Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra sarvajña caritaṃ śāṃkaraṃ mudā |
rudreṇa kathitaṃ prītyā brahmaṇe sukhadaṃ sadā || 1 ||
[Analyze grammar]

śiva uvāca |
saptame caiva vārāhe kalpe manvantarābhidhe |
kalpeśvaro'tha bhagavānsarvaṃ lokaprakāśanaḥ || 2 ||
[Analyze grammar]

marnorvaivasvatasyaiva te praputro bhaviṣyati |
tadā caturyugāścaiva tasminmanvantare vidhe || 3 ||
[Analyze grammar]

anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca |
utpaśyāmi vidhe brahmandvāparākhyayugāntike || 4 ||
[Analyze grammar]

yugapravṛttyā ca tadā tasmiṃśca prathame yuge |
dvāpare prathame brahmanyadā vyāsaḥ svayaṃprabhuḥ || 5 ||
[Analyze grammar]

tadāhaṃ brāhmaṇārthāya kalau tasminyugāntike |
bhaviṣyāmi śivāyuktaḥ śveto nāma mahāmuniḥ || 6 ||
[Analyze grammar]

himavacchikhare ramye chāgale parvatottame |
tadā śiṣyāḥ śikhāyuktā bhaviṣyanti vidhe mama || 7 ||
[Analyze grammar]

śvetaḥ śvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ |
catvāro dhyānayogātte gamiṣyanti puraṃ mama || 8 ||
[Analyze grammar]

tato bhaktā bhaviṣyanti jñātvā māṃ tattvato'vyayam |
janmamṛtyujarāhīnāḥ parabrahmasamādhayaḥ || 9 ||
[Analyze grammar]

draṣṭuṃ śakyo narairnāhamṛte dhyānātpitāmaha |
dānadharmādibhirvatsa sādhanaiḥ karmahetubhiḥ || 10 ||
[Analyze grammar]

dvitīye dvāpare vyāsaḥ satyo nāma prajāpatiḥ |
yadā tadā bhaviṣyāmi sutāro nāmataḥ kalau || 11 ||
[Analyze grammar]

tatrāpi me bhaviṣyanti śiṣyā vedavido dvijāḥ |
dundubhiḥ śatarūpaśca hṛṣīkaḥ ketumāṃstathā || 12 ||
[Analyze grammar]

catvāro dhyānayogātte gamiṣyanti puraṃ mama |
tato muktā bhaviṣyanti jñātvā māṃ tattvato'vyayam || 13 ||
[Analyze grammar]

tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ |
tadāpyahaṃ bhaviṣyāmi damanastu purāntike || 14 ||
[Analyze grammar]

tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ |
viśokaśca viśeṣaśca vipāpaḥ pāpanāśanaḥ || 15 ||
[Analyze grammar]

śiṣyaiḥ sāhāyyaṃ vyāsasya kariṣye caturānana |
nivṛttimārgaṃ sudṛḍhaṃ varttayiṣye kalāviha || 16 ||
[Analyze grammar]

caturthe dvāpare caiva yadā vyāsoṃ'girāḥ smṛtaḥ |
tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ || 17 ||
[Analyze grammar]

tatrāpi mama te putrāścatvāro yogasādhakāḥ |
bhaviṣyaṃti mahātmānastannāmāni bruve vidhe || 18 ||
[Analyze grammar]

sumukho durmukhaścaiva dudarbho duratikramaḥ |
śiṣyaiḥ sāhāyyaṃ vyāsasya kariṣye'haṃ tadā vidhe || 19 ||
[Analyze grammar]

pañcame dvāpare caiva vyāsastu savitā smṛtaḥ |
tadā yogī bhaviṣyāmi kaṃko nāma mahātapāḥ || 20 ||
[Analyze grammar]

tatrāpi mama te putrāścatvāro yogasādhakāḥ |
bhaviṣyanti mahātmānastannāmāni śṛṇuṣva me || 21 ||
[Analyze grammar]

sanakaḥ sanātanaścaiva prabhuryaśca sanandanaḥ |
vibhuḥ sanatkumāraśca nirmalo nirahaṃkṛtiḥ || 22 ||
[Analyze grammar]

tatrāpi kaṃkanāmāhaṃ sāhāyyaṃ saviturvidhe |
vyāsasya hi kariṣyāmi nivṛttipathavarddhakaḥ || 23 ||
[Analyze grammar]

parivarte punaḥ ṣaṣṭhe dvāpare lokakārakaḥ |
kartā vedavibhāgasya mṛtyurvyāso bhaviṣyati || 24 ||
[Analyze grammar]

tadā'pyahaṃ bhaviṣyāmi lokākṣirnāma nāmataḥ |
vyāsasya susāhā yyārthaṃ nivṛttipathavarddhanaḥ || 25 ||
[Analyze grammar]

tatrāpi śiṣyāścatvāro bhaviṣyanti dṛḍhavratāḥ |
sudhāmā virajāścaiva saṃjayo vijayastathā || 26 ||
[Analyze grammar]

saptame parivarte tu yadā vyāsaḥ śatakratuḥ |
tadāpyahaṃ bhaviṣyāmi jaigīṣavyo vibhurvidhe || 27 ||
[Analyze grammar]

yogaṃ saṃdraḍhayiṣyāmi mahāyogavicakṣaṇaḥ |
kāśyāṃ guhāntare saṃstho divyadeśe kuśāstariḥ || 28 ||
[Analyze grammar]

sāhāyyaṃ ca kariṣyāmi vyāsasya hi śatakratoḥ |
uddhariṣyāmi bhaktāṃśca saṃsārabhayato vidhe || 29 ||
[Analyze grammar]

tatrāpi mama catvāro bhaviṣyanti sutā yuge |
sārasvataśca yogīśo meghavāhaḥ suvāhanaḥ || 30 ||
[Analyze grammar]

aṣṭame parivarte hi vasiṣṭho munisattamaḥ |
karttā vedavibhāgasya vedavyāso bhaviṣyati || 31 ||
[Analyze grammar]

tatrāpyahaṃ bhaviṣyāmi nāmato dadhivāhanaḥ |
vyāsasya hi kariṣyāmi sāhāyyaṃ yogavittama || 32 ||
[Analyze grammar]

kapilaścāsuriḥ pañcaśikhaḥ śālvalapūrvakaḥ |
catvāro yoginaḥ putrā bhaviṣyanti samā mama || 33 ||
[Analyze grammar]

navame parivarte tu tasminneva yuge vidhe |
bhaviṣyati muniśreṣṭho vyāsaḥ sārasvatāhvayaḥ || 34 ||
[Analyze grammar]

vyāsasya dhyāyatastasya nivṛttipathavṛddhaye |
tadāpyahaṃ bhaviṣyāmi ṛṣabho nāmataḥ smṛtaḥ || 35 ||
[Analyze grammar]

parāśaraśca gargaśca bhārgavo giriśastathā |
catvārastatra śiṣyā me bhaviṣyanti suyoginaḥ || 36 ||
[Analyze grammar]

taiḥ sākaṃ draḍhayiṣyāmi yogamārgaṃ prajāpate |
kariṣyāmi sāhāyyaṃ vai vedavyāsasya sanmune || 37 ||
[Analyze grammar]

tena rūpeṇa bhaktānāṃ bahūnāṃ duḥkhināṃ vidhe |
uddhāraṃ bhavato'haṃ vai kariṣyāmi dayākaraḥ || 38 ||
[Analyze grammar]

so'vatāro vidhe me hi ṛṣabhākhyassuyogakṛt |
sārasvatavyāsamanaḥ karttā nānotikārakaḥ || 39 ||
[Analyze grammar]

avatāreṇa me yena bhadrāyurnṛpabālakaḥ |
jīvito hi mṛtaḥ kṣveḍadoṣato janakojjhitaḥ || 40 ||
[Analyze grammar]

prāpte'tha ṣoḍaśe varṣe tasya rājaśiśoḥ punaḥ |
yayau tadveśma sahasā ṛṣabhaḥ sa madātmakaḥ || 41 ||
[Analyze grammar]

pūjitastena sa muniḥ sadrūpaśca kṛpānidhiḥ |
upādideśa taddharmānrājyayogānprajāpate || 42 ||
[Analyze grammar]

tataḥ sa kavacaṃ divyaṃ śaṃkhaṃ khaṅgaṃ ca bhāsvaram |
dadau tasmai prasannātmā sarvaśatruvināśanam || 43 ||
[Analyze grammar]

tadaṅga bhasmanāmṛśya kṛpayā dīnavatsalaḥ |
sa dvādaśasahasrasya gajānāṃ ca balaṃ dadau || 44 ||
[Analyze grammar]

iti bhadrāyuṣaṃ samyaganuśvāsya samātṛkam |
yayau svairagatastasyāṃ pūjitastvṛṣabhaḥ prabhuḥ || 45 ||
[Analyze grammar]

bhadrāyurapi rājarṣirjitvā ripugaṇānvidhe |
rājyaṃ cakāra dharmeṇa vivāhya kīrttimālinīm || 46 ||
[Analyze grammar]

itthaṃ prabhāvaṃ ṛṣabho'vatāraḥ śaṅkarasya me |
satāṃ gatirdīnabandhurnavamaḥ kathitastava || 47 ||
[Analyze grammar]

ṛṣabhasya caritraṃ hi paramaṃ pāvanaṃ mahat |
svargyaṃ yaśasyamāyuṣyaṃ śrotavyaṃ ca prayatnataḥ || 48 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāmṛṣabhacaritravarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: