Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
śṛṇu brahmasuta prītyā caritaṃ śaśimaulinaḥ |
so'vatīrṇo yathā prītyā viśvānaragṛhe śivaḥ || 1 ||
[Analyze grammar]

nāmnā gṛhapatiḥ so'bhūdagnilokapatirmune |
agnirūpastejasaśca sarvvātmā paramaḥ prabhuḥ || 2 ||
[Analyze grammar]

narmadāyāstaṭe ramye pure narmapure purā |
purāribhaktaḥ puṇyātmā bhavadviśvānaro muniḥ || 3 ||
[Analyze grammar]

brahmacaryyāśrame niṣṭho brahmayajñaratassadā |
śāṇḍilyagotraḥ śucimānbrahmatejo nidhirvvaśī || 4 ||
[Analyze grammar]

vijñātākhilaśāstrārthassadācāraratassadā |
śaivācārapravīṇo'ti laukikācāravidvaraḥ || 5 ||
[Analyze grammar]

citte vicāryya gṛhiṇīguṇānviśvānaraḥ śubhān |
uduvāha vidhānena svocitāṃ kālakanyakām || 6 ||
[Analyze grammar]

agniśuśrūṣaṇarataḥ pañcayajñaparāyaṇaḥ |
ṣaṭkarmanirato nityaṃ devapitratithipriyaḥ || 7 ||
[Analyze grammar]

evambahutithe kāle gate tasyāgrajanmanaḥ |
bhāryyā śuciṣmatī nāma bhartāramprāha suvratā || 8 ||
[Analyze grammar]

nātha bhogā mayā sarve bhuktā vai tvatprasādataḥ |
strīṇāṃ samucitā ye syustvāṃ sametya mudāvahāḥ || 9 ||
[Analyze grammar]

evamme prārthitannātha cirāya hṛdi saṃsthitam |
gṛhasthānāṃ samucitaṃ tvametaddātumarhasi || 10 ||
[Analyze grammar]

viśvānara uvāca || |
kimadeyaṃ hi suśroṇi tava priyahitaiṣiṇī |
tatprārthaya mahābhāge prayacchāmyavilambitam || 11 ||
[Analyze grammar]

maheśituḥ prasādena mama kiñcinna durlabham |
ihāmutra ca kalyāṇi sarvakalyāṇakāriṇaḥ || 12 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya vacaḥ patyustasya sā patidevatā |
uvāca hṛṣyadvadanā karau baddhvā vinītikā || 13 ||
[Analyze grammar]

śuciṣmatyuvāca |
varayogyāsmi cennātha yadi deyo varo mama |
maheśasadṛśamputrandehi nānyaṃ varaṃ vṛṇe || 14 ||
[Analyze grammar]

|| nandīśvara uvāca |
iti tasyā vacaḥ śrutvā brāhmaṇassa śucivrataḥ |
kṣaṇaṃ samādhimādhāya hṛdyetatsamacintayat || 15 ||
[Analyze grammar]

aho kiṃ me tayā tanvyā prārthitaṃ hyatidurlabham |
manorathapathāddūramastu vā sa hi sarvvakṛt || 16 ||
[Analyze grammar]

tenaivāsyā mukhe sthitvā vāksvarūpeṇa śambhunā |
vyāhṛtaṃ ko'nyathā karttumu tsaheta bhavedidam || 17 ||
[Analyze grammar]

nandīśvara uvāca |
iti sañciṃtya sa munirviśvānara udāradhīḥ |
tataḥ provāca tāmpatnīmekapatnīvrate sthitaḥ || 18 ||
[Analyze grammar]

nandīśvara uvāca |
itthamāśvāsya tāmpatnīñjagāma tapase muniḥ |
yatra viśveśvaraḥ sākṣātkāśīnātho'dhi tiṣṭhati || 19 ||
[Analyze grammar]

prāpya vārāṇasīṃ tūrṇaṃ dṛṣṭvā tāmmaṇikarṇikām |
tatyāja tāpatritayamapi janmaśatārjitam || 20 ||
[Analyze grammar]

dṛṣṭvā sarvāṇi liṃgāni viśveśapramukhāni ca |
snātvā sarveṣu kuṇḍeṣu vāpīkūpasarassu ca || 21 ||
[Analyze grammar]

natvā vināyakānsarvāngaurīṃ śarvāṃ praṇamya ca |
sampūjya kālarājañca bhairavampāpabhakṣaṇam || 22 ||
[Analyze grammar]

daṇḍanāyakamukhyāṃśca gaṇānstutvā prayatnataḥ |
ādikeśavamukhyāṃśca keśavamparitoṣya ca || 23 ||
[Analyze grammar]

lokārkamukhasūryāṃśca praṇamya sa punaḥpunaḥ |
kṛtvā ca piṇḍadānāni sarvatīrtheṣvatandritaḥ || 24 ||
[Analyze grammar]

sahasrabhojanādyaiśca munīnviprānpratarpya ca |
mahāpūjopacāraiśca liṃgānyabhyarcya bhaktitaḥ || 25 ||
[Analyze grammar]

asakṛccintayāmāsa kiṃ liṃgaṃ kṣiprasiddhidam |
yatra niścalatāmeti tapastanayakāmyayā || 26 ||
[Analyze grammar]

kṣaṇaṃ vicāryya sa muniriti viśvānarassudhīḥ |
kṣipramputrapradaṃ liṃgaṃ vīreśampraśaśaṃsa ha || 27 ||
[Analyze grammar]

asaṃkhyātāssahasrāṇi siddhāḥ siddhiṃ gatāstataḥ |
siddhaliṃgamiti khyātantasmādvīreśvaramparam || 28 ||
[Analyze grammar]

vīreśvarammahāliṃgamabdamabhyarcya bhaktitaḥ |
āyurmanorathaṃ sarvaṃ putrādikamanekaśaḥ || 29 ||
[Analyze grammar]

ahamapyatra vīreśaṃ samārādhya trikālatāḥ |
āśu putramavāpsyāmi yathābhilaṣitaṃ striyā || 30 ||
[Analyze grammar]

nandīśvara uvāca |
iti kṛtvā matindhīro vipro viśvānaraḥ kṛtī |
candrakūpajale snātvā jagrāha niyamaṃ vratī || 31 ||
[Analyze grammar]

ekāhāro'bhavanmāsaṃ māsaṃ naktāśano'bhavat |
ayācitāśano māsammāsantyaktāśanaḥ punaḥ || 32 ||
[Analyze grammar]

payovrato'bhavanmāsammāsammāsaṃ śāka phalāśanaḥ |
māsammuṣṭitilāhāro māsaṃ pānīyabhojanaḥ || 33 ||
[Analyze grammar]

pañcagavyāśano māsammāsañcāndrāyaṇavratī |
māsaṃ kuśāgrajalabhugmāsaṃ śvasanabhakṣaṇaḥ || 34 ||
[Analyze grammar]

evamabdamitaṃ kālantatāpa sa tapo'dbhutam |
trikālamarcayadbhaktyā vīreśaṃ liṅgamuttamam || 35 ||
[Analyze grammar]

atha trayodaśe māsi snātvā tripathagāmbhasi |
pratyūṣa eva vīreśaṃ yāvadāyāti sa dvijaḥ || 36 ||
[Analyze grammar]

tāvadvilokayāñcakre madhye liṃgantapodhanaḥ |
vibhūtibhūṣaṇambālamaṣṭavarṣākṛtiṃ śiśum || 37 ||
[Analyze grammar]

ākarṇāyatanetrañca suraktadaśanacchadam |
cārupiṃgajaṭāmauli nnagnaprahasitānanam || 38 ||
[Analyze grammar]

śaiśavocitanepathyadhāriṇañcitidhāriṇam |
paṭhantaṃ śrutisūktāni hasantaṃ ca svalīlayā || 39 ||
[Analyze grammar]

tamālokya mudamprāpya romakañcukito muniḥ |
proccacāra hṛdālāpānnamostviti punaḥ punaḥ || 40 ||
[Analyze grammar]

abhilāṣapradaiḥ padyairaṣṭabhirbālarūpiṇam |
tuṣṭāva paramānandaṃ śaṃbhuṃ viśvānaraḥ kṛtī || 41 ||
[Analyze grammar]

|| viśvānara uvāca |
ekambrahmaivādvitīyaṃ samastaṃ satyaṃsatyaṃ neha nānāsti kiñcit |
eko rudro na dvitīyo'vatasthe tasmādekantvāmprapadye maheśam || 42 ||
[Analyze grammar]

kartā harttā tvaṃ hi sarvasya śambho nānārūpeṣvekarūpo'pyarūpaḥ |
yadvatpratyagdharma eko'pyanekastasmānnānyantvāṃ vineśamprapadye || 43 ||
[Analyze grammar]

rajjo sarpaśśuktikāyāṃ ca raupyaṃ nairaḥ pūrastanmṛgākhye marīcau |
yadyatsadvadviṣvageva prapañco yasmiñjñāte tamprapadye maheśam || 44 ||
[Analyze grammar]

toye śaityaṃ dāhakatvaṃ ca vahnau tāpo bhānau śītabhānau prasādaḥ |
puṣpe gandho dugdhamadhye'pi sarpiryattacchaṃbho tvaṃ tatastvāmprapadye || 45 ||
[Analyze grammar]

śabdaṃ gṛhṇāsyaśravāstvaṃ hi jighrasyaprāṇastvaṃ tryaṃghrirāyāsi dūrāt |
tryakṣaḥ paśyestvaṃ rasajño'pyajihvaḥ kastvāṃ samyagvettyatastvāmprapadye || 46 ||
[Analyze grammar]

no veda tvāmīśa sākṣāddhi vedo no vā viṣṇurno vidhātākhilasya |
no yogīndrānendramukhyāśca devā bhakto vedastvāmatastvāmprapadye || 47 ||
[Analyze grammar]

no te gotraṃ no sajanmāpi nāśo no vā rūpaṃ naiva śīlanna deśaḥ |
itthambhūto'pīśvarastvaṃ trilokyāssarvānkāmānpūrayestvaṃ bhaje tvām || 48 ||
[Analyze grammar]

tvattassarvaṃ tvaṃ hi sarvaṃ smarāre tvaṃ gaurīśastvaṃ ca nagno'tiśāntaḥ |
tvaṃ vai vṛddhastvaṃ yuvā tvaṃ ca bālastattvaṃ yatkiṃ nānyatastvāṃ nato'ham || 49 ||
[Analyze grammar]

nandīśvara uvāca |
stutveti vipro nipapāta bhūmau saṃbaddhapāṇirbhavatīha yāvat |
tāvatsa bālo'ribalavṛddhavṛddhaḥ provāca bhūdevamatīva hṛṣṭaḥ || 50 ||
[Analyze grammar]

bāla uvāca |
viśvānara muniśreṣṭha bhūdevāhaṃ tvayādya vai |
toṣitassuprasannātmā vṛṇīṣva varamuttamam || 51 ||
[Analyze grammar]

tata utthāya hṛṣṭātmā sunirviśvānaraḥ kṛtī |
pratyabravīnmuniśreṣṭhaḥ śaṃkarambālarūpiṇam || 52 ||
[Analyze grammar]

viśvānara uvāca |
maheśvara kimajñātaṃ sarvajñasya tava prabho |
sarvāntarātmā bhagavāccharvassarvvaprado bhavān || 53 ||
[Analyze grammar]

yācñāmprati niyuktammāṃ kiṃ brūṣe dainyakāriṇīm |
iti jñātvā maheśāna yathecchasi tathā kuru || 54 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā vacastasya devo viśvānarasya hi |
śuciśśucivratasyātha śucismitvābravīcchiśuḥ || 55 ||
[Analyze grammar]

tvayā śuce śuciṣmatyāṃ yo'bhilāṣaḥ kṛto hṛdi |
acireṇaiva kālena sa bhaviṣyatyasaṃśayam || 56 ||
[Analyze grammar]

tava putratvameṣyāmi śuciṣmatyāṃ mahāmate |
khyāto gṛhapatirnāmnā śucissarvvāmarapriyaḥ || 57 ||
[Analyze grammar]

abhilāṣāṣṭakaṃ puṇyaṃ stotrametattvayeritam |
abdatrikālapaṭhanātkāmadaṃ śivasannidhau || 58 ||
[Analyze grammar]

etatstotraprapaṭhanaṃ putrapautradhanapradam |
sarvvaśāntikaraścāpi sarvvāpattivināśanam || 59 ||
[Analyze grammar]

svargāpavargasampattikārakannātra saṃśayaḥ |
sarvvastotrasamaṃ hyetatsarvvakāmapradaṃ sadā || 60 ||
[Analyze grammar]

prātarutthāya susnāto liṃgamabhyarcya śāmbhavam |
varṣaṃ japannidaṃ stotramaputraḥ putravānbhavet || 61 ||
[Analyze grammar]

abhilāṣāṣṭakamidanna deyaṃ yasya kasyacit |
gopanīyaṃ prayatnena mahāvandhyāprasūtikṛt || 62 ||
[Analyze grammar]

striyā vā puruṣeṇāpi niyamālliṃgasannidhau |
abdajaptamidaṃ stotramputradannātra saṃśayaḥ || 63 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvāntardadhe śambhurbālarūpaḥ satāṃ gatiḥ |
so'pi viśvānaro vipro hṛṣṭātmā svagṛhaṃ yayau || 64 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ rudrasaṃhitāyāṃ gṛhapatyavatāvarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: