāstrā ṇi dadhīcasyāśrame'khilāḥ |
nikṣipya sahasā sadyo'bhavandevāḥ parājitāḥ || 12 ||
[Analyze grammar]

tadā sarve surāssendrā vadhyamānāstatharṣayaḥ |
brahmalokagatāśśīghraṃ procuḥ svaṃ vyasanaṃ ca tat || 13 ||
[Analyze grammar]

tacchrutvā devavacanaṃ brahmā lokapitāmahaḥ |
sarvaṃ śaśaṃsa tattvena tvaṣṭuścaiva cikīrṣitam || 14 ||
[Analyze grammar]

bhavadvadhārthaṃ janitastvaṣṭrāyaṃ tapasā surāḥ |
vṛtro nāma mahātejāḥ sarvadaityādhipo mahān || 15 ||
[Analyze grammar]

atha prayatnaḥ kriyatāṃ bhavedasya vadho yathā |
tatropāyaṃ śṛṇu prājña dharmahetorvadāmi te || 16 ||
[Analyze grammar]

mahāmunirdadhīciryassa tapasvī jitendriyaḥ |
lebhe śivaṃ samārādhya vajrāsthitvavarampurā || 17 ||
[Analyze grammar]

tasyāsthīnyeva yācadhvaṃ sa dāsyati na saṃśaya |
nirmāya tairdaṇḍavajraṃ vṛtraṃ jahi na saṃśayaḥ || 18 ||
[Analyze grammar]

nandīśvara uvāca |
tacchrutvā brahmavacanaṃ śakro gurusamanvitaḥ |
āgacchatsāmaraḥ sadyo dadhīcyāśramamuttamam || 19 ||
[Analyze grammar]

dṛṣṭvā tatra muniṃ śakraḥ suvarcānvitamādarāt |
nanāma sāñjalirnamraḥ saguruḥ sāmaraśca tam || 20 ||
[Analyze grammar]

tadabhiprāyamājñāya sa munirbudhasattamaḥ |
svapatnīṃ preṣayāmāsa suvarcāṃ svāśramāntaram || 21 ||
[Analyze grammar]

tatassa devarājaśca sāmaraḥ svārthasādhakaḥ |
arthaśāstraparo bhūtvā munīśaṃ vākyamabravīt || 22 ||
[Analyze grammar]

śakra uvāca |
tvaṣṭrā viprakṛtāḥ sarve vayandevāstatharṣayaḥ |
śaraṇyaṃ tvāṃ mahāśaivaṃ dātāraṃ śaraṇaṃ gatāḥ || 23 ||
[Analyze grammar]

svāsthīni dehi no vipra mahāvajramayāni hi |
asthnā te svapaviṃ kṛtvā haniṣyāmi suradruham || 24 ||
[Analyze grammar]

ityuktastena sa muniḥ paropakaraṇe rataḥ |
dhyātvā śivaṃ svanāthaṃ hi visasarja kalevaram || 25 ||
[Analyze grammar]

brahmalokaṃ gatassadyassa munirdhvastabandhanaḥ |
puṣpavṛṣṭirabhūttatra sarve vismayamāgatāḥ || 26 ||
[Analyze grammar]

atha gāṃ surabhiṃ śakra āhūyāśu hyalehayat |
astranirmitaye tvāṣṭraṃ nidi deśa tadasthibhiḥ || 27 ||
[Analyze grammar]

viśvakarmā tadājñaptaścaklṛpe'strāṇi kṛtsnaśaḥ |
tadasthibhirvajramayassudṛḍhaiśśivavarcasā || 28 ||
[Analyze grammar]

vaṃśodbhavaṃ vajraṃ śaro brahmaśirastathā |
anyāsthibhirbahūni svaparāṇyastrāṇi nirmame || 29 ||
[Analyze grammar]

tamindro vajramudyamya varddhitaḥ śivavarcasā |
vṛtramabhyadravatkruddho mune rudra ivāntakam || 30 ||
[Analyze grammar]

tataḥ śakrassusannaddhastena vajreṇa sa drutam |
uccakarta śiro vārtraṃ giriśṛṃgamivaujasā || 31 ||
[Analyze grammar]

tadā samutsavastāta babhūva tridivaukasām |
tuṣṭuvurnirjarāśśakrampetuḥ kusumavṛṣṭayaḥ || 32 ||
[Analyze grammar]

iti te kathitantāta prasaṃgāccari tantvidam |
pippalādāvatārambhe śṛṇu śambhormahādarāt || 33 ||
[Analyze grammar]

suvarcā sā muneḥ patnī dadhīcasya mahātmanaḥ |
yayau svamāśramābhyantastadājñaptā pativratā || 34 ||
[Analyze grammar]

āgatya tatra sā dṛṣṭvā na patiṃ svantapasvinī |
gṛhakāryaṃ ca sā kṛtvākhilampatinideśataḥ || 35 ||
[Analyze grammar]

ājagāma punastatra paśyantī bahvaśobhanam |
devāṃśca tānmuniśreṣṭha suvarcā vismitābhavat || 36 ||
[Analyze grammar]

jñātvā ca tatsarvamidaṃ surāṇāṃ kṛtyaṃ tadānīñca cukopa sādhvī |
dadau tadā śāpamatīva ruṣṭā teṣāṃ suvarcā ṛṣivaryabhāryā || 37 ||
[Analyze grammar]

suvarcovāca |
aho surā druṣṭatarāśca sarve svakāryadakṣā hyabudhāśca lubdhāḥ |
tasmācca sarve paśavo bhavantu sendrāśca me'dyaprabhṛtītyuvāca || 38 ||
[Analyze grammar]

evaṃ śāpandadau teṣāṃ surāṇāṃ saḥ tapasvinī |
saśakrāṇāṃ ca sarveṣāṃ suvarcā munikāminī || 39 ||
[Analyze grammar]

anugantumpaterlokamathecchatsā pativratā |
citāṃ cakra samedhobhiḥ supavitrairmanasvinī || 40 ||
[Analyze grammar]

tato nabhogirā prāha suvarcāntāmmunipriyām |
āśvāsayantī giriśapreritā sukhadāyinī || 41 ||
[Analyze grammar]

ākāśavāṇyuvāca |
sāhasaṃ na kuru prājñe śṛṇu me paramaṃ vacaḥ |
munitejastvadudare tadutpādaya yatnataḥ || 42 ||
[Analyze grammar]

tataḥ svābhīṣṭacaraṇandevi kartuntvamarhasi |
sagarbhā na dahedgātramiti brahmanideśanam || 43 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā sā nabhovāṇī virarāma munīśvara |
tāṃ śrutvā sā muneḥ patnī vismitābhūtkṣaṇaṃ ca sā || 44 ||
[Analyze grammar]

suvarcā sā mahāsādhvī patilokamabhīpsatī |
upaviśyāśmanā bhūyaḥ sodaraṃ vidadāra ha || 45 ||
[Analyze grammar]

nirgato jaṭharāttasyā garbho munivarasya saḥ |
mahādivyatanurdīpto bhāsayaṃśca diśodaśa || 46 ||
[Analyze grammar]

sākṣādrudrāvatāro'sau dadhīca varatejasaḥ |
prādurbhūtassvayantāta svalīlākaraṇe kṣamaḥ || 47 ||
[Analyze grammar]

tandṛṣṭvā svasutandivyaṃ svarūpammunikāminī |
suvarcājñāya manasā sākṣādrudrāvatārakam || 48 ||
[Analyze grammar]

prahṛṣṭābhūnmahāsādhvī praṇamyāśu nunāva sā |
svahṛdi sthāpayāmāsa tatsvarūpammunīśvara || 49 ||
[Analyze grammar]

suvarcā tanayaṃ taṃ ca prahasya vimalekṣaṇā |
jananī prāha suprītyā patilokamabhīpsatī || 50 ||
[Analyze grammar]

suvarcovāca |
he tāta parameśāna cirantiṣṭhāsya sannidhau |
aśvatthasya mahābhāga sarveṣāṃ sukhado bhaveḥ || 51 ||
[Analyze grammar]

māmājñāpaya suprītyā patilokāya cādhunā |
tatrasthāhaṃ ca patinā tvāṃ dhyāye rudrarūpiṇam || 52 ||
[Analyze grammar]

nandīśvara uvāca |
ityevaṃ sā babhāṣe'tha suvarcā tanayamprati |
patimanvagamatsādhvī parameṇa samādhinā || 93 ||
[Analyze grammar]

evandadhīcapatnī sā patinā saṃgatā mune |
śivalokaṃ samāsādya siṣeve śaṅkarammudā || 54 ||
[Analyze grammar]

etasminnantare devāssendrāśca munibhissaha |
tatrājagmustvarā tāta āhūtā iva harṣitāḥ || 55 ||
[Analyze grammar]

harirbrahmā ca suprītyāvatīrṇaṃ śaṃkaraṃ bhuvi |
suvarcāyāṃ dadhīcādvā yayatussvagaṇaissaha || 56 ||
[Analyze grammar]

tatra dṛṣṭvāvatīrṇantaṃ muniputratvamāgatam |
rudraṃ sarve praṇemuśca tuṣṭuvurbaddhapāṇayaḥ || 57 ||
[Analyze grammar]

tadotsavo mahānāsīddevānāṃ munisattama |
nedurdundubhayastatra nartakyo nanṛturmudā || 58 ||
[Analyze grammar]

jagurgandharvaputrāśca kinnarā vādyavādakāḥ |
vādayāmāsuramarāḥ puṣpa vṛṣṭiṃ ca cakrire || 59 ||
[Analyze grammar]

pippalasya śarvapiturvilasantaṃ sutaṃ ca tam |
saṃskṛtya vidhivatsarve viṣṇvādyāstuṣṭuvuḥ punaḥ || 60 ||
[Analyze grammar]

pippalādeti tannāma cakre brahmā prasannadhīḥ |
prasanno bhava deveśa ityūce hariṇā suraiḥ || 61 ||
[Analyze grammar]

ityuktvā tamanujñāya brahmā viṣṇussurāstathā |
svaṃsvaṃ dhāma yayussarve vidhāya ca mahotsavam || 62 ||
[Analyze grammar]

atha rudraḥ pippalādo'śvatthamūle mahāprabhuḥ |
tatāpa suciraṃ kālaṃ lokānāṃ hitakāmyayā || 63 ||
[Analyze grammar]

itthaṃ sutapatastasya pippalādasya sammukhe |
mahākālo vyatīyāya lokacaryānusāriṇaḥ || 64 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ pippalādāvatāravarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: