Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
ekādaśavatārānvai śṛṇvatho śāṃkarānvarān |
yāñchrutvā na hi bādhyeta bādhāsatyādisambhavā || 1 ||
[Analyze grammar]

purā sarve surāśśakramukhā daityaparājitāḥ |
tyaktvāmarāvatīmbhītyā'palāyanta nijāmpurīm || 2 ||
[Analyze grammar]

daityaprapīḍitā devā jagmuste kaśyapā ntikam |
baddhvā karānnataskandhāḥ praṇemustaṃ suvihvalam || 3 ||
[Analyze grammar]

sunutvā taṃ surāssarvve kṛtvā vijñaptimādarāt |
sarvaṃ nivedayāmā ssvaduḥkhantatparājayam || 4 ||
[Analyze grammar]

tatassa kaśyapastāta tatpitā śivasaktadhīḥ |
tadākarṇyāmarākaṃ vai dukhitobhūnna cādhikam || 5 ||
[Analyze grammar]

tānāśvāsya munisso'tha dhairyamādhāya śāntadhīḥ |
kāśīṃ jagāma suprītyā viśveśvarapurīmmune || 6 ||
[Analyze grammar]

gaṃgāmbhasi tataḥ snātvā kṛtvā taṃ vidhimādarāt |
viśveśvaraṃ samānarca sāmbaṃ sarveśvaramprabhum || 7 ||
[Analyze grammar]

śivaliṃgaṃ susaṃsthāpya cakāra vipulantapaḥ |
śambhumuddiśya suprītyā devānāṃ hitakāmyayā || 8 ||
[Analyze grammar]

mahānkālo vyatīyāya tapatastasya vai muneḥ |
śivapādāmbujāsaktamanaso dhairyyaśālinaḥ || 9 ||
[Analyze grammar]

atha prādurabhūcchambhurvarandātuntadarṣaye |
svapadāsaktamanase dīnabandhussatāṃgatiḥ || 10 ||
[Analyze grammar]

varambrūhīti covāca suprasanno maheśvaraḥ |
kaśyapaṃ muniśārdūlaṃ svabhaktaṃ bhaktavatsalaḥ || 11 ||
[Analyze grammar]

dṛṣṭvātha taṃ maheśānaṃ sa praṇamya kṛtāñjaliḥ |
tuṣṭāva kaśyapo hṛṣṭo devatātaḥ prasa nnadhīḥ || 12 ||
[Analyze grammar]

kaśyapa uvāca |
devadeva maheśāna śaraṇāgatavatsala |
sarveśvaraḥ parātmā tvaṃ dhyānagamyodvayo'vyayaḥ || 13 ||
[Analyze grammar]

balanigraha kartā tvaṃ maheśvara satāṃ gatiḥ |
dīnabandhurdayāsindhurbhaktarakṣaṇadakṣadhīḥ || 14 ||
[Analyze grammar]

ete surāstvadīyā hi tvadbhaktāśca viśeṣataḥ |
daityaiḥ parājitāścātha pāhi tānduḥkhitān prabho || 15 ||
[Analyze grammar]

asamartho rameśopi duḥkhadaste muhurmuhuḥ |
ataḥ surā maccharaṇā vedayanto'sukhaṃ ca tat || 16 ||
[Analyze grammar]

tadarthaṃ devadeveśa devaduḥkhavināśakaḥ |
tatpūrituṃ taponiṣṭhāṃ prasannārthaṃ tavāsadam || 17 ||
[Analyze grammar]

śaraṇaṃ te prapanno'smi sarvathāhaṃ maheśvara |
kāmaṃ me pūraya svāmindevaduḥkhaṃ vināśaya || 18 ||
[Analyze grammar]

putraduḥkhaiśca deveśa duḥkhito'haṃ viśeṣataḥ |
sukhinaṃ kuru māmīśa sahāya stvandivaukasām || 19 ||
[Analyze grammar]

bhūtvā mama suto nātha devā yakṣāḥ parājitāḥ |
daityairmahābalaiśśambho surānandaprado bhava || 20 ||
[Analyze grammar]

sadaivāstu maheśāna sarvalekhasahāyakaḥ |
yathā daityakṛtā bādhā na bādheta surānprabho || 21 ||
[Analyze grammar]

naṃdīśvara uvāca |
ityuktassa tu sarveśastatheti procya śaṃkaraḥ |
paśyatastasya bhagavāṃstatraivāṃtardadhe haraḥ || 22 ||
[Analyze grammar]

kaśyapo'pi mahāhṛṣṭaḥ svasthānamagamaddrutam |
deveśaḥ kathayāmāsa sarvavṛttāntamādarāt || 23 ||
[Analyze grammar]

tatassa śaṃkaraśśarvassatyaṃ kartuṃ svakaṃ vacaḥ |
surabhyāṃ kaśyapājjajñe ekādaśasvarūpavān || 24 ||
[Analyze grammar]

mahotsavastadāsīdve sarvaṃ śivamayaṃ tvabhūt |
āsanhṛṣṭāḥ surāścātha muninā kaśyapena ca || 25 ||
[Analyze grammar]

kapālī 1 piṃgalo 2 bhīmo 3 virūpākṣo 4 vilohitaḥ || 5 ||
[Analyze grammar]

śāstā' 6 japāda 7 hirbudhnya 8 śśaṃbhu 9 ścaṇḍo 10 bhavastathā 11 || 26 ||
[Analyze grammar]

ekādaśaite rudrāstu surabhatinayāḥ smṛtāḥ |
devakāryyārthamutpannāśśivarūpāssukhāspadam || 27 ||
[Analyze grammar]

te rudrāḥ kāśyapā vīrā mahābalaparākramāḥ |
daityāñjaghnuśca saṃgrāme devasāhāyyakāriṇaḥ || 28 ||
[Analyze grammar]

tadrudrakṛpayā devā daityāñjitvā ca nirbhayāḥ |
cakrusvarājyaṃ sarve te śakrādyāssvasthamānasāḥ || 29 ||
[Analyze grammar]

adyāpi te mahārudrāssarve śivasvarūpakāḥ |
devānāṃ rakṣaṇārthāya virājante sadā divi || 30 ||
[Analyze grammar]

aiśānyāmpuri te vāsaṃ cakrire bhaktavatsalāḥ |
viramante sadā tatra nānālīlāviśāradāḥ || 31 ||
[Analyze grammar]

teṣāmanucarā rudrāḥ koṭiśaḥ parikīrtitāḥ |
sarvatra saṃsthitāstatra trilokeṣvabhibhāgaśaḥ || 32 ||
[Analyze grammar]

iti te varṇitāstātāvatārāśśaṃkarasya vai |
ekādaśamitā rudrāssarvalokasukhāvahāḥ || 33 ||
[Analyze grammar]

idamākhyānamamalaṃ sarvapāpapraṇāśakam |
dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmapradāyakam || 34 ||
[Analyze grammar]

ya idaṃ śṛṇuyāttāta śrāvayedvai samāhitaḥ |
iha sarvasukhambhuktvā tato muktiṃ labheta saḥ || 35 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ ekādaśāvatāravarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: