Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
śṛṇu vyāsa mahāpremṇā caritaṃ śaśimaulinaḥ |
yathā'vadhīttriśūlena dānavendraṃ gajāsuram || 1 ||
[Analyze grammar]

dānave nihate devyā samare mahiṣāsure |
devānāṃ ca hitārthāya purā devāḥ sukhaṃ yayuḥ || 2 ||
[Analyze grammar]

tasya putro mahāvīro munīśvara gajāsuraḥ |
piturvadhaṃ hi saṃsmṛtya kṛtaṃ devyā surārthanāt || 3 ||
[Analyze grammar]

sa tadvairamanusmṛtya taporthaṃ gatavānvane |
samuddiśya vidhiṃ prītyā tatāpa paramaṃ tapaḥ || 4 ||
[Analyze grammar]

avadhyohaṃ bhaviṣyāmi strīpuṃsaiḥ kāmanirjitaḥ |
saṃvicāryeti manasā'bhūttaporatamānasaḥ || 5 ||
[Analyze grammar]

sa tepe himavaddroṇyāṃ tapaḥ paramadāru ṇam |
ūrddhvabāhurnabhodṛṣṭiḥ pādāṃguṣṭhāśritāvaniḥ || 6 ||
[Analyze grammar]

jaṭābhāraissa vai reje pralayārka ivāṃśubhiḥ |
mahiṣāsuraputro'sau gajāsura udāradhīḥ || 7 ||
[Analyze grammar]

tasya mūrdhnaḥ samudbhūtassadhūmognistapomayaḥ |
tiryagūrdhvamadholokāstāpayanviṣvagīritaḥ || 8 ||
[Analyze grammar]

cukṣubhurnadyudanvaṃtaścāgnermūrddhasamudbhavāt |
nipetussagrahāstārā jajvaluśca diśo daśa || 9 ||
[Analyze grammar]

tena taptāsturāssarve divaṃ tyaktvā savāsavāḥ |
brahmalokaṃ yayurvijñāpayāmāsuścacāla bhūḥ || 10 ||
[Analyze grammar]

devā ūcuḥ |
vidhe gajāsuratapastaptā vayamathākulāḥ |
na śaknumo divi sthātumataste śaraṇaṃ gatāḥ || 11 ||
[Analyze grammar]

vidhehyupaśamaṃ tasya cānyāñjīvayituṃ kṛpā |
lokā naṃkṣyatyanyathā hi satyaṃsatyaṃ bruvāmahe || 12 ||
[Analyze grammar]

iti vijñāpito devairvāsavādyaissa ātmabhūḥ |
bhṛgudakṣādibhirbrahmā yayau daityavarāśramam || 13 ||
[Analyze grammar]

tapaṃtaṃ tapasā lokā nyathā'bhrāpihitaṃ divi |
vilakṣya vismitaḥ prāha vihasansṛṣṭikārakaḥ || 14 ||
[Analyze grammar]

brahmovāca |
uttiṣṭhottiṣṭha daityendra tapassiddhosi māhiṣe |
prāpto'haṃ varadastāta varaṃ vṛṇu yathepsitam || 15 ||
[Analyze grammar]

sanatkumāra uvāca |
utthāyotthāya daityendra īkṣamāṇo dṛśā vibhum |
girā gadgadayā prīto'gṛṇāddevaṃ sa māhiṣiḥ || 35 ||
[Analyze grammar]

gajāsura uvāca |
namaste devadeveśa yadi dāsyasi me varam |
avadhyo'haṃ bhaveyaṃ vai strīpuṃsaiḥ kāmanirjitaiḥ || 17 ||
[Analyze grammar]

mahābalo mahāvīryo'jeyo devādibhissadā |
sarveṣāṃ lokapālānāṃ nikhilarddhisubhugvibho || 18 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ vṛtaśśatadhṛtirdānavena sa tena vai |
prādāttattapasā prīto varaṃ tasya sudurlabham || 19 ||
[Analyze grammar]

evaṃ labdhavaro daityo māhiṣiśca gajāsuraḥ |
suprasannamanāsso'tha svadhāma pratyapadyata || 20 ||
[Analyze grammar]

sa vijitya diśassarvā lokāṃśca trīnmahāsuraḥ |
devāsuramanuṣyendrāngaṃdharvagaruḍoragān || 21 ||
[Analyze grammar]

ityādīnnikhilāñjitvā vaśamānīya viśvajit |
jahāra lokapālānāṃ sthānāni saha tejasā || 22 ||
[Analyze grammar]

devodyānaśriyā juṣṭamadhyāste sma triviṣṭapam |
mahendrabhavanaṃ sākṣānnirmitaṃ viśvakarmaṇā || 23 ||
[Analyze grammar]

tasminmahendrasya gṛhe mahābalo mahāmanā nirjitaloka ekarāṭ |
reme'bhivaṃdyāṃghriyugaḥ surādibhiḥ pratāpitairūrjitacaṃḍaśāsanaḥ || 24 ||
[Analyze grammar]

sa itthaṃ nirjitakakubekarāḍ viṣayānpriyān |
yathopajoṣaṃ bhuṃjāno nātṛpyadajitendriyaḥ || 25 ||
[Analyze grammar]

evamaiśvaryamattasya dṛptasyocchāstravartinaḥ |
kāle vyatīte mahati pāpabuddhirabhūttataḥ || 26 ||
[Analyze grammar]

mahiṣāsuraputro'sau saṃcikleśa dvijānvarān |
tāpasānnitarāṃ pṛthvyāṃ dānavassukhamardanaḥ || 27 ||
[Analyze grammar]

surānnarāṃśca pramathānsarvāñcikleśa durmatiḥ |
dharmānvitānviśeṣeṇa pūrvavairamanusmaran || 28 ||
[Analyze grammar]

ekasminsamaye tāta dānavo'sau mahābalaḥ |
agacchadrājadhānīṃ va śaṃkarasya gajāsuraḥ || 29 ||
[Analyze grammar]

samāgate'surendre hi mahānkalakalo mune |
trātatrāteti tatrāsīdānaṃdanavāsinām || 30 ||
[Analyze grammar]

mahiṣā'suraputro'sau yadā puryāṃ samāgataḥ |
pramathanpramathānsarvānnijavīryamadoddhataḥ || 31 ||
[Analyze grammar]

tasminnavasare devāśśakrādyāstatparājitāḥ |
śivasya śaraṇaṃ jagmurnatvā tuṣṭuvurādarāt || 32 ||
[Analyze grammar]

nyavedayandānavasya tasya kāśyāṃ samāgamam |
kleśādhikyaṃ tatratyānāṃ tannāthānāṃ viśeṣataḥ || 33 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva tava puryāṃ gatosuraḥ |
kaṣṭaṃ datte tvajjanānāṃ taṃ jahi tvaṃ kṛpānidhe || 34 ||
[Analyze grammar]

yatrayatra dharāyāṃ ca caraṇaṃ pramiṇoti hi |
acalāṃ sacalāṃ tatra karoti nija bhārataḥ || 35 ||
[Analyze grammar]

ūruvegena taravaḥ pataṃti śikharaissaha |
yasya dordaṃḍaghātena cūrṇā syuśca śiloccayāḥ || 36 ||
[Analyze grammar]

yasya maulijasaṃgharṣādghanā vyoma tyajaṃtyapi |
nīlimānaṃ na cādyāpi jahyustatkeśasaṃgajam || 37 ||
[Analyze grammar]

yasya viśvāsasaṃbhārairuttaraṃgā mahābdhayaḥ |
nadyopyamandakallolā bhavaṃti timibhissaha || 38 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi nava yasya samucchrayaḥ |
tāvāneva hi vistārastanormāyāvino'sya hi || 39 ||
[Analyze grammar]

yannetrayoḥ piṃgalimā tathā taralimā punaḥ |
vidyutāḥ nohyate'dyāpi so'yaṃ smā''yāti satvaram || 40 ||
[Analyze grammar]

yāṃ yāṃ diśaṃ samabhyeti soyaṃ dussaha dānavaḥ |
avadhyo'haṃ bhavāmīti strīpuṃsaiḥ kāmanirjitaiḥ || 41 ||
[Analyze grammar]

ityevaṃ ceṣṭitaṃ tasya dānavasya niveditam |
rakṣasva bhaktāndeveśa kāśīrakṣaṇatatpara || 42 ||
[Analyze grammar]

sanatkumāra uvāca |
iti saṃprārthito devairbhaktarakṣaṇatatparaḥ |
tatrā''jagāma soraṃ tadvadhakāmanayā haraḥ || 43 ||
[Analyze grammar]

āgataṃ taṃ samālokya śaṃkaraṃ bhaktavatsalam |
triśūlahastaṃ garjaṃtaṃ jagarja sa gajāsuraḥ || 44 ||
[Analyze grammar]

tatastayormahānāsītsamaro dāruṇo'dbhutaḥ |
nānāstraśastrasaṃpātairvīrārāvaṃ prakurvatoḥ || 45 ||
[Analyze grammar]

gajāsurotitejasvī mahābalaparākramaḥ |
vivyādha giriśaṃ bāṇaistīkṣṇairdānavaghātinam || 46 ||
[Analyze grammar]

atha rudro raudratanuḥ svaśarairatidāruṇaiḥ |
taccharāṃścicchide tūrṇamaprāptāṃstilaśo mune || 47 ||
[Analyze grammar]

tato gajāsuraḥ kuddho'bhyadhāvattaṃ maheśvaram |
khaḍgahastaḥ pragarjyoccairhatosītyadya vai mayā || 48 ||
[Analyze grammar]

tatastriśūlahetistamāyāṃtaṃ daityapuṃgavam |
vijñāyāvadhyamanyena śūlenābhijaghāna tam || 49 ||
[Analyze grammar]

protastena triśūlena sa ca daityo gajāsuraḥ |
chatrīkṛtamivātmānaṃ manyamānā jagau haram || 50 ||
[Analyze grammar]

gajāsura uvāca |
devadeva mahādeva tava bhakto'smi sarvathā |
jāne tvāṃ tridiveśānaṃ triśūlinsmarahāriṇam || 51 ||
[Analyze grammar]

tava haste mama vadho mahāśreyaskaro mataḥ |
aṃdhakāre maheśāna tripurāṃtaka sarvaga || 52 ||
[Analyze grammar]

kiṃcidvijñaptumicchāmi tacchṛṇuṣva kṛpākara |
satyaṃ bravīmi nāsatyaṃ mṛtyuṃjaya vicāraya || 53 ||
[Analyze grammar]

tvameko jagatāṃ vaṃdyo viśvasyopari saṃsthitaḥ |
kālena sarvairmartavyaṃ śreyase mṛtyurīdṛśaḥ || 54 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vacastasya śaṃkaraḥ karuṇānidhiḥ |
prahasya pratyuvāceśo māhiṣeyaṃ gajāsuram || 55 ||
[Analyze grammar]

īśvara uvāca |
mahāparākramanidhe dānavottama sanmate |
gajāsura prasannosmi svānakūlaṃ varaṃ vṛṇu || 56 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya maheśasya vacanaṃ varadasya hi |
pratyuvāca prasannātmā dānavendro gajāsuraḥ || 57 ||
[Analyze grammar]

gajāsura uvāca |
yadi prasanno digvāsastadā dityaṃ vasāna me |
imāṃ kṛttiṃ maheśāna tvattriśūlāgnipāvitām || 58 ||
[Analyze grammar]

svapramāṇāṃ sukhasparśāṃ raṇāṃgaṇapaṇīkṛtām |
darśanīyāṃ mahādivyāṃ sarvadaiva sukhāvahām || 59 ||
[Analyze grammar]

iṣṭagaṃdhissadaivāstu sadaivāstvatikomalā |
sadaiva nirmalā cāstu sadaivāstvatimaṃḍanām || 60 ||
[Analyze grammar]

mahātaponalajvālāṃ prāpyāpi suciraṃ vibho |
na dagdhā kṛttireṣā me puṇyagaṃdhanidhestataḥ || 61 ||
[Analyze grammar]

yadi puṇyavatī naiṣā mama kṛtti digaṃbara |
tadā tvadaṃgasaṃgosyāḥ kathaṃ jāto raṇāṃgaṇe || 62 ||
[Analyze grammar]

anyaṃ ca me varaṃ dehi yadi tuṣṭo'si śaṃkara |
nāmāstu kṛttivāsāste prārabhyādyatanaṃ dinam || 63 ||
[Analyze grammar]

sanatkumāra uvāca |
śrutveti sa vacastasya śaṃkaro bhaktavatsalaḥ |
tathetyuvāca suprīto mahiṣāsurajaṃ ca tam || 64 ||
[Analyze grammar]

punaḥ provāca prītātmā dānavaṃ taṃ gajāsuram |
bhaktapriyo maheśāno bhaktinirmalamānasam || 65 ||
[Analyze grammar]

īśvara uvāca |
idaṃ puṇyaṃ śarīraṃ te kṣetre'sminmuktisādhane |
mama liṃgaṃ bhavatvatra sarveṣāṃ muktidāyakam || 66 ||
[Analyze grammar]

kṛttivāseśvaraṃ nāma mahāpātakanāśanam |
sarveṣāmeva liṃgānāṃ śirobhūtaṃ vimuktidam || 67 ||
[Analyze grammar]

kathayitveti deveśastatkṛtiṃ parigṛhya ca |
gajāsurasya mahatīṃ prāvṛṇoddhi digaṃbaraḥ || 68 ||
[Analyze grammar]

mahāmahotsavo jātastasminnahni munīśvara |
harṣamāpurjanāssarve kāśīsthāḥ pramathāstathā || 69 ||
[Analyze grammar]

hari brahmādayo devā harṣanirbharamānasāḥ |
tuṣṭuvustaṃ maheśānaṃ natvā sāṃjalayastataḥ || 70 ||
[Analyze grammar]

hate tasmindānaveśe māhiṣe hi gajāsure |
svasthānaṃ bhejire devā jagatsvāsthyamavāpa ca || 71 ||
[Analyze grammar]

ityuktaṃ caritaṃ śaṃbhorbhaktavātsalyasūcakam |
svargyaṃ yaśasyamāyuṣyaṃ dhanadhānyapravarddhanam || 72 ||
[Analyze grammar]

ya idaṃ śṛṇuyātprītyā śrāvayedvā śucivrataḥ |
sa bhuktvā ca mahāsaukhyaṃ labhetāṃte paraṃ sukham || 73 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe gajāsuravadho nāma saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 57

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: