Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
tato vṛṣabharūpeṇa garjamānaḥ pinākadhṛk |
praviṣṭo vivaraṃ tatra ninadanbhairavānravān || 1 ||
[Analyze grammar]

nipestutasya ninadaiḥ purāṇi nagarāṇi ca |
prakampo hi babhūvātha sarveṣāṃ puravāsinām || 2 ||
[Analyze grammar]

tato vṛṣo hareḥ putrānsaṃgrāmodyatakārmukān |
śivamāyāvimūḍhātmamahābalaparākramān || 3 ||
[Analyze grammar]

hariputrāstataste'tha prākupyanmunisattama |
pradudruvuḥ pragarjyoccairvīrāśśaṃkarasanmukham || 4 ||
[Analyze grammar]

āyātāṃstānhareḥ putrānrudro vṛṣabharūpadhṛk |
prākupyadviṣṇuputrāṃśca khuraiśśṛṃgairvyadārayat || 5 ||
[Analyze grammar]

vidāritāṃgā rudreṇa sarve harisutāśca te |
naṣṭā drutaṃ sanbabhūvurgataprāṇā vicetasaḥ || 6 ||
[Analyze grammar]

hateṣu teṣu putreṣu viṣṇurbalavatāṃ varaḥ |
niṣkramyātha praṇamyoccairyayau śīghraṃ harāntikam || 7 ||
[Analyze grammar]

dṛṣṭvā rudraṃ pravrajaṃtaṃ hataviṣṇusutaṃ vṛṣam |
śaraissantāḍayāmāsa divyairastraiśca keśavaḥ || 8 ||
[Analyze grammar]

tataḥ kruddho mahādevo vṛṣarūpī madābalaḥ |
astrāṇi tāni viṣṇośca jagrāsa girigocaraḥ || 9 ||
[Analyze grammar]

atha kṛtvā mahākopaṃ vṛṣātmā sa maheśvaraḥ |
vinanāda mahāghoraṃ kampayaṃstrijaganmune || 10 ||
[Analyze grammar]

tata viṣṇośca tarasā khuraiśśṛṃgairvyadārayat |
viṣṇuṃ krodhākulaṃ mūḍhamajānantaṃ nijaṃ harim || 11 ||
[Analyze grammar]

tatassa śithilātmā hi vyathitāṃgo babhūva ha |
tatprahāramasahyāśu harirmāyāvimohitaḥ || 12 ||
[Analyze grammar]

gatagarvohariścaiva vicetā gatacetanaḥ |
jñātavānparameśānaṃ viharantaṃ vṛṣātmanā || 13 ||
[Analyze grammar]

atha vijñāya gaurīśamāgataṃ vṛṣarūpataḥ |
prāha gambhīrayā vācā nataskandhaḥ kṛtāñjaliḥ || 14 ||
[Analyze grammar]

hariruvāca |
devadeva mahādeva karuṇāsāgara prabho |
māyayā te maheśāna mohitohaṃ vimūḍhadhīḥ || 15 ||
[Analyze grammar]

kṛtaṃ yuddhaṃ tvayeśena svanāthena mayā prabho |
kṛpāṃ kṛtvā mayi svāminso'parādho hi sahyatām || 16 ||
[Analyze grammar]

nandīśvara uvāca |
tasya tadvacanaṃ śrutvā harerdīnatayā mune |
bhagavāñchaṃkaraḥ prāha rameśaṃ bhaktavatsalaḥ || 17 ||
[Analyze grammar]

he viṣṇo he mahābuddhe kathaṃ māṃ jñātavānna hi |
yuddhaṃ kṛtaṃ kṛtaste'dya jñānaṃ sarvvaṃ ca vismṛtam || 18 ||
[Analyze grammar]

ātmānaṃ kinna jānāsi madadhīnaparākramam |
tvayā nātra ratiḥ kāryā nivartasva kucārataḥ || 19 ||
[Analyze grammar]

kāmādhīnaṃ kathaṃ jñānaṃ strīṣu sakto vihārakṛt |
nocitantava deveśa smaraṇaṃ viśvatāraṇam || 20 ||
[Analyze grammar]

tacchutvā śambhuvacanaṃ vijñānapradamādarāt |
vrīḍyansvamanasā viṣṇuḥ prāha vācaṃ maheśvaram || 21 ||
[Analyze grammar]

viṣṇuruvāca |
mamātra vidyate cakraṃ tadgṛhītve tadādarāt |
gamiṣyāmi svalokantantvadājñāparipālakaḥ || 22 ||
[Analyze grammar]

nandīśvara uvāca |
tadākarṇya maheśāno vacanaṃ vaiṣṇavaṃ haraḥ |
pratyuvāca vṛṣātmā hi vṛṣarakṣaḥ punarharim || 23 ||
[Analyze grammar]

na vilambaḥ prakarttavyo gantavyamita āśu te |
macchāsanāddhare loke cakramatraiva tiṣṭhatām || 24 ||
[Analyze grammar]

santānādityasaṃsthānācchivatvavacanādapi |
ahaṃ ghorataraṃ tasmāccakramanyaddadāmi te || 25 ||
[Analyze grammar]

nandīśvara uvāca |
etaduktvā haro'lekhīddivyaṃ kālānalaprabham |
paraṃ cakraṃ pradīptaṃ hi sarvaduṣṭavināśanam || 26 ||
[Analyze grammar]

viṣṇave pradadau cakraṃ ghorārkāyutasuprabham |
sarvāmaramunīndrāṇāṃ rakṣakāya mahātmane || 27 ||
[Analyze grammar]

labdhvā sudarśanaṃ cānyañcakraṃ paramadīptimit |
uvāca vibudhāṃstatra viṣṇurbuddhimatāṃ varaḥ || 28 ||
[Analyze grammar]

sarvadevavarā yūyaṃ madvākyaṃ śṛṇutādarāt |
kartavyantattathā śīghraṃ tataśśaṃ vo bhaviṣyati || 29 ||
[Analyze grammar]

divyā varāṃganāssanti pātāle yauvanānvitāḥ |
tābhiḥ sārddhaṃ mahākrīḍāṃ yaḥ karotu karotu saḥ || 30 ||
[Analyze grammar]

tacchutvā keśavādvākyaṃ śūrāstridaśayonayaḥ |
praveṣṭukāmāḥ pātālambabhūvurviṣṇunā saha || 31 ||
[Analyze grammar]

vicāramatha vijñāya tantadā bhagavānhara |
krodhācchāpandadau ghoraṃ devayonyaṣṭakasya ca || 32 ||
[Analyze grammar]

hara uvāca |
varjayitvā muniṃ śāntaṃ dānavānvā madaṃśajam |
idaṃ yaḥ praviśetsthānaṃ tasya syānnidhanaṃ kṣaṇāt || 33 ||
[Analyze grammar]

śrutvā vākyamidaṃ ghoraṃ manuṣyahitavardhanam |
pratyākhyātāstu rudreṇa devāssvagṛhamā yayuḥ || 34 ||
[Analyze grammar]

evaṃ strīlaḥ paro viṣṇuśśivena pratiśāsitaḥ |
svarlokamagamadvyāsa svāsthyaṃ prāpa jagacca tat || 35 ||
[Analyze grammar]

vṛṣeśvaro'pi bhagavācchaṃkaro bhaktavatsalaḥ |
itthaṃ kṛtvā devakāryaṃ jagāma svagirīśvaram || 36 ||
[Analyze grammar]

vṛṣeśvarāvatārastu varṇitaśśaṃkarasya ca |
viṣṇumohaharaśśarvastrailokyasukhakārakaḥ || 37 ||
[Analyze grammar]

pavitramidamākhyānaṃ śatrubādhāharamparam |
svargyaṃ yaśasyamāyuṣyaṃ bhuktimuktipradaṃ satām || 38 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā śrāvayedvai samāhitaḥ |
sa bhuktvā sakalānkāmānante mokṣa mavāpnuyāt |
tathā paṭhiti yo hīdaṃ pāṭhayetsudhiyo narān || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasahitāyāṃ vṛṣeśvarasaṃjñakaśivāvatāravarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: