Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
viśvānarassapatnīkastacchrutvā nāraderitam |
tadevammanyamānobhūdvajrapātaṃ sudāruṇam || 1 ||
[Analyze grammar]

hā hatosmīti vacasā hṛdayaṃ samatāḍayat |
mūrcchāmavāpa mahatīṃ putraśokasamākulaḥ || 2 ||
[Analyze grammar]

śuciṣmatyapi duḥkhārttā rurodātīva dussaham |
atisvareṇa hārāvairatyantaṃ vyākulendriyā || 3 ||
[Analyze grammar]

śrutvārttanādamiti viśvanaropi mohaṃ hitvotthitaḥ kimiti kiṃtviti kiṃ kimetat |
uccairvadan gṛhapatiḥ kva sa me bahisthaḥ prāṇontarātmanilayassakaleṃdriyeśaḥ || 4 ||
[Analyze grammar]

tato dṛṣṭvā sa pitarau bahuśokasamāvṛtau |
smitvovāca gṛhapassabālaśśaṃkarāṃśajaḥ || 5 ||
[Analyze grammar]

gṛhapatiruvāca |
he mātastāta kiṃ jātaṃ kāraṇantadvadādhunā |
kimarthaṃ rudito'tyarthaṃ trāsastādṛkkuto hi vām || 6 ||
[Analyze grammar]

na māṃ kṛtavapustrāṇambhavaccaraṇareṇubhiḥ |
kālaḥ kalayituṃ śakto varākīṃ ciñcalālpikā || 7 ||
[Analyze grammar]

pratijñāṃ śṛṇutāntātau yadi vāntanayo hyaham |
kariṣyehaṃ tathā yena mṛtyustrasto bhaviṣyati || 8 ||
[Analyze grammar]

mṛtyuṃjayaṃ samārādhya garvajñaṃ sarvadaṃ satām |
japiṣyāmi mahākālaṃ satyaṃ tātau vadāmyaham || 9 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā vacastasya jāritau dvijadampatī |
akālamṛtavarṣaughairgatatāpau tadocatuḥ || 10 ||
[Analyze grammar]

dvijadampatī ūcatuḥ |
punarbrūhi punarbrūhi kīdṛkkīdṛk punarvada |
kālaḥ kalayitunnālaṃ varākī cañcalāsti kā || 11 ||
[Analyze grammar]

āvayostāpanāśāya mahopāyastvayeritaḥ |
mṛtyuṃjayākhyadevasya samārādhanalakṣaṇaḥ || 12 ||
[Analyze grammar]

tadvacca śaraṇaṃ śambhornātaḥ parataraṃ hi tat |
manorathapathātīta kāriṇaḥ pāpahāriṇaḥ || 13 ||
[Analyze grammar]

kinna śrutantvayā tāta śvetaketuṃ yathā purā |
pāśitaṃ kālapāśena rarakṣa tripurāntakaḥ || 14 ||
[Analyze grammar]

śilādatanayaṃ mṛtyugrastamaṣṭābdamātrakam |
śivo nijajanañcakre nandinaṃ viśvanaṃdinam || 15 ||
[Analyze grammar]

kṣīrodamathanodbhūtaṃ pralayānalasannibham |
pītvā halāhalaṃ ghoramarakṣadbhuvanatrayam || 16 ||
[Analyze grammar]

jalaṃdharaṃ mahādarpaṃ hṛtatrailokyasampadam |
rucirāṃguṣṭharekhottha cakreṇa nijaghāna yaḥ || 17 ||
[Analyze grammar]

ya ekeṣu nipātotthajvalanaistripurampurā |
trailokyaiśvaryasammūḍhaṃ śoṣayāmāsa bhānunā || 18 ||
[Analyze grammar]

kāmaṃ dṛṣṭinipātena trailokyavijayorjitam |
nināyānaṃgapadavīṃ vīkṣyamāṇeṣvajādiṣu || 19 ||
[Analyze grammar]

tambrahmādyaikakartārammeghavāhanamacyutam |
prayāhi putra śaraṇaṃ viśvarakṣāmaṇiṃ śivam || 20 ||
[Analyze grammar]

nandīśvara uvāca |
pitroranujñāmprāpyeti praṇamya caraṇau tayoḥ |
prādakṣiṇyamupāvṛtya bahvāśvāsya viniryayau || 21 ||
[Analyze grammar]

samprāpya kāśīṃ duṣprāpāmbrahmanārāyaṇādibhiḥ |
mahāsaṃvarttasantāpahantrīṃ viśveśapālitām || 22 ||
[Analyze grammar]

svardhunyā hārayaṣṭyeva rājitā kaṇṭhabhūmiṣu |
vicitraguṇaśālinyā harapatnyā virājitām || 23 ||
[Analyze grammar]

tatra prāpya sa vipreśaḥ prāgyayau maṇikarṇikām |
tatra snātvā vidhānena dṛṣṭvā viśveśvaramprabhum || 24 ||
[Analyze grammar]

sāñjalirnataśīrṣo'sau mahānandānvitassudhīḥ |
trailokyaprāṇasantrāṇakāriṇampraṇanāma ha || 25 ||
[Analyze grammar]

ālokyālokya talliṃgaṃ tutoṣa hṛdaye muhuḥ |
paramānaṃdakaṃdāḍhyaṃ sphuṭametanna saṃśayaḥ || 26 ||
[Analyze grammar]

aho na matto dhanyosti trailokye sacarācare |
yadadrākṣiṣamadyāhaṃ śrīmadviśveśvaraṃ vibhum || 27 ||
[Analyze grammar]

mama bhāgyodayāyaiva nāradena maharṣiṇā |
purāgatya tathoktaṃ yatkṛtakṛtyosmyahantataḥ || 28 ||
[Analyze grammar]

nandīśvara uvāca |
ityānandāmṛtarasairvidhāya sa hi pāraṇam |
tataśśubhehni saṃsthāpya liṃgaṃ sarvvahitapradam || 29 ||
[Analyze grammar]

jagrāha niyamānghorān duṣkarānakṛtātmabhiḥ |
aṣṭottaraśataiḥ kumbhaiḥ pūrṇairgaṃgāmbhasā śubhaiḥ || 30 ||
[Analyze grammar]

saṃsnāpya vāsasā pūtaḥ pūtātmā pratyahaṃ śivam |
nīlotpalamayīmmālāṃ samarpayati so'nvaham || 31 ||
[Analyze grammar]

aṣṭādhikasahasraistu sumanobhirvinirmitām |
sa pakṣe vātha vā māse kandamūlaphalāśanaḥ || 32 ||
[Analyze grammar]

śīrṇaparṇāśanairdhīraḥ ṣaṇmāsaṃ sambabhūva saḥ |
ṣaṇmāsaṃ vāyubhakṣo'bhūtṣaṇmāsaṃ jala bindubhuk || 33 ||
[Analyze grammar]

evaṃ varṣavayastasya vyatikrāntaṃ mahātmanaḥ |
śivaikamanaso viprāstapyamānasya nārada || 34 ||
[Analyze grammar]

janmato dvādaśe varṣe tadvaco nāraderitam |
satyaṃ kariṣyanniva tamabhyagātkuliśāyudhaḥ || 35 ||
[Analyze grammar]

uvāca ca varaṃ brūhi dadmi tvanmanasi sthitam |
ahaṃ śatakraturvipra prasannosmi śubhavrataiḥ || 36 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya mahendrasya vākyammunikumārakaḥ |
uvāca madhurandhīraḥ kīrtayanmadhurākṣaram || 37 ||
[Analyze grammar]

gṛhapatiruvāca |
maghavan vṛtraśatro tvāṃ jāne kuliśapāṇinam |
nāhaṃ vṛṇe varantvattaśśaṃkaro varado'sti me || 38 ||
[Analyze grammar]

indra uvāca |
na mattaśśaṅkarastvanyo devadevo'smyahaṃ śiśo |
vihāya bāliśatvaṃ tvaṃ varaṃ yācasva mā ciram || 39 ||
[Analyze grammar]

gṛhapatiruvāca |
gacchāhalyāpate'sādho gotrāre pākaśāsana |
na prārthaye paśupateranyaṃ devāntaraṃ sphuṭam || 40 ||
[Analyze grammar]

nandīśvara uvāca |
iti tasya vacaḥ śrutvā krodha saṃraktalocanaḥ |
udyamya kuliśaṃ ghorambhīṣayāmāsa bālakam || 41 ||
[Analyze grammar]

sa dṛṣṭvā bālako vajraṃ vidyujjvālā samākulam |
smarannārada vākyaṃ ca mumūrccha bhayavihvalaḥ || 42 ||
[Analyze grammar]

atha gaurīpatiśśambhurāvirāsīttaponudaḥ |
uttiṣṭhottiṣṭha bhadrante sparśaissaṃjīvayanniva || 43 ||
[Analyze grammar]

unmīlya netrakamale supte iva dinakṣaye |
apaśyadagre cotthāya śambhumarkaśatādhikam || 44 ||
[Analyze grammar]

bhāle locanamālokya kaṇṭhe kālaṃ vṛṣadhvajam |
vāmāṅgasanniviṣṭādritanayaṃ candraśekharam || 45 ||
[Analyze grammar]

kaparddena virājantaṃ triśūlājagavāyudham |
sphuratkarpūragaurāṃgaṃ pariṇaddha gajājinam || 46 ||
[Analyze grammar]

parijñāya mahādevaṃ guruvākyata āgamāt |
harṣabāṣpākulāsannakaṇṭharomāñcakañcukaḥ || 47 ||
[Analyze grammar]

kṣaṇaṃ ca girivattasthau citrakūṭatriputrakaḥ |
yathā tathā susampanno vismṛtyātmānameva ca || 48 ||
[Analyze grammar]

na stotuṃ na namaskartuṃ kiñcidvijñaptimeva ca |
yadā sa na śaśākālaṃ tadā smitvāha śaṅkaraḥ || 49 ||
[Analyze grammar]

īśvara uvāca |
śiśo gṛhapate śakrādvajrodyatakarādaho |
jñāta bhīto'si mā bhaiṣīrjijñāsā te mayā kṛtā || 50 ||
[Analyze grammar]

mama bhaktasya no śakro na vajraṃ cāntako'pi ca |
prabhavedindrarūpeṇa mayaiva tvamvibhīṣitaḥ || 51 ||
[Analyze grammar]

varandadāmi te bhadra tvamagnipadabhāgbhava |
sarveṣāmeva devānāṃ varadastvaṃ bhaviṣyasi || 52 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ tvamagne'ntaścaro bhava |
dharmarājendrayormadhye digīśo rājyamāpnuhi || 53 ||
[Analyze grammar]

tvayedaṃ sthāpitaṃ liṃgaṃ tava nāmnā bhaviṣyati |
agnīśvara iti khyātaṃ sarvatejovibṛṃhaṇam || 54 ||
[Analyze grammar]

agnīśvarasya bhaktānāṃ na bhayaṃ vidyudagnibhiḥ |
agnimāṃdyabhayaṃ naiva nākālamaraṇaṃ kvacit || 55 ||
[Analyze grammar]

agnīśvaraṃ samabhyarcya kāśyāṃ sarvasamṛddhidam |
anyatrāpi mṛto daivādvahniloke mahīyate || 56 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktānīya tadbandhūnpitrośca paripaśyatoḥ |
dikpatitve'bhiṣicyāgniṃ tatra liṃge śivo'viśat || 57 ||
[Analyze grammar]

itthamagnyavatāraste varṇito me janārdanaḥ |
nāmnā gṛhapatistāta śaṃkarasya parātmanaḥ || 58 ||
[Analyze grammar]

citrahotrapurī ramyā sukhadārciṣmatī varā |
jātavedasi ye bhaktā te tatra nivasanti vai || 59 ||
[Analyze grammar]

agnipraveśaṃ ye kuryyurdṛḍhasattvā jitendriyāḥ |
striyo vā sattvasampannāste sarvvepyagnitejasaḥ || 60 ||
[Analyze grammar]

agnihotraratā viprāḥ sthāpitā brahmacāriṇaḥ |
paścānivarttino'pyevamagnilokegnivarcasaḥ || 61 ||
[Analyze grammar]

śīte śītāpanuttyai yastvedhobhārānprayacchati |
kuryyādagnīṣṭikāṃ vātha sa vasedagnisannidhau || 62 ||
[Analyze grammar]

anāthasyāgnisaṃskāraṃ yaḥ kuryyācchraddhayānvitaḥ |
aśaktaḥ prerayedanyaṃ sogniloke mahīyate || 63 ||
[Analyze grammar]

agnireko dvijātīnāṃ niśśreyasakaraḥ paraḥ |
gururdevo vrataṃ tīrthaṃ sarvamagnirviniścitam || 64 ||
[Analyze grammar]

apāvanāni sarvāṇi vahnisaṃsargataḥ kṣaṇāt |
pāvanāni bhavantyeva tasmādyaḥ pāvakaḥ smṛtaḥ || 65 ||
[Analyze grammar]

antarātmā hyayaṃ sākṣānniścayo hyāśuśukṣaṇiḥ |
māṃsagrāsānpacetkukṣau strīṇāṃ no māṃsapeśikām || 66 ||
[Analyze grammar]

taijasī śāmbhavī mūrttiḥ pratyakṣā dahanātmikā |
kartrī hartrī pālayitrī vinaitāṃ kiṃ vilokyate || 67 ||
[Analyze grammar]

citrabhānurayaṃ sākṣānnetrantribhuvaneśituḥ |
andhe tamomaye loke vinainaṃ kaḥ prakāśanaḥ || 68 ||
[Analyze grammar]

dhūpapradīpanaivedyapayodadhighṛtaikṣavam |
etadbhuktaṃ niṣevante sarve divi divaukasaḥ || 69 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ gṛhapatyavatāravarṇanaṃ nāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: