Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
kṛṣṇe gate dvārakāyāma niruddhena bhāryayā |
akārṣītkiṃ tato bāṇastattvaṃ vada mahāmune || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
kṛṣṇe gate dvārakāyāmaniruddhena bhāryayā |
duḥkhito'bhūttato bāṇassvājñānaṃ saṃsmaranhṛdā || 2 ||
[Analyze grammar]

tato nandīśivagaṇo bāṇaṃ provāca duḥkhitam |
daityaṃ śoṇitadigdhāṃgamanutā pasamanvitam || 3 ||
[Analyze grammar]

|| nandīśvara uvāca |
bāṇa śaṃkarasadbhakta mānutāpaṃ kuruṣva bhoḥ |
bhaktānukaṃpī śaṃbhurvai bhaktavatsalanāmadhṛk || 4 ||
[Analyze grammar]

tadicchayā ca yajjātaṃ tajjātamiti cetasā |
manyasva bhaktaśārdūla śivaṃ smara punaḥpunaḥ || 5 ||
[Analyze grammar]

mana ādye samādhāya kuru nityaṃ maho tsavam |
bhaktānukaṃpanaścā'sya śaṃkarasya punaḥpunaḥ || 6 ||
[Analyze grammar]

nandivākyāttato bāṇo dviṣā śīrṣakamātrakaḥ |
śivasthānaṃ jagāmāśu dhṛtvā dhairyaṃ mahāmanāḥ || 7 ||
[Analyze grammar]

gatvā tatra prabhuṃ natvā rurodātīva vihvalaḥ |
gatagarvavrajo bāṇaḥ premākulitamānasaḥ || 8 ||
[Analyze grammar]

saṃstuvanvividhaiḥ stotrai ssaṃnamannutitastathā |
yathocitaṃ pādaghātaṃ kurvanvikṣepayankarān || 9 ||
[Analyze grammar]

nanarta tāṃḍavaṃ mukhyaṃ pratyālīḍhādiśobhitam |
sthānakairvividhākārairālīḍhapramukhairapi || 10 ||
[Analyze grammar]

sukhavādasahasrāṇi bhrūkṣepasahitānyapi |
śiraḥkampasahasrāṇi prāptānīkaḥ sahasraśaḥ || 11 ||
[Analyze grammar]

vārīśca vividhākārā darśayitvā śanaiśśanaḥ |
tathā śoṇitadhārābhissiñcayitvā mahītalam || 12 ||
[Analyze grammar]

rudraṃ prasādayāmāsa śūlinaṃ candra śekharam |
bāṇāsuro mahābhakto vismṛtātmagatirnataḥ || 13 ||
[Analyze grammar]

tato nṛtyaṃ mahatkṛtvā bhagavānbhaktavatsalaḥ |
uvāca bāṇaṃ saṃhṛṣṭo nṛtya gītapriyo haraḥ || 14 ||
[Analyze grammar]

rudra uvāca |
bāṇa tāta baleḥ putra saṃtuṣṭo nartanena te |
varaṃ gṛhāṇa daityendra yatte manasi vartate || 15 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vacaśśaṃmbhordaityendreṇa tadā mune |
bāṇena saṃvṛṇīto'bhūdvarastu vraṇaropaṇe || 16 ||
[Analyze grammar]

bāhuyuddhasya coddha ttirgāṇapatyamathākṣayam |
uṣāputrasya rājyaṃ tu tasmiñśoṇitakāhvaye || 17 ||
[Analyze grammar]

nirvairatā ca vibudhairviṣṇunā ca viśeṣataḥ |
na punardaityatā duṣṭā rajasā tamasā yutā || 18 ||
[Analyze grammar]

śaṃbhubhaktirviśeṣeṇa nirvikārā sadā mune |
śivabhakteṣu ca sneho dayā sarveṣu jaṃtuṣu || 19 ||
[Analyze grammar]

kṛtvā varāñśaṃbhorbaliputro mahā'suraḥ |
premṇā'śrunayano rudraṃ tuṣṭāva sukṛtāṃjaliḥ || 20 ||
[Analyze grammar]

bāṇa uvāca |
devadeva mahādeva śaraṇā gatavatsala |
tvāṃ namāmi maheśāna dīnabandho dayānidhe || 21 ||
[Analyze grammar]

kṛtā mayi kṛpātīva kṛpāsāgara śaṃkara |
garvopahāritassarvaḥ prasannena mama prabho || 22 ||
[Analyze grammar]

tvaṃ brahma paramātmā hi sarvavyāpyakhileśvaraḥ |
brahmāṃḍatanurugreśo virāṭ sarvānvitaḥ paraḥ || 23 ||
[Analyze grammar]

nābhirnabho'gnirvadanamaṃbu reto diśaḥ śrutiḥ |
dyauśśīrṣamaṃghrirurvī te manaścandrastava prabho || 24 ||
[Analyze grammar]

dṛgarko jaṭharaṃ vārddhirbhujeṃdro dhiṣaṇā vidhiḥ |
prajāpatirvisargaśca dharmo hi hṛdayaṃ tava || 25 ||
[Analyze grammar]

romāṇyauṣadhayo nātha keśā jalamucastava |
guṇāstrayastrinetrāṇi sarvātmā puruṣo bhavān || 26 ||
[Analyze grammar]

brāhmaṇaṃ te mukhaṃ prāhurbāhuṃ kṣatriyameva ca |
ūrujaṃ vaiśyamāhuste pādajaṃ śūdrameva ca || 27 ||
[Analyze grammar]

tvameva sarvadopāsyassarvairjīvairmaheśvara |
tvāṃ bhajanparamāṃ muktiṃ labhate puruṣo dhruvam || 28 ||
[Analyze grammar]

yastvāṃ visṛjate martya ātmānaṃ priyamīśvaram |
viparyayendriyārthārthaṃ viṣamattyamṛtaṃ tyajan || 29 ||
[Analyze grammar]

viṣṇurbrahmā'tha vibudhā munayaścāmalāśayāḥ |
sarvātmanā prapannāstvāṃ śaṃkaraṃ priyamīśvaram || 30 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā baliputrastu virarāma śarāsuraḥ |
premapraphullitāṃgaśca praṇamya sa maheśvaram || 31 ||
[Analyze grammar]

iti śrutvā svabhaktasya bāṇasya bhagavānbhavaḥ |
sarvaṃ labhiṣyasītyuktvā tatraivāṃtaradhīyata || 32 ||
[Analyze grammar]

tataśśaṃbhoḥ prasādena mahākālatvamāgataḥ |
rudrasyānucaro bāṇo mahāpramudito'bhavat || 33 ||
[Analyze grammar]

iti kila śaranāmnaḥ śaṃkarasyāpi vṛttaṃ sakalaguru janānāṃ sadgurośśūlapāṇeḥ |
kathitamiha variṣṭhaṃ śrotraramyairvacobhissakalabhuvanamadhye krīḍamānasya nityam || 34 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ paṃ0 yuddhakhaṃḍe bāṇāsuragaṇapatvaprāptivarṇanaṃ nāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 56

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: