Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
śṛṇu tāta mahāprājña vidhikāmaprapūrakam |
arddhanārīnarākhyaṃ hi śivarūpamanuttamam || 1 ||
[Analyze grammar]

yadā sṛṣṭāḥ prajā sarvāḥ na vyavarddhaṃta vedhasā |
tadā ciṃtākulo'bhūtsa tena duḥkhena dukhitaḥ || 2 ||
[Analyze grammar]

nabhovāṇī tadābhūdvai sṛṣṭiṃ mithunajāṃ kuru |
tacchrutvā maithunīṃ sṛṣṭiṃ brahmā kartumamanyata || 3 ||
[Analyze grammar]

nārīṇāṃ kulamīśānānnirgataṃ na purā yataḥ |
tato maithunajāṃ sṛṣṭiṃ kartuṃ śeke na padmabhūḥ || 4 ||
[Analyze grammar]

prabhāveṇa vinā śaṃbhorna jāyerannimāḥ prajāḥ |
evaṃ saṃcintayanbrahmā tapaḥ karttuṃ pracakrame || 5 ||
[Analyze grammar]

śivayā parayā śaktyā saṃyuktaṃ parameśvaram |
saṃciṃtya hṛdaye prītyā tepe sa paramaṃ tapaḥ || 6 ||
[Analyze grammar]

tīvreṇa tapasā tasya saṃyuktasya svayaṃbhuvaḥ |
acireṇaiva kālena tutoṣa sa śivo drutam || 7 ||
[Analyze grammar]

tataḥ pūrṇacidīśasya mūrtimāviśya kāmadām |
arddhanārīnaro bhūtvā tato brahmāntikaṃ haraḥ || 8 ||
[Analyze grammar]

taṃ dṛṣṭvā śaṃkaraṃ devaṃ śaktyā praramayānvitam |
praṇamya daṇḍavadbrahmā sa tuṣṭāva kṛtāñjaliḥ || 9 ||
[Analyze grammar]

atha devo mahādevo vācā meghagabhīrayā |
saṃbhavāya susaṃprīto viśvakarttā maheśvaraḥ || 10 ||
[Analyze grammar]

īśvara uvāca |
vatsavatsa mahābhāga mama putra pitāmaha |
jñātavānasmi sarva tattattvataste manoratha || 11 ||
[Analyze grammar]

prajānāmeva vṛddhyarthaṃ tapastaptaṃ tvayādhunā |
tapasā tena tuṣṭo'smi dadāmi ca tavepsitam || 12 ||
[Analyze grammar]

ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ |
pṛthakcakāra vapuṣo bhāgāddevīṃ śivāṃ śivaḥ || 13 ||
[Analyze grammar]

tāṃ dṛṣṭvā paramāṃ śaktiṃ pṛthagbhūtāṃ śivāgatām |
praṇipatya vinītātmā prārthayāmāsa tāṃ vidhiḥ || 14 ||
[Analyze grammar]

brahmovāca |
devadevena sṛṣṭohamādau tvatpatinā śive |
prajāḥ sarvā niyuktāśca śaṃbhunā paramātmanā || 15 ||
[Analyze grammar]

manasā nirmitāḥ sarve śive devādayo mayā |
na vṛddhimupagacchaṃti sṛjyamānāḥ punaḥpunaḥ || 16 ||
[Analyze grammar]

mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param |
saṃvarddhayitumicchāmi sarvā eva mama prajāḥ || 17 ||
[Analyze grammar]

na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam |
tena nārīkulaṃ śreṣṭhaṃ mama śaktirna vidyate || 18 ||
[Analyze grammar]

sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ |
tasmāttvaṃ paramāṃ śaktiṃ prārthayāmyakhileśvarīm || 19 ||
[Analyze grammar]

śive nārīkulaṃ sraṣṭuṃ śaktiṃ dehi namo'stu te |
carācaraṃ jagadviddhi hetormātaḥ śivaṃ priye || 20 ||
[Analyze grammar]

anyaṃ tvattaḥ prārthayāmi varaṃ ca varadeśvari |
dehi me taṃ kṛpāṃ kṛtvā jaganmātarnamo'stu te || 21 ||
[Analyze grammar]

carācaravivṛddhyarthamīśenaikena sarvage |
dakṣasya mama putrasya putrī bhava bhavāmbike || 22 ||
[Analyze grammar]

evaṃ saṃyācitā devī brahmaṇā parameśvarī |
tathāstviti vacaḥ procya tacchaktiṃ vidhaye dadau || 23 ||
[Analyze grammar]

tasmāddhi sā śivā devī śivaśaktirjaganmayī |
śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām || 24 ||
[Analyze grammar]

tāmāha prahasanprekṣya śaktiṃ devavaro haraḥ |
kṛpāsindhurmaheśāno līlākārī bhavāmbikām || 25 ||
[Analyze grammar]

śiva uvāca |
tapasārādhitā devi brahmaṇā parameṣṭhinā |
prasannā bhava suprītyā kuru tasyākhilepsitam || 26 ||
[Analyze grammar]

tāmājñāṃ parameśasya śirasā pratigṛhya sā |
brahmaṇo vacanāddevī dakṣasya duhitābhavat || 27 ||
[Analyze grammar]

dattvaivamatulāṃ śaktiṃ brahmaṇo sā śivā mune |
viveśa dehaṃ śaṃbhorhi śaṃbhuścāntardadhe prabhuḥ || 28 ||
[Analyze grammar]

tadāprabhṛti loke'sminstriyā bhāgaḥ prakalpitaḥ |
ānandaṃ prāpa sa vidhiḥ sṛṣṭirjātā ca maithunī || 29 ||
[Analyze grammar]

etatte kathitaṃ tāta śivarūpaṃ mahottamam |
arddhanārīnarārddhaṃ hi mahāmaṃgaladaṃ satām || 30 ||
[Analyze grammar]

etadākhyānamanaghaṃ yaḥ paṭhcchṛṇuyādapi |
sa bhuktvā sakalānbhogānprayāti paramāṃ gatim || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ rudrasaṃhitāyāṃ śivasyārddhanārīnarāvatāravarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: