Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śṛṇvatho giriśasyādyāvatārān daśasaṃkhyakān |
mahākalamukhān bhaktyopāsanākāṇḍasevitān || 1 ||
[Analyze grammar]

tatrādyo hi mahākālo bhuktimuktipradassatām |
śaktistatra mahākālī bhaktepsitaphalapradā || 2 ||
[Analyze grammar]

tāranāmā dvitīyaśca tārā śaktistathaiva sā |
bhuktimuktipradau cobhau svasevakasukhapradau || 3 ||
[Analyze grammar]

bhuvaneśo hi bālāhvastṛtīyaḥ parikīrtitaḥ |
bhuvaneśī śivā tatra bālāhvā sukhadā satām || 4 ||
[Analyze grammar]

śrīvidyeśaḥ ṣoḍaśāhvaḥ śrīrvidyā ṣoḍaśī śivā |
caturtho bhakta sukhado bhuktimuktiphalapradaḥ || 5 ||
[Analyze grammar]

pañcamo bhairavaḥ khyātaḥ sarvadā bhaktakāmadaḥ |
bhairavī girijā tatra sadupāsakakāmadā || 6 ||
[Analyze grammar]

chinnamastakanāmāsau śivaḥ ṣaṣṭhaḥ prakīrtitaḥ |
bhaktakāmapradā caiva girijā chinnamastakā || 7 ||
[Analyze grammar]

dhūmavān saptamaḥ śambhussarvakāmaphalapradaḥ |
dhūmavatī śivā tatra sadupāsakakāmadā || 8 ||
[Analyze grammar]

śivāvatāraḥ sukhado hyaṣṭamo bagalāmukhaḥ |
śaktistatra mahānandā vikhyātā bagalāmukhī || 9 ||
[Analyze grammar]

śivāvatāro mātaṅgo navamaḥ parikīrtitaḥ |
mātaṃgī tatra śarvāṇī sarvakāmaphalapradā || 10 ||
[Analyze grammar]

daśamaḥ kamalaḥ śambhurbhuktimuktiphalapradaḥ |
kamalā girijā tatra svabhaktaparipālinī || 11 ||
[Analyze grammar]

ete daśamitāḥ śaivā avatārāssukhapradāḥ |
bhuktimuktipradāścaiva bhaktānāṃ sarvadāssatām || 12 ||
[Analyze grammar]

ete daśāvatārā hi śaṃkarasya mahātmanaḥ |
nānāsukhapradā nityaṃ sevatāṃ nirvikārataḥ || 13 ||
[Analyze grammar]

etaddaśāvatārāṇāṃ māhātmyaṃ varṇitaṃ mune |
sarvakāmapradaṃ jñeyaṃ taṃtraśāstrādigarbhitam || 14 ||
[Analyze grammar]

etāsāmādiśaktīnāmadbhuto mahimā mune |
sarvakāmaprado jñeyastatraṃśāstrādigarbhitaḥ || 15 ||
[Analyze grammar]

śatrumāraṇakāryyādau tattacchaktiḥ parā matā |
khala daṇḍakarī nityambrahmatejovivarddhinī || 16 ||
[Analyze grammar]

ityuktāste mayā brahmannavatārā maheśituḥ |
saśaktikā daśamitā mahākālamukhāśśubhāḥ || 17 ||
[Analyze grammar]

śaivaparvasu sarveṣu yo'dhīte bhaktitatparaḥ |
etadākhyānamamalaṃ sotiśambhupriyo bhavet || 18 ||
[Analyze grammar]

brahmaṇo brahmavarcasvī kṣatriyo vijayī bhaveta |
dhanādhipo hi vaiśyaḥ syācchūdraḥ sukhamavāpnuyāt || 19 ||
[Analyze grammar]

śāṃkarā nijadharmasthāḥ śṛṇvantaścaritantvidam |
sukhinaḥ syurviśeṣeṇa śivabhaktā bhavantu ca || 20 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivadaśāvatāravarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: