Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sa vipro gṛhamāgatya mahāharṣasamanvitaḥ |
priyāyai kathayāmāsa tadvṛttāntamaśeṣataḥ || 1 ||
[Analyze grammar]

tacchrutvā viprapatnī sā mudamprāpa śuciṣmatī |
atīva premasaṃyuktā praśaśaṃsa vidhinnijam || 2 ||
[Analyze grammar]

atha kālena tadyoṣidantarvatnī babhūva ha |
vidhivadvihite tena garbhādhānākhyakarmaṇi || 3 ||
[Analyze grammar]

tataḥ puṃsavanantena syandanātprāgvipaścitā |
gṛhyoktavidhinā samyakkṛtampuṃstvavivṛddhaye || 4 ||
[Analyze grammar]

sīmanto'thāṣṭame māse garbharūpasamṛddhikṛt |
sukhaprasavasiddhau ca tenākari kṛpāvidā || 5 ||
[Analyze grammar]

athātaśśubhatārāsu tārādhipavarānanaḥ |
kendre gurau śubhe lagne sugraheṣu yugeṣu ca || 6 ||
[Analyze grammar]

ariṣṭadīpanirvāṇassarvāriṣṭavināśakṛt |
tanayo nāma tasyāntu śuciṣmatyāmbabhūva ha || 7 ||
[Analyze grammar]

śarvassamastasukhado bhūrbhuvaḥ svarnnivāsinām |
gandhavāhanavāhāśca digvadhūrmukhavāsasaḥ || 8 ||
[Analyze grammar]

iṣṭagandhaprasūnaughairvavṛṣuste ghanāghanāḥ |
devadundubhayo neduḥ prasedussarvvato diśaḥ || 9 ||
[Analyze grammar]

paritassaritassvacchā bhūtānāṃ mānasaissaha |
tamo'tāmyattu nitarāṃ rajo'pi virajo'bhavat || 10 ||
[Analyze grammar]

sattvāssattvasamāyuktāḥ sudhāvṛṣṭirbabhūva vai |
kalyāṇī sarvathā vāṇī prāṇinaḥ priyavatyabhūt || 11 ||
[Analyze grammar]

raṃbhāmukhyā apsaraso maṅgaladravyapāṇayaḥ |
vidyādharyaśca kinnaryyastathā maryyassahasraśaḥ || 12 ||
[Analyze grammar]

gandharvoragayakṣāṇāṃ sumāniyaḥ śubhasvarāḥ |
gāyantyo maṃgalaṃ gītantatrājagmuranekaśaḥ || 13 ||
[Analyze grammar]

mārīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ |
vasiṣṭhaḥ kaśyapo'gastyo vibhāṇḍo māṇḍavīsutaḥ || 14 ||
[Analyze grammar]

lomaśo romacaraṇo bharadvājo'tha gautamaḥ |
bhṛgustu gālavo gargo jātūkarṇyaḥ parāśaraḥ || 15 ||
[Analyze grammar]

āpastambo yājñavalkyo dakṣavālmīkimudgalāḥ |
śātātapaśca likhitaśśilādaḥ śaṃkha uñchabhuk || 16 ||
[Analyze grammar]

jamadagniśca saṃvarto mataṃgo bharatoṃśumān |
vyāsaḥ kātyāyanaḥ kutsaḥ śaunakastu śrutaśśukaḥ || 17 ||
[Analyze grammar]

ṛṣyaśṛṅgo'tha durvvāsāśśucirnārada tumburuḥ |
uttaṃko vāmadevaśca pavano'sitadevalau || 18 ||
[Analyze grammar]

sālaṃkāyanahārītau viśvāmitro'tha bhārgavaḥ |
mṛkaṇḍassaha putreṇa parvvato dārukastathā || 19 ||
[Analyze grammar]

dhaumyopamanyuvatsādyā munayo munikanyakāḥ |
tacchāntyarthaṃ samājagmurdhanyaṃ viśvānarāśramam || 20 ||
[Analyze grammar]

brahmā bṛhaspatiyuto devo garuḍavāhanaḥ |
nandibhṛṅgi samāyukto gauryyā saha vṛṣadhvajaḥ || 21 ||
[Analyze grammar]

mahendramukhyā gīrvāṇā nāgāḥ pātālavāsinaḥ |
ratnānyādāya bahuśassasaritkā mahābdhayaḥ || 22 ||
[Analyze grammar]

sthāvarā jaṃgamaṃ rūpaṃ dhṛtvā yātāssahasraśaḥ |
mahāmahotsave tasminbabhūvākālakaumudī || 23 ||
[Analyze grammar]

jātakarma svayaṃ tasya kṛtavānvidhirānataḥ |
śrutiṃ vicāryya tadrūpannāmnā gṛhapatistvayam || 24 ||
[Analyze grammar]

iti nāma dadau tasmai deyamekādaśe'hani |
nāmakarmavidhānena tadarthaśrutimuccaran || 25 ||
[Analyze grammar]

caturnigamamantroktairāśīrbhirabhinandya ca |
samayāddhaṃsamāruhya sarveṣāñca pitāmahaḥ || 26 ||
[Analyze grammar]

kṛtvā bālocitāṃ rakṣāṃ laukikīṃ gatimāśritaḥ |
āruhya yānaṃ svandhāma haro'pi hariṇā yayau || 27 ||
[Analyze grammar]

aho rūpamaho tejastvaho sarvāṃgalakṣaṇam |
aho śuciṣmatī bhāgyamāvirāsītsvayaṃ haraḥ || 28 ||
[Analyze grammar]

athavā kimidaṃ citraṃ śarvabhaktajaneṣvaho |
svayamāvirabhūdrudro yayo rudrastadarcitaḥ || 29 ||
[Analyze grammar]

iti stuvantastenyonyaṃ samprahṛṣṭatanūruhaḥ |
viśvānaraṃ samāpṛcchya jagmuḥ sarve yathāgatam || 30 ||
[Analyze grammar]

ataḥ putraṃ samīhante gṛhasthāśramavāsinaḥ |
putreṇa lokāñjayati śrutireṣā sanātanī || 31 ||
[Analyze grammar]

aputrasya gṛhaṃ śūnyamaputrasyārjanaṃ vṛthā |
aputrasya tapaśchinnaṃ no pavitratyaputrataḥ || 32 ||
[Analyze grammar]

na putrātparamo lābho na putrātparamaṃ sukham |
na putrātparamaṃ mitramparatreha ca kutracit || 33 ||
[Analyze grammar]

niṣkramo'tha caturthe'sya māsi pitrā kṛto gṛhāt |
annaprāśanamabdārddhe cūḍārddhe cārthavatkṛtā || 34 ||
[Analyze grammar]

karṇavedhantataḥ kṛtvā śravaṇarkṣe sa karmavit |
brahmatejobhivṛddhyarthaṃ pañcame'bde vratandadau || 35 ||
[Analyze grammar]

upākarmaṃ tataḥ kṛtvā vedānadhyāpayatsudhīḥ |
abdaṃ vedānsa vidhinā'dhyaiṣṭa sāṃgapadakramān || 36 ||
[Analyze grammar]

vidyājātaṃ samastaṃ ca sākṣimātraṃ guromukhāt |
vinayādiguṇānāviṣkurvañjagrāha śaktimān || 37 ||
[Analyze grammar]

tato'tha navame varṣe pitrośśuśrūṣaṇe ratam |
vaiśvānaraṃ gṛhapatiṃ draṣṭumāyācca nāradaḥ || 38 ||
[Analyze grammar]

viśvānaroṭajamprāpya devarṣistaṃ tu kautukī |
apṛcchatkuśalantatra gṛhītārdhāsanaḥ kramāt || 39 ||
[Analyze grammar]

tataḥ sarvaṃ ca tadbhāgyaṃ putradharmaṃ ca sammukhe |
vaiśvānaraṃ samavadatsmṛtvā śivapadāmbujam || 40 ||
[Analyze grammar]

nandīśvara uvāca |
ityukto muninā bālaḥ pitrorājñāmavāpya saḥ |
praṇamya nāradaṃ śrīmān bhaktyā prahva upāviśata || 41 ||
[Analyze grammar]

vaiśvānara samabhyehi mamotsaṃge niṣīda bhoḥ |
lakṣaṇāni parīkṣe'haṃ pāṇindarśaya dakṣiṇam || 42 ||
[Analyze grammar]

tato dṛṣṭvā tu sarvaṃ hi tālujihvādi nāradaḥ |
viśvānaraṃ samavadacchivapreraṇayā sudhīḥ || 43 ||
[Analyze grammar]

nārada uvāca |
viśvānara mune vacmi śṛṇu putrāṃkamādarāt |
sarvāṃgasvaṃkavānputro mahālakṣaṇavānayam || 44 ||
[Analyze grammar]

kintu sarvaguṇopetaṃ sarvalakṣaṇalakṣitam |
sampūrṇanirmalakalaṃ pālayedvidhuvadvidhiḥ || 45 ||
[Analyze grammar]

tasmātsarvaprayatnena rakṣaṇīyastvasau śiśu |
guṇo'pi doṣatāṃ yāti vakrībhūte vidhātari || 46 ||
[Analyze grammar]

śaṃke'sya dvādaśe māsi pratyūho vidyudagnitaḥ |
ityuktvā nārado'gacchaddevalokaṃ yathāgatam || 47 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ gṛhapatyavatāropākhyāne gṛhapatyavatāravarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: