Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña brahmaputra namostu te |
adbhuteyaṃ kathā tāta śrāvitā me tvayā mune || 1 ||
[Analyze grammar]

jṛṃbhite jṛṃbhaṇāstreṇa hariṇā samare hare |
hate bāṇabale bāṇaḥ kimakārṣīcca tadvada || 2 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya vyāsasyāmitatejasaḥ |
pratyuvāca prasannātmā brahmaputro munīśvaraḥ || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa mahāprājña kathāṃ ca paramādbhutām |
kṛṣṇaśaṃkarayostāta lokalīlānusāriṇoḥ || 4 ||
[Analyze grammar]

śayite līlayā rudre saputre sagaṇe sati |
bāṇo vinirgato yuddhaṃ kartuṃ kṛṣṇena daityarāṭ || 5 ||
[Analyze grammar]

kuṃbhāṃḍasaṃgṛhītāśvo nānāśastrāstradhṛk tataḥ |
cakāra yuddhamatulaṃ baliputro mahābalaḥ || 6 ||
[Analyze grammar]

dṛṣṭvā nijabalaṃ naṣṭaṃ sa daityendro'tyamarṣitaḥ |
cakāra yuddhamatulaṃ bali putro mahābalaḥ || 7 ||
[Analyze grammar]

śrīkṛṣṇopi mahāvīro giriśāptamahābalaḥ |
uccairjagarja tatrājau bāṇaṃ matvā tṛṇopamam || 8 ||
[Analyze grammar]

dhanuṣṭaṃkārayāmāsa śārṅgākhyaṃ nijamadbhutam |
trāsayanbāṇasainyaṃ tadavaśiṣṭaṃ munīśvara || 9 ||
[Analyze grammar]

tena nādena mahatā dhanuṣṭaṃkārajena hi |
dyāvābhūmyoraṃtaraṃ vai vyāptamāsīdanaṃtaram || 10 ||
[Analyze grammar]

cikṣepa vividhānbāṇānbāṇāya kupito hariḥ |
karṇāntaṃ tadvikṛṣyātha tīkṣṇānāśīviṣopamān || 11 ||
[Analyze grammar]

āyātāṃstānnirīkṣyā'tha sa bāṇo balinandanaḥ |
aprāptāneva ciccheda svaśaraissvadhanuścyutaiḥ || 12 ||
[Analyze grammar]

punarjagarja sa vibhurbāṇo vairigaṇārdanaḥ |
tatrasurvṛṣṇayassarve kṛṣṇātmāno vicetasaḥ || 13 ||
[Analyze grammar]

smṛtvā śivapadāmbhojaṃ cikṣepa nijasāyakān |
sa kṛṣṇāyātiśūrāya mahāgarvo balessutaḥ || 14 ||
[Analyze grammar]

kṛṣṇopi tānasaṃprāptānacchinatsaśarairdrutam |
smṛtvā śivapadāmbhojamamarāri mahābalaḥ || 15 ||
[Analyze grammar]

rāmādayo vṛṣṇayaśca svaṃsvaṃ yoddhāramāhave |
nijaghnurbalinassarve kṛtvā krodhaṃ samākulāḥ || 16 ||
[Analyze grammar]

itthaṃ cirataraṃ tatra balinośca dvayorapi |
babhūva tumulaṃ yuddhaṃ śṛṇvatāṃ vismayāvaham || 17 ||
[Analyze grammar]

tasminnavasare tatra krodhaṃ kṛtvā'tipakṣirāṭ |
bāṇāsurabalaṃ sarvaṃ pakṣāghātairamardayat || 18 ||
[Analyze grammar]

marditaṃ svabalaṃ dṛṣṭvā mardayaṃtaṃ ca taṃ balī |
cukopāti baleḥ putraḥ śaivarāḍ ditijeśvaraḥ || 19 ||
[Analyze grammar]

smṛtvā śivapadāmbhojaṃ sahasrabhujavāndrutam |
mahatparākramaṃ cakre vairiṇāṃ dussahaṃ sa vai || 20 ||
[Analyze grammar]

cikṣepa yugapadbāṇānamitāṃstatra vīrahā |
kṛṣṇādisarvayaduṣu garuḍe ca pṛthakpṛthak || 21 ||
[Analyze grammar]

jaghānaikena garuḍaṃ kṛṣṇamekena pattriṇā |
balamekena ca mune parānapi tathā balī || 22 ||
[Analyze grammar]

tataḥ kṛṣṇo mahāvīryo viṣṇurūpassurārihā |
cukopātiraṇe tasmiñjagarja ca maheśvaraḥ || 23 ||
[Analyze grammar]

jaghāna bāṇaṃ tarasā śārṅganissṛtasaccharaiḥ |
ati tadbalamatyugraṃ yugapatsmṛtaśaṃkaraḥ || 24 ||
[Analyze grammar]

ciccheda taddhanuśśīghraṃ chatrādikamanā kulaḥ |
hayāṃśca pātayāmāsa hatvā tānsvaśarairhariḥ || 25 ||
[Analyze grammar]

bāṇo'pi ca mahāvīro jagarjāti prakupya ha |
kṛṣṇaṃ jaghāna gadayā so'pataddharaṇītale || 26 ||
[Analyze grammar]

utthāyāraṃ tataḥ kṛṣṇo yuyudhe tena śatruṇā |
śivabhaktena devarṣe lokalīlā'nusārataḥ || 27 ||
[Analyze grammar]

evaṃ dvayościraṃ kāla babhūva sumahānraṇaḥ |
śivarūpo hariḥ kṛṣṇaḥ sa ca śaivottamo balī || 28 ||
[Analyze grammar]

kṛṣṇo'tha kṛtvā samaraṃ ciraṃ bāṇena vīryavān |
śivā''jñayā prāptabalaścukopāti munīśvaraḥ || 29 ||
[Analyze grammar]

tatassudarśanenāśu kṛṣṇo bāṇabhujānbahūn |
ciccheda bhagavāñśaṃbhu śāsanātparavīrahā || 30 ||
[Analyze grammar]

avaśiṣṭā bhujāstasya catvāro'tīva sundarāḥ |
gatavyatho babhūvāśu śaṃkarasya prasādataḥ || 31 ||
[Analyze grammar]

gatasmṛtiryadā bāṇa śiraśchettuṃ samudyataḥ |
kṛṣṇo vīratvamāpannastadā rudrassamutthitaḥ || 32 ||
[Analyze grammar]

rudra uvāca |
bhagavandevakīputra yadājñaptaṃ mayā purā |
tatkṛtaṃ ca tvayā vipra madājñākāriṇā sadā || 33 ||
[Analyze grammar]

mā bāṇasya śiraśchiṃdhi saṃharasva sudarśanam |
madājñayā cakramidaṃ syānmoghaṃ majjane sadā || 34 ||
[Analyze grammar]

dattaṃ mayā purā tubhyamanivāryaṃ raṇe tava |
cakraṃ jayaṃ ca govinda nivartasva raṇāttataḥ || 35 ||
[Analyze grammar]

dadhīce rāvaṇe vīre tārakādipureṣvapi |
vinā madājñāṃ lakṣmīśa rathāṅgaṃ nāmucaḥ purā || 36 ||
[Analyze grammar]

tvaṃ tu yogīśvarasssākṣātparamātmā janārdana |
vicāryatāṃ svamanasā sarvabhūtahite rataḥ || 37 ||
[Analyze grammar]

varamasya mayā dattaṃ na mṛtyurbhayamasti vai |
tanme vacassadā satyaṃ parituṣṭosmyahaṃ tava || 38 ||
[Analyze grammar]

purā'yaṃ garvito matto yuddhaṃ dehīti me'bravīt |
bhujānkaṇḍūyamānastu vismṛtātmagatirhare || 39 ||
[Analyze grammar]

tadāhamaśapaṃ taṃ vai bhujacchettā''gamiṣyati |
acireṇātikālena gatagarvo bhaviṣyasi || 40 ||
[Analyze grammar]

madājñayā hariḥ prāpto bhujacchettā tavā'tha vai |
nivartasva raṇādgaccha svagṛhaṃ savadhūvaraḥ || 41 ||
[Analyze grammar]

ityuktaḥ sa tayomaitrīṃ kārayitvā maheśvaraḥ |
tamamujñāpya sagaṇaḥ saputraḥ svālayaṃ yayau || 42 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityākarṇya vacaśśaṃbhossaṃhṛtya ca sudarśanam |
akṣatāṃgastu vijayī tatkṛṣṇoṃtaḥpuraṃ yayau || 43 ||
[Analyze grammar]

aniruddhaṃ samāśvāsya sahitaṃ bhāryayā punaḥ |
jagrāha ratnasaṃghātaṃ bāṇadattamanekaśaḥ || 44 ||
[Analyze grammar]

tatsakhīṃ citralekhāṃ ca gṛhītvā parayoginīm |
prasanno'bhūttataḥ kṛṣṇaḥ kṛtakāryaḥ śivājñayā || 45 ||
[Analyze grammar]

hṛdā praṇamya giriśamāmaṃtrya ca balestutam |
parivārasametastu jagāma svapurīṃ hariḥ || 46 ||
[Analyze grammar]

pathi jitvā ca varuṇaṃ viruddhaṃ tamanekadhā |
dvārakāṃ ca purīṃ prāptassamutsavasamanvitaḥ || 47 ||
[Analyze grammar]

visarjayitvā garuḍaṃ sakhīnvīkṣyopahasya ca |
dvārakāyāṃ tato dṛṣṭvā kāmacārī cacāra ha || 48 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṃḍe bāṇabhujakṛṃtanagarvāpahāravarṇanaṃ nāma pañcapañcāśattamodhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 55

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: