Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
oṃ namaste deveśāya surāsuranama skṛtāya bhūtabhavyamahādevāya haritapigalalocanāya balāya buddhirūpiṇe vaiyāghravasanacchadāyāraṇeyāya trailokyaprabhave īśvarāya harāya haritanetrāya yugāntakaraṇāyānalāyagaṇeśāyalokapālāya mahābhujāyamahāhastāya śūline mahādaṃṣṭriṇe kālāya maheśvarāyaavyayāya kālarūpiṇe nīlagrīvāya mahodarāya gaṇādhyakṣāya sarvātmane sarvabhāvanāya sarvagāya mṛtyuhaṃtre pāriyātrasuvratāya brahmacāriṇe vedānta gāya tapoṃtagāya paśupataye vyaṃgāya śūlapāṇaye vṛṣaketave haraye jaṭine śikhaṃḍine lakuṭine mahāyaśase bhūteśvarāya guhāvāsine vīṇā paṇavatālaṃbate amarāya darśanīyāya bālasūryanibhāya śmaśānavāsine bhagavate umāpataye arindamāya bhagasyākṣipātine pūṣṇordaśananāśanāya kūrakartakāya pāśahastāya pralayakālāya ulkāmukhāyāgniketave munaye dīptāya viśāṃpataye unnayate janakāya caturthakāya loka sattamāya vāmadevāya vāgdākṣiṇyāya vāmato bhikṣave bhikṣurūpiṇe jaṭine svayaṃjaṭilāya śakrahastapratistaṃbhakāya vasūnāṃ staṃbhāya kratave kratukarāya kālāya medhāvine madhukarāya calāya vānaspatyāya vājasaneti samāśramapūjitāya jagaddhātre jagatkartre puruṣāya śāśvatāya dhruvāya dharmādhyakṣāya trivartmane bhūtabhāvanāya trinetrāya bahurūpāya sūryāyutasamaprabhāya devāya sarvatūryaninādine sarvabādhāvimocanāya baṃdhanāya sarvadhāriṇe dharmmottamāya puṣpadaṃtāyāpi bhāgāya mukhāya sarvaharāya hiraṇyaśravase dvāriṇe bhīmāya bhīmaparākramāya oṃnamo namaḥ |
sanatkumāra uvāca |
imaṃ mantravaraṃ japtvā śukro jaṭharapaṃjarāt |
niṣkrānto liṃgamārgeṇa śaṃbhośśukramivotkaṭam || 1 ||
[Analyze grammar]

gauryā gṛhītaḥ putrārthaṃ viśveśena tataḥ kṛtaḥ |
ajaraścāmaraḥ śrīmāndvitīya iva śaṃkaraḥ || 2 ||
[Analyze grammar]

tribhirvarṣasahasraistu samatītairmahītale |
maheśvarātpunarjātaḥ śukro vedanidhirmuniḥ || 3 ||
[Analyze grammar]

dadarśa śūle saṃśuṣkaṃ dhyāyaṃtaṃ parameśvaram |
aṃdhakaṃ dhairyasadvanyadānaveśaṃ tapasvinam || 4 ||
[Analyze grammar]

mahādevaṃ virūpākṣaṃ candrārddhakṛtaśekharam |
amṛtaṃ śāśvataṃ sthāṇuṃ nīlakaṃṭhaṃ pinākinam || 5 ||
[Analyze grammar]

vṛṣabhākṣaṃ mahājñeyaṃ puruṣaṃ sarvakāmadam |
kāmāriṃ kāmadahanaṃ kāmarūpaṃ kapardinam || 6 ||
[Analyze grammar]

virūpaṃ giriśaṃ bhīmaṃ sragviṇaṃ raktavāsasam |
yoginaṃ kāladahanaṃ tripuraghnaṃ kapālinam || 7 ||
[Analyze grammar]

gūḍhavrataṃ guptamaṃtraṃ gaṃbhīraṃ bhāvagocaram |
aṇimādiguṇādhāratrilokyaiśvaryyadāyakam || 8 ||
[Analyze grammar]

vīraṃ vīrahaṇaṃ ghoraṃ virūpaṃ māṃsalaṃ paṭum |
mahāmāṃsādamunmattaṃ bhairavaṃ vai maheśvaram || 9 ||
[Analyze grammar]

trailokyadrāvaṇaṃ lubdhaṃ lubdhakaṃ yajñasūdanam |
kṛttikānāṃ sutairyuktamunmattakṛttivāsasam || 10 ||
[Analyze grammar]

gajakṛttiparīdhānaṃ kṣubdhaṃ bhujagabhūṣaṇam |
dadyālaṃbaṃ ca vetālaṃ ghoraṃ śākinipūjitam || 11 ||
[Analyze grammar]

aghoraṃ ghoradaityaghnaṃ ghoraghoṣaṃ vanaspatim |
bhasmāṃgaṃ jaṭilaṃ śuddhaṃ bheruṃḍaśatasevitam || 12 ||
[Analyze grammar]

bhūteśvaraṃ bhūtanāthaṃ pañcabhūtāśritaṃ khagam |
krodhitaṃ niṣṭhuraṃ caṇḍaṃ caṇḍīśaṃ caṇḍikāpriyam || 13 ||
[Analyze grammar]

caṇḍaṃ tuṃgaṃ garutmaṃtaṃ nityamāsavabhojanam |
lelihānaṃ mahāraudraṃ mṛtyuṃ mṛtyoragocaram || 14 ||
[Analyze grammar]

mṛtyormṛtyuṃ mahāsenaṃ śmaśānāraṇyavāsinam |
rāgaṃ virāgaṃ rāgāṃdhaṃ vītarāgaśatācitam || 15 ||
[Analyze grammar]

sattvaṃ rajastamodharmamadharmaṃ vāsavānujam |
satyaṃ tvasatyaṃ sadrūpamasadrūpamahetukam || 16 ||
[Analyze grammar]

arddhanārīśvaraṃ bhānuṃ bhānukoṭiśataprabham |
yajñaṃ yajñapatiṃ rudramīśānaṃ varadaṃ śivam || 17 ||
[Analyze grammar]

aṣṭottaraśataṃ hyetanmūrtīnāṃ paramātmanaḥ |
śivasya dānavo dhyāyanmuktastasmānmahābhayāt || 18 ||
[Analyze grammar]

divyenāmṛtavarṣeṇa so'bhiṣiktaḥ kapardinā |
tuṣṭena mocitaṃ tasmācchūlāgrādavaropitaḥ || 19 ||
[Analyze grammar]

uktaścātha mahādaityo maheśānena soṃ'dhakaḥ |
asurassāṃtvapūrvaṃ yatkṛtaṃ sarvaṃ mahātmanā || 20 ||
[Analyze grammar]

īśvara uvāca |
bho bho daityendratuṣṭo'smi damena niyamena ca |
śauryeṇa tava dhairyeṇa varaṃ varaya suvrata || 21 ||
[Analyze grammar]

ārādhitastvayā nityaṃ sarvanirdhūtakalmaṣaḥ |
varado'haṃ varārhastvaṃ mahādaityendrasattama || 22 ||
[Analyze grammar]

prāṇasaṃdhāraṇādasti yacca puṇyaphalaṃ tava |
tribhirvarṣasahasraistu tenāstu tava nirvṛtiḥ || 23 ||
[Analyze grammar]

sanatkumāra uvāca |
etacchrutvāṃdhakaḥ prāha vepamānaḥ kṛtāṃjaliḥ |
bhūmau jānudvayaṃ kṛtvā bhagavaṃtamumāpatim || 24 ||
[Analyze grammar]

aṃdhaka uvāca |
bhagavanyanmayokto'si dīnodīnaḥ parātparaḥ |
harṣagadgadayā vācā mayā pūrvaṃ raṇājire || 25 ||
[Analyze grammar]

yadyatkṛtaṃ vimūḍhatvātkarma lokeṣu garhitam |
ajānatā tvāṃ tatsarvaṃ prabho manasi mā kṛthāḥ || 26 ||
[Analyze grammar]

pārvatyāmapi duṣṭaṃ yatkāmadoṣātkṛtaṃ mayā |
kṣamyatāṃ me mahādeva kṛpaṇo duḥkhito bhṛśam || 27 ||
[Analyze grammar]

duḥkhitasya dayā kāryā kṛpaṇasya viśeṣataḥ |
dīnasya bhaktiyuktasya bhavatā nityameva hi || 28 ||
[Analyze grammar]

sohaṃ dīno bhaktiyukta āgataśśaraṇaṃ tava |
rakṣā mayi vidhātavyā racito'yaṃ mayāṃjaliḥ || 29 ||
[Analyze grammar]

iyaṃ devī jaganmātā parituṣṭā mamopari |
krodhaṃ vihāya sakalaṃ prasannā māṃ nirīkṣatām || 30 ||
[Analyze grammar]

kvāsyāḥ krodhaḥ kva kṛpaṇo daityo'haṃ candraśekhara |
tatsoḍhā nāhamarddhenducūḍa śaṃbho maheśvara || 31 ||
[Analyze grammar]

kva bhavānparamodāraḥ kva cāhaṃ vivaśīkṛtaḥ |
kāmakrodhādibhirdoṣairjarasā mṛtyunā tathā || 32 ||
[Analyze grammar]

ayaṃ te vīrakaḥ putro yuddhaśauṃḍo mahābalaḥ |
kṛpaṇaṃ māṃ samālakṣya mā manyuvaśamanvagāḥ || 33 ||
[Analyze grammar]

tuṣārahāraśītāṃśuśaṃkhakundenduvarṇa bhāk |
paśyeyaṃ pārvatīṃ nityaṃ mātaraṃ gurugauravāt || 34 ||
[Analyze grammar]

nityaṃ bhavadbhyāṃ bhaktastu nirvairo daivataiḥ saha |
nivaseyaṃ gaṇaissārddhaṃ śāṃtā tmā yogaciṃtakaḥ || 35 ||
[Analyze grammar]

mā smareyaṃ punarjātaṃ viruddhaṃ dānavodbhavam |
tvatkṛpāto maheśāna dehyetadvaramuttamam || 36 ||
[Analyze grammar]

sanatkumāra uvāca |
etāvaduktvā vacanaṃ daityendro maunamāsthitaḥ |
dhyāyaṃstrilocanaṃ devaṃ pārvatīṃ prekṣya mātaram || 37 ||
[Analyze grammar]

tato dṛṣṭastu rudreṇa prasannenaiva cakṣuṣā |
smṛtavānpūrvavṛttāṃtamātmano janma cādbhutam || 38 ||
[Analyze grammar]

tasminsmṛte ca vṛttāṃte tataḥ pūrṇamanorathaḥ |
praṇamya mātāpitarau kṛtakṛtyo'bhavattataḥ || 39 ||
[Analyze grammar]

pārvatyā mūrdhnyupāghrātaśśaṃkareṇa ca dhīmatā |
tathā'bhilaṣitaṃ lebhe tuṣṭādbālenduśekharāt || 40 ||
[Analyze grammar]

etadvassarvamākhyātamandhakasya purātanam |
gāṇapatyaṃ mahādevaprasādātparasaukhyadam || 41 ||
[Analyze grammar]

mṛtyuṃjayaśca kathito maṃtro mṛtyuvināśanaḥ |
paṭhitavyaḥ prayatnena sarvakāmaphalapradaḥ || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe aṃdhakagaṇa jīvitaprāptivarṇanaṃ nāmaikonapañcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 49

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: