Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
aniruddhe hṛtai pautre kṛṣṇasya munisattama |
kuṃbhāṃḍasutayā kṛṣṇaḥ kimakārṣīddhi tadvada || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
tato gate'niruddhe tu tatstrīṇāṃ rodanasvanam |
śrutvā ca vyathitaḥ kṛṣṇo babhūva munisattama || 2 ||
[Analyze grammar]

apaśyatāṃ cāniruddhaṃ tadbaṃdhūnāṃ harestathā |
catvāro vārṣikā māsā vyatīyuranuśocatām || 3 ||
[Analyze grammar]

nāradāttadupākarṇya vārtāṃ baddhasya karma ca |
āsansuvyathitāssarve vṛṣṇayaḥ kṛṣṇadevatāḥ || 4 ||
[Analyze grammar]

kṛṣṇastadvṛttamakhilaṃ śrutvā yuddhāya cādarāt |
jagāma śoṇitapuraṃ tārkṣyamāhūya tatkṣaṇāt || 5 ||
[Analyze grammar]

pradyumno yuyudhānaśca gatassāṃbotha sāraṇaḥ |
naṃdopanaṃdabhadrādyā rāmakṛṣṇānuvartinaḥ || 6 ||
[Analyze grammar]

akṣauhiṇībhirdvādaśabhissametāsarvato diśam |
rurudhurbāṇanagaraṃ samaṃtātsātvatarṣabhāḥ || 7 ||
[Analyze grammar]

bhajyamānapurodyānaprākārāṭṭālagopuram |
vīkṣyamāṇo ruṣāviṣṭastulyasainyobhiniryayau || 8 ||
[Analyze grammar]

bāṇārthe bhagavān rudrassasutaḥ pramathairvṛtaḥ |
āruhya nandivṛṣabhaṃ yuddhaṃ karttuṃ samāyayau || 9 ||
[Analyze grammar]

āsītsutumulaṃ yuddhamadbhutaṃ lomaharṣaṇam |
kṛṣṇādikānāṃ taistatra rudrādyairbāṇarakṣakaiḥ || 10 ||
[Analyze grammar]

kṛṣṇaśaṃkarayorāsītpradyumnaguhayorapi |
kūṣmāṃḍakūpakarṇābhyāṃ balena saha saṃyugaḥ || 11 ||
[Analyze grammar]

sāṃbasya bāṇaputreṇa bāṇena saha sātyakeḥ |
nandinā garuḍasyāpi pareṣāṃ ca parairapi || 12 ||
[Analyze grammar]

brahmādayassurādhīśā munayaḥ siddhacāraṇāḥ |
gaṃdharvā'psaraso yānairvimānairdraṣṭumāgaman || 13 ||
[Analyze grammar]

pramathairvividhākārai revatyaṃtaiḥ sudāruṇam |
yuddhaṃ babhūva viprendra teṣāṃ ca yaduvaṃśinām || 14 ||
[Analyze grammar]

bhrātrā rāmeṇa sahitaḥ pradyumnena ca dhīmatā |
kṛṣṇaścakāra samaramatulaṃ pramathaissaha || 15 ||
[Analyze grammar]

tatrāgninā'bhavadyuddhaṃ yamena varuṇena ca |
vimukhena tripādena jvareṇa ca guhena ca || 16 ||
[Analyze grammar]

pramathairvividhākāraisteṣāmanyaṃ tadāruṇam |
yuddhaṃ babhūva vikaṭaṃ vṛṣṇīnāṃ romaharṣaṇam || 17 ||
[Analyze grammar]

vibhīṣikābhirbahvībhiḥ koṭarībhiḥ padepade |
nirllajjābhiśca nārībhiḥ prabalābhiradūrataḥ || 18 ||
[Analyze grammar]

śaṃkarānucarāñśaurirbhūtapramathaguhyakān |
drāvayāmāsa tīkṣṇāgraiḥ śaraiḥ śārṅgadhanuścyutaiḥ || 19 ||
[Analyze grammar]

evaṃ pradyumnapramukhā vīrā yuddhamahotsavāḥ |
cakruryuddhaṃ mahāghoraṃ śatrusainyaṃ vināśayan || 20 ||
[Analyze grammar]

viśīryamāṇaṃ svabalaṃ dṛṣṭvā rudrotyamarṣaṇaḥ |
krodhaṃ cakāra sumahannanāda ca maholbaṇam || 21 ||
[Analyze grammar]

tacchrutvā śaṃkaragaṇā vineduryuyudhuśca te |
mardayanpratiyoddhāraṃ varddhitāśśaṃbhutejasā || 22 ||
[Analyze grammar]

pṛthagvidhāni cāyuktaṃ śārṅgāstrāṇi pinākine |
pratyakṣaiśśamayāmāsa śūlapāṇiravismitaḥ || 23 ||
[Analyze grammar]

brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam |
āgneyasya ca pārjanyaṃ naijaṃ nārāyaṇasya ca || 24 ||
[Analyze grammar]

kṛṣṇasainyaṃ vidudrāva prativīreṇa nirjitam |
na tasthau samare vyāsa pūrṇarudrasutejasā || 25 ||
[Analyze grammar]

vidrāvite svasainye tu śrīkṛṣṇaśca paraṃtapaḥ |
svaṃ jvaraṃ śītalākhyaṃ hi vyasṛjaddāruṇaṃ mune || 26 ||
[Analyze grammar]

vidrāvite kṛṣṇasainye kṛṣṇasya śītalajvaraḥ |
abhyapadyata taṃ rudraṃ mune daśadiśo dahan || 27 ||
[Analyze grammar]

maheśvarotha' taṃ dṛṣṭvāyāṃtaṃ svaṃ visṛjajjvaram |
māheśvaro vaiṣṇavaśca yuyudhāte jvarāvubhau || 28 ||
[Analyze grammar]

vaiṣṇavo'tha samākradanmāheśvarabalārditaḥ |
alabdhvā bhayamanyatra tuṣṭāva vṛṣabhadhvajam || 29 ||
[Analyze grammar]

atha prasanno bhagavānviṣṇujvaranuto haraḥ |
viṣṇuśītajvaraṃ prāha śaraṇāgatavatsalaḥ || 30 ||
[Analyze grammar]

maheśvara uvāca |
śītajvara prasanno'haṃ vyetu te majjvarādbhayam |
yo nau smarati saṃvādaṃ tasya na syājjvarādbhayam || 31 ||
[Analyze grammar]

sanatkumāra uvāca |
ityukto rudramānamya gato nārāyaṇajvaraḥ |
taṃ dṛṣṭvā caritaṃ kṛṣṇo visismāya bhayānvitaḥ || 32 ||
[Analyze grammar]

skanda pradyumnabāṇaughairardyamāno'tha kopitaḥ |
jaghāna śaktyā pradyumnaṃ daityasaṃghātyamarṣaṇaḥ || 33 ||
[Analyze grammar]

skaṃdaprāptihatastatra pradyumnaḥ prabalopi hi |
asṛgvimuṃcangātrebhyo balenāpākramadraṇāt || 34 ||
[Analyze grammar]

kuṃbhāṃḍakūpakarṇābhyāṃ nānāstraiśca samāhataḥ |
dudrāva balabhadropi na tasthepi raṇe balī || 35 ||
[Analyze grammar]

kṛtvā sahasraṃ kāyānāṃ pītvā toyaṃ mahārṇavāt |
garuḍo nāśayatyarthā''vartairmeghārṇavāṃbubhiḥ || 36 ||
[Analyze grammar]

atha kruddho maheśasya vāhano vṛṣabho balī |
vegena mahatāraṃ vai śṛṃgābhyāṃ nijaghāna tam || 37 ||
[Analyze grammar]

śṛṃgaghātaviśīrṇāṃgo garuḍo'tīva vismitaḥ |
vidudrāva raṇāttūrṇaṃ vihāya ca janārdanam || 38 ||
[Analyze grammar]

evaṃ jāte caritraṃ tu bhagavāndevakīsutaḥ |
uvāca sārathiṃ śīghraṃ rudratejotivismitaḥ || 39 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
he sūta śṛṇu madvākyaṃ rathaṃ me vāhaya drutam |
mahādevasamīpastho yathā syāṃ gadituṃ vacaḥ || 40 ||
[Analyze grammar]

sanatkumāra uvāca |
ityukto hariṇā sūto dārukassvaguṇāgraṇīḥ |
drutaṃ taṃ vāhayāmāsa rathaṃ rudrasamīpataḥ || 41 ||
[Analyze grammar]

atha vijñāpayāmāsa nato bhūtvā kṛtāṃjaliḥ |
śrīkṛṣṇaḥ śaṃkaraṃ bhaktyā prapanno bhaktavatsalam || 42 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
devadeva mahādeva śaraṇāgatavatsala |
namāmi tvā'naṃtaśaktiṃ sarvātmānaṃ pareśvaram || 43 ||
[Analyze grammar]

viśvotpattisthānanāśahetuṃ sajjñapti mātrakam |
brahmaliṃgaṃ paraṃ śāṃtaṃ kevalaṃ parameśvaram || 44 ||
[Analyze grammar]

kālo daivaṃ karma jīvassvabhāvo dravyameva ca |
kṣetraṃ ca prāṇa ātmā ca vikārastatsamūhakaḥ || 45 ||
[Analyze grammar]

bījarohapravāhastu tvanmāyaiṣā jagatprabho |
tannibaṃdhaṃ prapadyeha tvāmahaṃ parameśvaram || 46 ||
[Analyze grammar]

nānā bhāvairlīlayaiva svīkṛtairnirjarādikān |
nūnaṃ bibhaṣiṃ lokeśo haṃsyunmārgānsvabhāvataḥ || 47 ||
[Analyze grammar]

tvaṃ hi brahma paraṃ jyotirgūḍhaṃ brahmaṇi vāṅmaye |
yaṃ paśyaṃtyamalātmānamākāśamiva kevalam || 48 ||
[Analyze grammar]

tvameva cādyaḥ puruṣo'dvitīyasturya ātmadṛk |
īśo heturahetuśca savikāraḥ pratīyase || 49 ||
[Analyze grammar]

svamāyayā sarvaguṇaprasiddhyai bhagavanprabho |
sarvānvitaḥ prabhinnaśca sarvatastvaṃ maheśvara || 50 ||
[Analyze grammar]

yathaiva sūryo'pihitaśchāyārūpāṇi ca prabho |
svacchāyayā saṃcakāsti hyayaṃ paramadṛgbhavān || 51 ||
[Analyze grammar]

guṇenāpihitopi tvaṃ guṇe va guṇān vibho |
svapradīpaścakāssi tvaṃ bhūman giriśa śaṃkara || 52 ||
[Analyze grammar]

tvanmāyāmohitadhiyaḥ putradāragṛhādiṣu |
unmajjaṃti nimajjaṃti prasaktā vṛjinārṇave || 53 ||
[Analyze grammar]

daivadattamimaṃ labdhvā nṛlokamajitendriyaḥ |
yo nādriyeta tvatpādau sa śocyo hyātmavaṃcakaḥ || 54 ||
[Analyze grammar]

tvadājñayāhaṃ bhagavānbāṇadośchettumāgataḥ |
tvayaiva śapto bāṇo'yaṃ garvito garvahāriṇā || 55 ||
[Analyze grammar]

nivarttasva raṇā ddeva tvacchāpo na vṛthā bhavet |
ājñāṃ dehi prabho me tvaṃ bāṇasya bhujakṛṃtane || 56 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vacaśśaṃbhuḥ śrīkṛṣṇasya munīśvara |
pratyuvāca prasannātmā kṛṣṇastutyā maheśvaraḥ || 57 ||
[Analyze grammar]

maheśvara uvāca |
satyamuktaṃ tvayā tāta mayā śapto hi daityarāṭ |
madājñayā bhavānprāpto bāṇadodaṃḍakṛṃtane || 58 ||
[Analyze grammar]

kiṃ karomi ramānātha bhaktādhīnassadā hare |
paśyato me kathaṃ vīra syādbāṇabhujakṛṃtanam || 59 ||
[Analyze grammar]

atastvaṃ jṛṃbhaṇāstreṇa māṃ jaṃbhaya madājñayā |
tatastvaṃ kuru kāryaṃ svaṃ yatheṣṭaṃ ca sukhī bhava || 60 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktaśśaṃkareṇātha śārṅgapāṇistu vismitaḥ |
svaraṇasthānamāgatya mumoda sa munīśvaraḥ || 61 ||
[Analyze grammar]

jṛṃbhaṇāstraṃ mumocātha saṃdhāya dhanuṣi drutam |
pinākapāṇaye vyāsa nānāstrakuśalo hariḥ || 62 ||
[Analyze grammar]

mohayitvā tu giriśaṃ jṛṃbhaṇāstreṇa jṛṃbhitam |
bāṇasya pṛtanāṃ śaurirjaghānāsigadarṣṭibhiḥ || 63 ||
[Analyze grammar]

iti śivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe bāṇā'surarudrakṛṣṇādiyuddhavarṇanaṃ nāma catuḥpaṃcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 54

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: