Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 3 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 6
[English text for this chapter is available]
atha nandīśvarāvatāramāha |
sanatkumāra uvāca |
bhavānkathamanuprāpto mahādevāṃśajaḥ śivam |
śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho || 1 ||
[Analyze grammar]
nandīśvara uvāca |
sanatkumāra sarvajña sāvadhānatayā śṛṇu |
yathāhaṃ ca śivaṃ prāpto mahādevāṃśajo mune || 2 ||
[Analyze grammar]
prajākāmaḥ śilādo'bhūduktaḥ pitṛbhirādarāt |
taduddhartumanā bhaktyā samuddhāramabhīpsubhiḥ || 3 ||
[Analyze grammar]
adhodṛṣṭiḥ sudharmātmā śilādo nāma vīryavān |
tasyāsīnmunikairvṛttiḥ śivaloke ca sogamat || 4 ||
[Analyze grammar]
śakramuddiśya sa munistapastepe suduḥ saham |
niścalātmā śilādākhyo bahukālaṃ dṛḍhavrataḥ || 5 ||
[Analyze grammar]
tapatastasya tapasā saṃtuṣṭo'bhūcchatakratuḥ |
jagāma ca varaṃ dātuṃ sarvadevaprabhustadā || 6 ||
[Analyze grammar]
śilādamāha suprītyā śakrastuṣṭo'smi te'nagha |
tena tvaṃ muniśārdūla varayasva varāniti || 7 ||
[Analyze grammar]
tataḥ praṇamya deveśaṃ stutvā stutibhirādarāt |
śilādo muniśārdūlastamāha sukṛtāñjaliḥ || 8 ||
[Analyze grammar]
śilāda uvāca |
śatakrato sureśāna santuṣṭo yadi me prabho |
ayonijaṃ mutyuhīnaṃ putramicchāmi suvratam || 9 ||
[Analyze grammar]
śakra uvāca |
putraṃ dāsyāmi putrārthinyonijaṃ mṛtyusaṃyutam |
anyathā te na dāsyāmi mṛtyuhīnā na santi vai || 10 ||
[Analyze grammar]
na dāsyāmi sutaṃ te'haṃ mṛtyuhīnamayonijam |
harirvidhiśca bhagavānkimutānyo mahāmune || 11 ||
[Analyze grammar]
tāvapi tripurāryaṃgasambhāvau maraṇānvitau |
tayorapyāyuṣā mānaṃ kathitaṃ nigame pṛthak || 12 ||
[Analyze grammar]
tasmādayonije putre mṛtyuhīne prayatnataḥ |
parityajāśāṃ viprendra gṛhāṇātmakṣamaṃ sutam || 13 ||
[Analyze grammar]
kintu deveśvaro rudraḥ prasīdati maheśvaraḥ |
sudurlabho mṛtyuhīnastava putro hyayonijaḥ || 14 ||
[Analyze grammar]
ahaṃ ca viṣṇurbhagavāndruhiṇaśca mahāmune |
ayonijaṃ mṛtyuhīnaṃ putraṃ dātuṃ na śaknumaḥ || 15 ||
[Analyze grammar]
ārādhaya mahādevaṃ tatputravinikāmyayā |
sarveśvaro mahāśaktaḥ sa te putraṃ pradāsyati || 16 ||
[Analyze grammar]
nandīśvara uvāca |
evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī |
devairvṛtaḥ sureśānassvalokaṃ samagānmune || 17 ||
[Analyze grammar]
gate tasmiṃśca varade sahasrākṣe śilāśanaḥ |
ārādhayanmahādevaṃ tapasātoṣayadbhavam || 18 ||
[Analyze grammar]
atha tasyaivamaniśantatparasya dvijasta vai |
divyamvarṣasahasraṃ tu gataṃ kṣaṇamivādbhutam || 19 ||
[Analyze grammar]
valmīkena vṛtāṃgaśca lakṣakoṭagaṇairmuniḥ |
sūcīmukhaiścānyai raktabhugbhiśca sarvataḥ || 20 ||
[Analyze grammar]
nirmāṃsarudhira tvagvai bile tasminnavasthitaḥ |
asthiśeṣobhavatpaścācchilādo munisattamaḥ || 21 ||
[Analyze grammar]
tuṣṭaḥ prabhustadā tasmai darśayāmāsa svāṃ tanum |
divyāṃ divyaguṇairyuktāmalabhyāṃ vāmabuddhibhiḥ || 22 ||
[Analyze grammar]
divyavarṣasahasreṇa tapyamānāya śūladhṛk |
sarvadevādhipastasmai varadosmītyabhāṣata || 23 ||
[Analyze grammar]
mahāsamādhisaṃlīnassa śilādo mahāmuniḥ |
nāśṛṇottadgiraṃ śambhorbhaktyadhīnaratasya vai || 24 ||
[Analyze grammar]
yadā spṛṣṭo munistena kareṇa tripurāriṇā |
tadaiva muniśārdūla utsasarja tapaḥkramam || 25 ||
[Analyze grammar]
athonmīlya munirnetre somaṃ śaṃbhuṃ vilokayan |
drutaṃ praṇamya sa mudā pādayornyapatanmune || 26 ||
[Analyze grammar]
harṣagadgadayā vācā nataskaṃdhaḥ kṛtāñjaliḥ |
prasannātmā śilādassa tuṣṭāva parameśvaram || 27 ||
[Analyze grammar]
tataḥ prasanno bhagavāndevadevastrilocanaḥ |
varado'smīti tamprāha śilādaṃ munipuṃgavam || 28 ||
[Analyze grammar]
tapasānena kiṃ kāryaṃ bhavate hi mahā mate |
dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam || 29 ||
[Analyze grammar]
tataḥ praṇamya deveśaṃ tacchrutvā ca śilāśanaḥ |
harṣagadgadayā vācovāca somavibhūṣaṇam || 30 ||
[Analyze grammar]
śilāda uvāca |
maheśa yadi tuṣṭo'si yadi vā varadaśca me |
icchāmi tvatsamaṃ putraṃ mṛtyuhīnamayonijam || 31 ||
[Analyze grammar]
naṃdīśvara uvāca |
evamuktastato devastryambakastena śaṅkaraḥ |
pratyuvāca prasannātmā śilādaṃ munisattamam || 32 ||
[Analyze grammar]
|| śiva uvāca |
pūrvamārādhito vipra brahmaṇāhaṃ tapodhana |
tapasā cāvatārārthaṃ munibhiśca surottamaiḥ || 33 ||
[Analyze grammar]
tava putro bhaviṣyāmi nandī nāmnā tvayonijaḥ |
pitā bhaviṣyasi mama piturvai jagatāṃ mune || 34 ||
[Analyze grammar]
nandīśvara uvāca |
evamuktvā muniṃ prekṣya praṇipatyāsthitaṃ ghṛṇī |
somastūrṇaṃ tamādiśya tatraivāntardadhe haraḥ || 35 ||
[Analyze grammar]
gate tasminmahādeve sa śilādo mahāmuniḥ |
svamāśrayamupāgamya ṛṣibhyo'kathayattataḥ || 36 ||
[Analyze grammar]
kiyatā caiva kālena tadāsau janakaḥ sa me |
yajñāṃgaṇaṃ cakarṣāśu yajñārthaṃ yajñavittamaḥ || 37 ||
[Analyze grammar]
tataḥ kṣaṇādahaṃ śaṃbhostanujastasya cājñayā |
sa jātaḥ pūrvvamevāhaṃ yugāntāgnisamaprabhaḥ || 38 ||
[Analyze grammar]
avarṣaṃstadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyā |
śilādātmajatvaṃ gate mayyṛṣīndrāssamantācca vṛṣṭiṃ vyadhuḥ kausumīṃ te || 39 ||
[Analyze grammar]
atha brahmādayo devā devapalyaśca sarvaśaḥ |
tatrājagmuśca suprītyā hariścaiva śivo'mbikā || 40 ||
[Analyze grammar]
tadotsavo mahānāsīnnanṛtuścāpsarogaṇāḥ |
ādṛtya māṃ tathā liṃgaṃ tuṣṭuvurharṣitāśca te || 41 ||
[Analyze grammar]
supraśasya śilādaṃ taṃ stutvā ca sustavaiḥ śivau |
sarve jagmuśca dhāmāni śivāvapyakhileśvarau || 42 ||
[Analyze grammar]
śilādo'pi ca māṃ dṛṣṭvā kālasūryyānalaprabham |
tryakṣaṃ caturbhujaṃ bālaṃ jaṭāmukuṭadhāriṇam || 43 ||
[Analyze grammar]
triśūlādyāyudhaṃ dīptaṃ sarvathā rudrarūpiṇam |
mahānandabharaḥ prītyā praṇamyaṃ praṇanāma ca || 44 ||
[Analyze grammar]
śilāda uvāca |
tvayāhaṃ nandito yasmānnandī nāmnā sureśvara |
tasmāttvāṃ devamānandaṃ namāmi jagadīśvaram || 45 ||
[Analyze grammar]
nandīśvara uvāca |
mayā saha pitā hṛṣṭaḥ supraṇamya maheśvaram |
uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ || 46 ||
[Analyze grammar]
yadā gatohamuṭajaṃ śilādasya mahāmune |
tadāhaṃ tādṛśaṃ rūpaṃ tyaktvā mānuṣyamāsthitaḥ || 47 ||
[Analyze grammar]
mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ |
vilalāpātiduḥkhārttaḥ svajanaiśca samāvṛtaḥ || 47 ||
[Analyze grammar]
jātakarmādikānyeva sarvāṇyapi cakāra me |
śālaṃkāyanaputro vai śilādaḥ putravatsalaḥ || 49 ||
[Analyze grammar]
vedānadhyāpayāmāsa sāṃgopāṃgānaśeṣataḥ |
śāstrāṇyanyānyapi tathā pañcavarṣe pitā ca mām || 50 ||
[Analyze grammar]
sampūrṇe saptame varṣe mitrāvaruṇasaṃjñakau |
munī tasyāśramaṃ prāptau draṣṭuṃ māṃ cājñayā vibhoḥ || 51 ||
[Analyze grammar]
satkṛtau muninā tena sūpaviṣṭo mahāmunī |
ūcatuśca mahātmānau māṃ nirīkṣya muhurmuhuḥ || 52 ||
[Analyze grammar]
mitrāvaruṇāvūcatuḥ |
tāta naṃdīstavālpāyuḥ sarvaśāstrārthapāragaḥ |
na dṛṣṭameva cāpaśyaṃ hyāyurvarṣādataḥ param || 53 ||
[Analyze grammar]
viprayorityuktavatoḥ śilādaḥ putravatsalaḥ |
tamāliṅgya ca duḥkhārtto rurodātīva visvaram || 54 ||
[Analyze grammar]
mṛtavatpatitaṃ dṛṣṭvā pitaraṃ ca pitāmaham |
pratyavocatprasannātmā smṛtvā śivapadāmbujam || 55 ||
[Analyze grammar]
kena tvaṃ tāta duḥkhena vepamānaśca rodiṣi |
duḥkhaṃ te kuta utpannaṃ jñātumicchāmi tattvataḥ || 56 ||
[Analyze grammar]
|| pitovāca |
tavālpamṛtyuduḥkhena duḥkhito'tīva putraka |
ko me duḥkhaṃ haratu vai śaraṇaṃ prayāmi hi || 57 ||
[Analyze grammar]
|| putra uvāca |
devo vā dānavo vāpi yamaḥ kālotha vāpi hi |
ṛdhyeyuryadyapi hyete māmanyepi janāstathā || 58 ||
[Analyze grammar]
athāpi cālpamṛtyurme na bhaviṣyati māṃ tudaḥ |
satyaṃ bravīmi janakaṃ śapathante karomyaham || 59 ||
[Analyze grammar]
|| pitovāca |
kiṃ tapaḥ kiṃ parijñānaṃ ko yogaśca prabhuśca te |
yena tvaṃ dāruṇaṃ duḥkhaṃ vañcayiṣyasi putra me || 60 ||
[Analyze grammar]
|| putra uvāca |
na tāta tapasā mṛtyuṃ vaṃcayiṣye na vidyayā |
mahādevasya bhajanānmṛtyuṃ jeṣyāmi nānyathā || 61 ||
[Analyze grammar]
|| nandīśvara uvāca |
ityuktvāhaṃ pituḥ pādau praṇamya śirasā mune |
pradakṣiṇīkṛtya ca tamagacchaṃ vanamuttamam || 62 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandikeśāvatāravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!