Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| śiva uvāca |
daśame dvāpare vyāsastridhāmā nāmato muni |
himavacchikhare ramye bhṛgutuṃge nagottame || 1 ||
[Analyze grammar]

tatrāpi mama putrāśca bhṛgvādyāḥ śrutisaṃmitāḥ |
balabandhurnarāmitraḥ ketuśṛṃgastapodhanaḥ || 2 ||
[Analyze grammar]

ekādaśe dvāpare tu vyāsaśca trivṛto yadā |
gaṃgādvāre kalau nāmnā tapo'haṃ bhavitā tadā || 3 ||
[Analyze grammar]

lambodaraśca lambākṣaḥ keśalamvaḥ pralambakaḥ |
tatrāpi putrāścatvāro bhaviṣyanti dṛḍhavratāḥ || 4 ||
[Analyze grammar]

dvādaśe parivartte tu śatatejāśca vedakṛt |
tatrāpyahaṃ bhaviṣyāmi dvāparānte kalāviha || 5 ||
[Analyze grammar]

hemakaṃcukamāsādya nāmnā hyatriḥ pariplutaḥ |
vyāsasyaiva sāhāyyārthaṃ nivṛttipatharoṣaṇaḥ || 6 ||
[Analyze grammar]

sarvajñaḥ samabuddhiśca sādhyaḥ śarvasuyoginaḥ |
tatreti putrāścatvāro bhaviṣyanti mahāmune || 7 ||
[Analyze grammar]

trayodaśe yuge tasmindharmo nārāyaṇaḥ sadā |
vyāsastadāhaṃ bhavitā balirnāma mahāmuniḥ || 8 ||
[Analyze grammar]

bālakhilyāśrame gaṃdhamādane parvatottame |
sudhāmā kāśyapaścaiva vasiṣṭho virajāḥ śubhāḥ || 9 ||
[Analyze grammar]

yadā vyāsastu rakṣākhyaḥ paryāye tu caturdaśe |
vaṃśa āṅgirase tatra bhavitāhaṃ ca gautamaḥ || 10 ||
[Analyze grammar]

tatrāpi mama te putrā bhaviṣyanti kalau tadā |
atrirdavaśadaścaiva śravaṇotha śraviṣkaṭaḥ || 11 ||
[Analyze grammar]

vyāsaḥ pañcadaśe trayyāruṇirvai dvāpare yadā |
tadāhaṃ bhavitā vedaśirā vedaśirastathā || 12 ||
[Analyze grammar]

mahāvīryaṃ tadastraṃ ca vedaśīrṣaśca parvataḥ |
himavatpṛṣṭhamāsādya sarasvatyāstathottare || 13 ||
[Analyze grammar]

tatrāpi mama catvāro bhaviṣyanti sutā dṛḍhāḥ |
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ || 14 ||
[Analyze grammar]

vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati |
tadā yogapradānāya gokarṇo bhavitā hyaham || 15 ||
[Analyze grammar]

tatraiva ca supuṇyaṃ ca gokarṇaṃ nāma tadvanam |
tatrāpi yoginaḥ putra bhaviṣyaṃtityambusaṃmitāḥ || 16 ||
[Analyze grammar]

kāśyapopyuśanāścaiva cyavano'tha bṛhaspatiḥ |
tepi tenaiva mārgeṇa gamiṣyanti śivālayam || 17 ||
[Analyze grammar]

parivartte saptadaśe vyāso devakṛtaṃjayaḥ |
guhāvāsīti nāmnāhaṃ himavacchikhare śubhe || 18 ||
[Analyze grammar]

mahālaye mahottuṃge śivakṣetraṃ himāla yam |
utathyo vāmadevaśca mahāyogo mahābalaḥ || 19 ||
[Analyze grammar]

parivartte'ṣṭādaśe tu yadā vyāsa ṛtaṃjayaḥ |
śikhāṇḍīnāmatohaṃ taddhimavacchikhare śubhe || 20 ||
[Analyze grammar]

siddhakṣetre mahāpuṇye śikhaṇḍī nāma parvataḥ |
śikhaṇḍino vanaṃ vāpi yatra siddhaniṣevitam || 21 ||
[Analyze grammar]

vācaḥśravā rucīkaśca syāvāsyaśca yatīśvaraḥ |
ete putrā bhaviṣyanti tatrāpi ca tapodhanāḥ || 22 ||
[Analyze grammar]

ekonaviṃśe vyāsastu bharadvājo mahāmuniḥ |
tadāpyahaṃ bhaviṣyāmi jaṭī mālī ca nāmataḥ || 23 ||
[Analyze grammar]

himavacchikhare tatra putrā me'mbudhisaṃhitāḥ |
hiraṇyanāmā kauśalyo lokākṣī pradhimistathā || 24 ||
[Analyze grammar]

parivartte viṃśatime bhavitā vyāsa gautamaḥ |
tatrāṭṭahāsanāmāhamaṭṭahāsapriyā narāḥ || 25 ||
[Analyze grammar]

tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ |
devamānuṣayakṣendrasiddhacāraṇasevitaḥ || 26 ||
[Analyze grammar]

tatrāpi mama te putrā bhavi ṣyanti suyoginaḥ |
sumanturbabarirvidvān kabaṃdhaḥ kuśikandharaḥ || 27 ||
[Analyze grammar]

ekaviṃśe yuge tasmin vyāso vācaḥśravā yadā |
tadāhaṃ dāruko nāma tasmāddāruvanaṃ śubham || 28 ||
[Analyze grammar]

tatrāpi mama te putrā bhaviṣyanti suyoginaḥ |
plakṣo dārbhāyaṇiścaiva ketumān gautamastathā || 29 ||
[Analyze grammar]

dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā |
tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ || 30 ||
[Analyze grammar]

nāmnā vai lāṃgalī bhīmo yatra devāḥ savāsavāḥ |
drakṣyaṃti māṃ kalau tasminbhavaṃ caiva halāyudham || 31 ||
[Analyze grammar]

tatrāpi mama te putrā bhaviṣyaṃti sudhārmikāḥ |
bhallavī madhupiṃgaśca śvetaketustathaiva ca || 32 ||
[Analyze grammar]

parivarte trayoviṃśe tṛṇabinduryadā muniḥ |
śveto nāma tadāhaṃ vai girau kālaṃjare śubhe || 33 ||
[Analyze grammar]

tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ |
uśiko bṛhadaśvaśca devalaḥ kavireva ca || 34 ||
[Analyze grammar]

parivarte caturviṃśe vyāso yakṣo yadā vibhuḥ |
śūlī nāma mahāyogī tadyuge naimiṣe tadā || 35 ||
[Analyze grammar]

tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ |
śālihotro'gniveśaśca yuvanāśvaḥ śaradvasuḥ || 36 ||
[Analyze grammar]

paṃcaviṃśe yadā vyāsaḥ śaktirnāmnā bhaviṣyati |
tadāpyahaṃ mahāyogī daṇḍī muṇḍīśvaraḥ prabhuḥ || 37 ||
[Analyze grammar]

tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ |
chagalaḥ kuṇḍakarṇaśca kumbhāṇḍaśca pravāhakaḥ || 38 ||
[Analyze grammar]

vyāsaḥ parāśaro yarhi ṣaḍviṃśe bhavitāpyaham |
puraṃ bhadravaṭaṃ prāpya sahiṣṇurnāma nāmataḥ || 39 ||
[Analyze grammar]

tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ |
ulūko vidyutaścaiva śambūko hyāśvalāyanaḥ || 40 ||
[Analyze grammar]

saptaviṃśe yadā vyāso jātūkarṇyo bhaviṣyati |
prabhāsatīrthamāśritya somaśarmā tadāpyaham || 41 ||
[Analyze grammar]

tatrāpi mama te śiṣyā bhaviṣyaṃti tapasvinaḥ |
akṣapādaḥ kumāraścolūko vatsastathaiva ca || 42 ||
[Analyze grammar]

aṣṭāviṃśe drāpare tu parāśarasuto hariḥ |
yadā vyāso bhaviṣyāmi nāmnā dvaipāyanaḥ pramuḥ || 43 ||
[Analyze grammar]

tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ |
vasudevasutaḥ śreṣṭho vāsudevo bhaviṣyati || 44 ||
[Analyze grammar]

tadāpyahaṃ bhaviṣyāmi yogātmā yogamāyayā |
lokavismāpanārthāya brahmacāriśarīrakaḥ || 45 ||
[Analyze grammar]

śmaśāne mṛtamutsṛjya dṛṣṭvā kāyamanāmayam |
brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā || 46 ||
[Analyze grammar]

divyāṃ meruguhāṃ puṇyāṃ tvayā sārddhaṃ ca viṣṇunā |
bhaviṣyāmi tadā brahmaṃllakulī nāmanāmataḥ || 47 ||
[Analyze grammar]

kāyāvatāra ityevaṃ siddhakṣetraṃ paraṃ tadā |
bhaviṣyati suvikhyātaṃ yāvadbhūmirdhariṣyati || 48 ||
[Analyze grammar]

tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ |
kuśikaścaiva gargaśca mitraḥ kauruṣya eva ca || 49 ||
[Analyze grammar]

yogino brāhmaṇā vedapāragā ūrddhvaretasaḥ |
prāpya māheśvaraṃ yogaṃ gamiṣyaṃti śivaṃ puram || 50 ||
[Analyze grammar]

vaivasvate'ntare samyak proktā hi paramātmanā |
yogeśvarāvatārāśca sarvāvarteṣu suvratāḥ || 51 ||
[Analyze grammar]

vyāsāścaivāṣṭaviṃśatkā dvāparedvāpare vibho |
yogeśvarāvatāraśca prāraṃbhe ca kalau kalau || 52 ||
[Analyze grammar]

yogeśvarāvatārāṇāṃ yogamārgapravarddhakāḥ |
mahāśaivāśca catvāraḥ śiṣyāḥ pratyekamavyayā || 53 ||
[Analyze grammar]

ete pāśupatāḥ śiṣyā bhasmoddhūlitavigrahāḥ |
rudrākṣamālābharaṇāstripuṇḍrāṃkitamastakāḥ || 54 ||
[Analyze grammar]

śiṣyā dharmaratāḥ sarve vedavedāṃgapāragāḥ |
liṃgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ || 55 ||
[Analyze grammar]

bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ |
saṃkhyayā dvādaśādhikya śataṃ ca gaṇitā budhaiḥ || 56 ||
[Analyze grammar]

ityetadvai mayā proktamavatāreṣu lakṣaṇam |
manvādikṛṣṇaparyantamaṣṭāviṃśadyugakramāt || 57 ||
[Analyze grammar]

tatra śrutisamūhānāṃ vidhānaṃ brahmalakṣaṇam |
bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā || 58 ||
[Analyze grammar]

ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ |
punaḥ saṃprekṣya deveśastatraivāntaradhīyata || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivāvatāropākhyāna ekonaviṃśatiśivāvatāravarṇanaṃ nāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

iti dvicatvāriṃśāvatārāḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: