Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
śukre nigīrṇe rudreṇa kimakārṣuśca dānavāḥ |
aṃdhakeśā mahāvīrā vada tattvaṃ mahāmune || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
kāvye nigīrṇe girijeśvareṇa daityā jayāśārahitā babhūvuḥ |
hastairvimuktā iva vāraṇendrāḥ śṛṃgairvihīnā iva govṛṣāśca || 2 ||
[Analyze grammar]

śiro vihīnā iva devasaṃghā dvijā yathā cādhyayanena hīnāḥ |
nirudyamāssattvagaṇā yathā vai yathodyamā bhāgyavivarjitāśca || 3 ||
[Analyze grammar]

patyā vihīnāśca yathaiva yoṣā yathā vipakṣāḥ khalu mārgaṇaughāḥ |
āyūṃṣi hīnāni yathaiva puṇyairvratairvihīnāni yathā śrutāni || 4 ||
[Analyze grammar]

vinā yathā vaibhavaśaktimekāṃ bhavaṃti hīnāssvaphalaiḥ kriyaughāḥ |
yathā viśūrāḥ khalu kṣatriyāśca satyaṃ vinā dharmagaṇo yathaiva || 9 ||
[Analyze grammar]

nandinā cā hṛte śukre gilite ca viṣādinā |
viṣādamagamandaityā yatamānaraṇotsavāḥ || 6 ||
[Analyze grammar]

tān vīkṣya vigatotsāhānaṃdhakaḥ pratyabhāṣata |
daityāṃstuhuṃḍāhuṃḍadīnmahādhīraparākramaḥ || 7 ||
[Analyze grammar]

aṃdhaka uvāca |
kaviṃ vikramya nayatā nandinā vaṃcitā vayam |
tanūrvinā kṛtāḥ prāṇāssarveṣāmadya no nanu || 8 ||
[Analyze grammar]

dhairyaṃ vīryaṃ gatiḥ kīrtissattvaṃ tejaḥ parākramaḥ |
yugapanno hṛtaṃ sarvamekasmin bhārgave hṛte || 9 ||
[Analyze grammar]

dhigasmān kulapūjyo yairekopi kulasattamaḥ |
gurussarvasamarthaśca trātā trāto na cāpadi || 10 ||
[Analyze grammar]

tadyūyamavilaṃbyeha yudhyadhvamaribhissaha |
vīraistaiḥ pramathaivīrāḥ smṛtvā gurupadāṃbujam || 11 ||
[Analyze grammar]

guroḥ kāvyasya sukhadau smṛtvā caraṇapaṃkajau |
sūdayiṣyāmyahaṃ sarvān pramathān saha nandinā || 12 ||
[Analyze grammar]

adyaitān vivaśān hatvā sahadevaissavāsavaiḥ |
bhārgavaṃ mocayiṣyāmi jīvaṃ yogīva karmataḥ || 13 ||
[Analyze grammar]

sa cāpi yogī yogena yadi nāma svayaṃ prabhuḥ |
śarīrāttasya nirgacchedasmākaṃ śeṣapālitā || 14 ||
[Analyze grammar]

sanatkumāra uvāca |
ityandhakavacaḥ śrutvā dānavā meghanissvanāḥ |
pramathān nirdayāḥ prāhurmartavye kṛtaniścayāḥ || 15 ||
[Analyze grammar]

satyāyuṣi na no jātu śaktāssyuḥ pramathā balāt |
asatyāyupi kiṃ gatvā tyaktvā svāminamāhave || 16 ||
[Analyze grammar]

ye svāminaṃ vihāyāto bahumānadhanā janāḥ |
yāṃti te yāṃti niyatamaṃdhatāmisramālayam || 17 ||
[Analyze grammar]

ayaśastamasā khyātiṃ malinīkṛtya bhūriśaḥ |
ihāmutrāpi sukhino na syurbhagnā raṇājire || 18 ||
[Analyze grammar]

kiṃ dānai kiṃ tapobhiśca kiṃ tīrthaparimajjanaiḥ |
dhārātīrthe yadi snānaṃ punarbhavamalāpahe || 19 ||
[Analyze grammar]

saṃprathāryeti tadvākyaṃ daityāste danujāstathā |
mamaṃthuḥ pramathānājau raṇabherīṃ ninādya ca || 20 ||
[Analyze grammar]

tatra bāṇāsivajraughaiḥ kaṭhinaiśca śilāmayaiḥ |
bhuśuṇḍibhiṃdipālaiśca śakti bhallaparaśvadhaiḥ || 21 ||
[Analyze grammar]

khaṭvāṃgaiḥ paṭṭiśaiśśūlairlakuṭairmusalairalam |
parasparamabhighnaṃtaḥ pracakruḥ kadanaṃ mahat || 22 ||
[Analyze grammar]

kārmukāṇāṃ vikṛṣṭānāṃ patatāṃ ca patattriṇām |
bhiṃdipālabhuśuṃḍīnāṃ kṣveḍitānāṃ ravo'bhavat || 23 ||
[Analyze grammar]

raṇatūryyaninādaiśca gajānāṃ bahubṛṃhitaiḥ |
heṣāravairhayānāṃ ca mahānkolāhalo'bhavat || 24 ||
[Analyze grammar]

astisvanairavāpūri dyāvābhūmyoryadaṃtaram |
abhīrūṇāṃ ca bhīrūṇāṃ mahāromodgamo'bhavat || 25 ||
[Analyze grammar]

gajavājimahārāvasphuṭaśabdagrahāṇi ca |
bhagnadhvajapatākāni kṣīṇapraharaṇāni ca || 26 ||
[Analyze grammar]

rudhirodgāracitrāṇi vyaśvahastirathāni ca |
pipāsitāni sainyāni mumūrcchurubhayatra vai || 27 ||
[Analyze grammar]

atha te pramathā vīrā naṃdiprabhṛtayastadā |
balena jaghnurasurānsarvānprāpurjayaṃ mune || 28 ||
[Analyze grammar]

dṛṣṭvā sainyaṃ ca pramatherbhajyamānamitastataḥ |
dudrāva rathamāsthāya svayamevāṃdhako gaṇān || 29 ||
[Analyze grammar]

śarāvāraprayuktaistairvajrapātairnagā iva |
pramathā neśire cāstrairnistoyā iva toyadāḥ || 30 ||
[Analyze grammar]

yāṃtamāyāṃtamālokya dūrasthaṃ nikaṭasthitam |
pratyekaṃ romasaṃkhyābhirvivyādheṣubhirandhakaḥ || 31 ||
[Analyze grammar]

dṛṣṭvā sainyaṃ bhajyamānamaṃdhakena balīyasā |
skaṃdo vināyako naṃdī somanaṃdyādayaḥ pare || 32 ||
[Analyze grammar]

pramathā prabalā vīrāśśaṃkarasya gaṇā nijāḥ |
cukrudhussamaraṃ cakrurvicitraṃ ca mahābalāḥ || 33 ||
[Analyze grammar]

vināyakena skaṃdena naṃdinā somanaṃdinā |
vīreṇa naigameyena vaiśākhena balīyasā || 34 ||
[Analyze grammar]

ityādyaistu gaṇairugrairaṃdhakopyadhakīkṛtaḥ |
triśūlaśaktibāṇaughadhārāsaṃpātapātibhiḥ || 35 ||
[Analyze grammar]

tataḥ kolāhalo jātaḥ pramathāsurasainyayoḥ |
tena śabdena mahatā śukraśśaṃbhūdare sthgtiḥ || 36 ||
[Analyze grammar]

chidrānveṣī bhramansotha viniketo yathānilaḥ |
saptalokānsapātālānrudradehe vyalokayat || 37 ||
[Analyze grammar]

brahmanārāyaṇendrāṇāṃ sādityāpsarasāṃ tathā |
bhuvanāni vicitrāṇi yuddhaṃ ca pramathāsuram || 38 ||
[Analyze grammar]

sa varṣāṇāṃ śataṃ kukṣau bhavasya parito bhraman |
na tasya dadṛśe randhraṃ śuce raṃdhraṃ khalo yathā || 39 ||
[Analyze grammar]

śāṃbhavenātha yogena śukrarūpeṇa bhārgavaḥ |
imaṃ maṃtravaraṃ japtvā śaṃbhorjaṭharapaṃjarāt || 40 ||
[Analyze grammar]

niṣkrāṃtaṃ liṃgamārgeṇa praṇanāma tataśśivam |
gauryyā gṛhītaḥ putrārthaṃ tadavighneśvarīkṛtaḥ || 41 ||
[Analyze grammar]

atha kāvyaṃ viniṣkrātaṃ śukramārgeṇa bhārgavam |
dṛṣṭvovāca maheśāno vihasya karuṇānidhiḥ || 42 ||
[Analyze grammar]

maheśvara uvāca |
śukravannissṛto yasmālliṃgānme bhṛgunandana |
karmaṇā tena śuklatvaṃ mama putrosi gamyatām || 43 ||
[Analyze grammar]

sanatkumāra uvāca |
ityevamukto devena śukrorkasadṛśadyutiḥ |
praṇanāma śivaṃ bhūyastuṣṭāva vihitāṃjaliḥ || 44 ||
[Analyze grammar]

śukra uvāca |
anaṃtapādastvamanaṃtamūrtiranaṃtamūrddhāṃtakaraśśivaśca |
anaṃtabāhuḥ kathamīdṛśaṃ tvāṃ stoṣye ha nutyaṃ praṇipatya mūrdhnā || 45 ||
[Analyze grammar]

tvamaṣṭamūrtistvamanaṃtamūrtistvamiṣṭadassarvasurāsurāṇām |
aniṣṭadṛṣṭaśca vimardakaśca stoṣye ha nutyaṃ kathamīdṛśaṃ tvām || 46 ||
[Analyze grammar]

sanatkumāra uvāca |
iti stutvā śivaṃ śukraḥ punarnatvā śivājñayā |
viveśa dānavānīkaṃ meghamālāṃ yathā śaśī || 47 ||
[Analyze grammar]

nigīrṇanamiti proktaṃ śaṃkareṇa kave raṇe |
śṛṇu maṃtraṃ ca taṃ japto yaśśaṃbhoḥ kavinodare || 48 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ pañcame yuddhakhaṃḍe śukranigīrṇanaṃ nāmāṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 48

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: