Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nandīśvara uvāca |
śṛṇu tāta maheśasyāvatārānparamānprabho |
sarvakāryakarāṃlloke sarvasya sukhadānmune || 1 ||
[Analyze grammar]

tasya śaṃbhoḥ pareśasya mūrtyaṣṭakamayaṃ jagat |
tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva || 2 ||
[Analyze grammar]

śarvo bhavastathā rudra ugro bhīmaḥ paśo patiḥ |
īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ || 3 ||
[Analyze grammar]

bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ |
adhiṣṭhitāśca śarvādyairaṣṭarūpaiḥ śivasya hi || 4 ||
[Analyze grammar]

dhatte carācaraṃ viśvaṃ rūpaṃ viśvaṃbharātmakam |
śaṃkarasya maheśasya śāstrasyaiveti niścayaḥ || 5 ||
[Analyze grammar]

saṃjīvanaṃ samastasya jagataḥ salilātmakam |
bhava ityucyate rūpaṃ bhavasya paramātmanaḥ || 6 ||
[Analyze grammar]

bahiraṃtarjagadviśvaṃ bibharti spandatesya yam |
ugra ityucyate sadbhī rūpamugrasya satprabho || 7 ||
[Analyze grammar]

sarvāvakāśadaṃ sarvavyāpakaṃ gaganātmakam |
rūpaṃ bhīmasya bhīmākhyaṃ bhūpavṛndasva bhedakam || 8 ||
[Analyze grammar]

sarvātmanāmadhiṣṭhānaṃ sarvakṣetranivāsakam |
rūpaṃ paśupaterjñeyaṃ paśupāśanikṛntanam || 9 ||
[Analyze grammar]

sandīpayañjagatsarvaṃ divākarasamāhvayam |
īśānākhyaṃ maheśasya rūpaṃ divi visarpati || 10 ||
[Analyze grammar]

āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ |
mahādevasya tadrūpaṃ mahādevasya cāhvayam || 11 ||
[Analyze grammar]

ātmā tasyāṣṭamaṃ rūpaṃ śivasya paramātmanaḥ |
vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam || 12 ||
[Analyze grammar]

śākhāḥ puṣyanti vṛkṣasya vṛkṣamūlasya secanāt |
tadvadasya vapurviśvaṃ puṣyate ca śivārcanāta || 13 ||
[Analyze grammar]

yatheha putrapautrādeḥ prītyā prīto bhavetpitā |
tathā viśvasya samprītyā prīto bhavati śaṃkaraḥ || 14 ||
[Analyze grammar]

kriyate yasya kasyāpi dehino yadi nigrahaḥ |
aṣṭamūrtteraniṣṭaṃ tatkṛtameva na saṃśayaḥ || 15 ||
[Analyze grammar]

aṣṭamūrtyātmanā viśvamadhiṣṭhāyāsthitaṃ śivam |
bhajasva sarvabhāvena rudraṃ paramakāraṇam || 16 ||
[Analyze grammar]

iti proktāḥ svarūpāste vidhiputrāṣṭaviśrutāḥ |
sarvopakāraniratāḥ sevyāḥ śreyorthibhirnaraiḥ || 17 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivāṣṭamūrttivarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: