Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nandikeśvara uvāca |
tatra gatvā mune'haṃ vai sthitvaikāntasthale sudhīḥ |
atapaṃ tapa ugraṃ sanmunīnāmapi duṣkaram || 1 ||
[Analyze grammar]

hṛtpuṇḍarīkasuṣire dhyātvā devaṃ triyambakam |
tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadā śivam || 2 ||
[Analyze grammar]

rudrajāpyamakārṣaṃ vai paramadhyānamāsthitaḥ |
saritaścottare puṇye hyekacittaḥ samāhitaḥ || 3 ||
[Analyze grammar]

tasmiñjāpye'tha saṃprītaḥ sthitaṃ māṃ parameśvaraḥ |
tuṣṭo'bravīnmahādevaḥ somaḥ somārddhabhūṣaṇaḥ || 4 ||
[Analyze grammar]

śiva uvāca |
śailāde varadohaṃ te tapasānena toṣitaḥ |
sādhu taptaṃ tvayā dhīman brūhi yatte manogatam || 5 ||
[Analyze grammar]

sa evamukto devena śirasā pādayornataḥ |
astavaṃ parameśānaṃ jarāśokavināśanam || 6 ||
[Analyze grammar]

atha māṃ nandinaṃ śambhurbhaktyā parāmayā yutam |
aśrupūrṇekṣaṇaṃ samyak pādayoḥ śirasā natam || 7 ||
[Analyze grammar]

utthāya parameśānaḥ pasparśa paramārtihā |
karābhyāṃ saṃmukhābhyāntu saṃgṛhya vṛṣabhadhvajaḥ || 8 ||
[Analyze grammar]

nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām |
uvāca māṃ kṛpādṛṣṭyā samīkṣya jagatāmpatiḥ || 9 ||
[Analyze grammar]

vatsa nandinmahāprājña mṛtyorbhītiḥ kutastava |
mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ || 10 ||
[Analyze grammar]

amaro jarayā tyakto'duḥkhī gaṇapatiḥ sadā |
avyayaścākṣayaśceṣṭaḥ sa pitā sa suhṛjjanaḥ || 11 ||
[Analyze grammar]

madbalaḥ pārśvago nityaṃ mameṣṭo bhavitāniśam |
na jarā janma mṛtyurvai matprasādādbhaviṣyati || 12 ||
[Analyze grammar]

nandīśvara uvāca |
evamuktvā śiromālāṃ kuśeśayamayīṃ nijām |
samunmucya babandhāśu mama kaṇṭhe kṛpānidhiḥ || 13 ||
[Analyze grammar]

tayāhaṃ mālayā vipra śubhayā kaṇṭhasaktayā|| |
tryakṣo daśabhujaścāsaṃ dvitīya iva śaṅkara || 14 ||
[Analyze grammar]

tata eva samādāya hastena parameśvaraḥ |
uvāca brūhi kiṃ te'dya dadāmi varamuttamam || 15 ||
[Analyze grammar]

tato jaṭāśritaṃ vāri gṛhītvā hāra nirmalam |
uktvā nandī bhavetīha visasarja vṛṣadhvajaḥ || 16 ||
[Analyze grammar]

tataḥ pañcamitā nadyaḥ prāvartata śubhāvahāḥ |
sutoyāśca mahāvegā divya rūpā ca sundarī || 17 ||
[Analyze grammar]

jaṭodakā trisrotāśca vṛṣadhvaniritīva hi |
svarṇodakā jambunadī pañcanadyaḥ prakīrtitāḥ || 18 ||
[Analyze grammar]

etatpañcanadaṃ nāma śivapṛṣṭhatamaṃ śubham |
japeśvarasamīpe tu pavitraṃ paramaṃ mune || 19 ||
[Analyze grammar]

yaḥ pañcanadamāsādya snātvā japtveśvareśvaram |
pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ || 20 ||
[Analyze grammar]

atha śambhuruvācomāmabhiṣiñcāmi nandinam |
gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase'vyaye || 21 ||
[Analyze grammar]

umovāca |
dātumarhasi deveśa nandine parameśvara |
mahāpriyatamo nātha śailādistanayo mama || 22 ||
[Analyze grammar]

nandīśvara uvāca |
tatassa śaṅkaraḥ svīyānsasmāra gaṇapānvarān |
svatantraḥ parameśānassarvado bhaktavatsalaḥ || 23 ||
[Analyze grammar]

smaraṇādeva rudrasya samprāptāśca gaṇeśvarāḥ |
asaṅkhyātā mahāmodāśśaṅkarākṛtayo'khilāḥ || 24 ||
[Analyze grammar]

te gaṇeśāśśivaṃ devīṃ praṇamyāhuḥ śubhaṃ vacaḥ |
te praṇamya karau baddhvā nataskandhā mahābalāḥ || 25 ||
[Analyze grammar]

gaṇeśā ūcuḥ |
kimarthaṃ ca smṛtā deva hyājñāpaya mahāprabho |
kiṅkarānnaḥ samāyātāṃstripurārdana kāmada || 26 ||
[Analyze grammar]

kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṃkaraiḥ |
hanmo mṛtyuṃ mahāmṛtyuṃ viśeṣaṃ vṛddhapadmajam || 27 ||
[Analyze grammar]

baddhvendraṃ saha devaiśca viṣṇuṃ vā pārṣadaiḥ saha |
ānayāmaḥ susaṃkuddhāndaityānvā dānavaiḥ saha || 28 ||
[Analyze grammar]

kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā |
kasya vādyotsavo deva sarvakāmasamṛddhaye || 29 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya vacasteṣāṃ gaṇānāṃ vīravādinām |
uvāca tānsa praśaṃsya gaṇeśānparameśvaraḥ || 30 ||
[Analyze grammar]

śiva uvāca |
nandīśvaroyaṃ putro me sarveṣāmīśvareśvaraḥ |
priyo gaṇāmagraṇīssarvaiḥ kriyatāṃ vacanaṃ mama || 31 ||
[Analyze grammar]

sarve prītyābhiṣiñcadhvaṃ madgaṇānāṃ gatimpatim |
adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ prabhuḥ || 32 ||
[Analyze grammar]

nandīśvara uvāca |
evamuktāḥ śaṅkareṇa gaṇapāssarvva eva te |
evamastviti samprocya sambhārānāharaṃstataḥ || 33 ||
[Analyze grammar]

tato devāśca sendrāśca nārāyaṇamukhāstathā |
munayaḥ sarvato lokā ājagmurmuditānanāḥ || 34 ||
[Analyze grammar]

pitāmahopi bhagavanniyogācchaṅkarasya vai |
cakāra naṃdinassarvvamabhiṣekaṃ samāhitaḥ || 35 ||
[Analyze grammar]

tato viṣṇustataśśakro lokapālāstathaiva ca |
ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ || 36 ||
[Analyze grammar]

stutimatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ |
śirasyañjalimādhāya tuṣṭāva ca samāhitaḥ || 37 ||
[Analyze grammar]

prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca |
tato gaṇādhipāssarvve tato devāstato'surāḥ || 38 ||
[Analyze grammar]

evaṃ stutaścābhiṣikto devaissa brahmakaistadā |
nandīśvarohaṃ viprendra niyogātpa rameśituḥ || 39 ||
[Analyze grammar]

udvāhaśca kṛtastatra niyogātparameṣṭhinaḥ |
mahotsavayutaḥ prītyā viṣṇubrahmādibhirmama || 40 ||
[Analyze grammar]

marutāṃ ca sutā devī suyaśāstu manoharā |
patnī sā me'bhavaddivyā manonayananandinī || 41 ||
[Analyze grammar]

labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam |
cāmaraiścāmarāsaktahastāgraiḥ strīgaṇairyutam || 42 ||
[Analyze grammar]

siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā |
alaṃkṛto mahālakṣmyā mukuṭādyaissubhūṣaṇaiḥ || 43 ||
[Analyze grammar]

labdho hāraśca paramo devyāḥ kaṇṭhagatastathā |
vṛṣendraśca śito nāgassiṃhassiṃhadhvajastathā || 44 ||
[Analyze grammar]

rathaśca hemahāraśca candrabiṃbasamaḥ śubhaḥ |
anyānyapi ca vastūni labdhāni hi mayā mune || 45 ||
[Analyze grammar]

evaṃ kṛtavivāho'haṃ tayā patnyā mahāmune |
pādau vavande śambhośca śivāyā brahmaṇo hareḥ || 46 ||
[Analyze grammar]

tathāvidhaṃ trilokeśassapatnīkaṃ ca māmprabhuḥ |
provāca parayā prītyā sa śivo bhaktavatsalaḥ || 47 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu satputra tātastvaṃ suyaśeyantava priyā |
dadāmi te varamprītyā yatte manasi vāñchitam || 48 ||
[Analyze grammar]

sadāhantava nandīśa santuṣṭo'smi gaṇeśvara |
devyā ca sahito vatsa śṛṇu me paramaṃ vacaḥ || 49 ||
[Analyze grammar]

sadeṣṭaśca viśiṣṭaśca paramaiśvaryyasaṃyutaḥ |
mahāyogī maheṣvāsaḥ sa pitā sa pitāmahaḥ || 50 ||
[Analyze grammar]

ajeyassarvajetā ca sadā pūjyo mahābalaḥ |
ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham || 51 ||
[Analyze grammar]

ayaṃ ca te pitā putra paramaiśvaryyasaṃyutaḥ |
bhaviṣyati gaṇādhyakṣo mama bhakto mahābalaḥ || 52 ||
[Analyze grammar]

pitāmaho'pi te vatsa tathāstu niyamā ime |
matsamīpaṃ gamiṣyanti mayā dattavarāstathā || 53 ||
[Analyze grammar]

nandīśvara uvāca |
tato devī mahābhāgā nandinaṃ varadābravīt |
varaṃ brūhīti māmputra sarvvānkāmānyathesitān || 54 ||
[Analyze grammar]

tacchrutvā vacanaṃ devyāḥ prāvocatsāñjalistadā |
bhaktirbhavatu me devi pādayoste sadā varā || 55 ||
[Analyze grammar]

śrutvā mama vaco devī hyevamastviti sābravīt |
suyaśāṃ tāñca suprītyā nandipriyatamāṃ śivām || 56 ||
[Analyze grammar]

devyuvāca |
vatse varaṃ yatheṣṭaṃ hi trinetrā janmavarjitā |
putrapautrestu bhaktirme tathā ca bhartureva hi || 57 ||
[Analyze grammar]

nandyuvāca |
tadā brahmā ca viṣṇuśca sarvve devagaṇāśca vai |
tābhyāṃ varāndaduḥ prītyā suprasannāśśivājñayā || 58 ||
[Analyze grammar]

sānvayaṃ māṃ gṛhītveśastatassambandhibāndhavaiḥ |
āruhya vṛṣamīśāno gato devyā nijaṃ gṛham || 59 ||
[Analyze grammar]

viṣṇvādayaḥ surāssarvve praśaṃsanto hyamī tadā |
svadhāmāni yayuḥ prītyā saṃstuvantaḥ śivaṃ śivam || 60 ||
[Analyze grammar]

iti te kathito vatsa svāvatāro mahāmune |
sadānandakaraḥ puṃsāṃ śivabhaktipravarddhanaḥ || 61 ||
[Analyze grammar]

ya idannandino janma varadānantathā mama |
abhiṣekaṃ vivāhaṃ ca śṛṇuyācchrāvayettathā || 62 ||
[Analyze grammar]

paṭhedvā pāṭhayedvāpi śraddhāvānbhaktisaṃyutaḥ |
iha sarvvasukhambhuktvā paratra labhate gatim || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandikeśvarāvatārābhiṣekavivāha varṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

iti tricatvāriṃśovatāraḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: