Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
tasminmahati saṃgrāme dāruṇe lomaharṣaṇe |
śukro daityapatirvidvānbhakṣitastripurāriṇā || 1 ||
[Analyze grammar]

iti śrutaṃ samāsānme tatpunarbrūhi vistarāta |
kiṃ cakāra mahāyogī jaṭharasthaḥ pinākinaḥ || 2 ||
[Analyze grammar]

na dadāha kathaṃ śabhośśukraṃ taṃ jaṭharānalaḥ |
kalpāntadahanaḥ kālo dīptatejāśca bhārgavaḥ || 3 ||
[Analyze grammar]

viniṣkrāṃtaḥ kathaṃ dhīmācchaṃbhorjaṭharapaṃjarāt |
kathamārādhayāmāsa kiyatkālaṃ sa bhārgavaḥ || 4 ||
[Analyze grammar]

atha ca labdhavānvidyāṃ tāṃ mṛtyuśamanīṃ parām |
kā sā vidyā parā tāta yathā mṛtyurhi vāryate || 5 ||
[Analyze grammar]

lebhendhako gāṇapatyaṃ kathaṃ śūlā dvinirgataḥ |
devadevasya vai śaṃbhormunerlīlāvihāriṇaḥ || 6 ||
[Analyze grammar]

etatsarvamaśeṣeṇa mahādhīman kṛpāṃ kuru |
śivalīlāmṛtaṃ tāta śṛṇvata kathayasva me || 7 ||
[Analyze grammar]

brahmovāca |
iti tasya vacaḥ śrutvā vyāsasyāmitatejasaḥ |
sanatkumāraḥ provāca smṛtvā śivapadāṃbujam || 8 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa mahābuddhe śivalīlāmṛtaṃ param |
dhanyastvaṃ śaivamukhyosi mamānandakaraḥ svataḥ || 9 ||
[Analyze grammar]

pravartamāne samare śaṃkarāṃdhakayostayoḥ |
anirbhedyapavivyūhagirivyūhādhināthayoḥ || 10 ||
[Analyze grammar]

purā jayo babhūvāpi daityānāṃ balaśālinām |
śivaprabhā vādabhavatpramathānāṃ mune jayaḥ || 11 ||
[Analyze grammar]

tacchutvāsīdviṣaṇṇo hi mahādaityoṃdhakāsuraḥ |
kathaṃ syānme jaya iti vicāraṇaparo'bhavat || 12 ||
[Analyze grammar]

apasṛtya tato yuddhādaṃdhakaḥ parabuddhimān |
drutamabhyagamadvīra ekalaśśukrasannidhim || 13 ||
[Analyze grammar]

praṇamya svaguruṃ kāvyamavaruhya rathācca saḥ |
babhāṣedaṃ vicāryātha sāṃjalirnītivittamaḥ || 14 ||
[Analyze grammar]

aṃdhaka uvāca |
bhagavaṃstvāmupāśritya gurorbhāvaṃ vahāmahe |
parājitā bhavāmo no sarvadā jayaśālinaḥ || 15 ||
[Analyze grammar]

tvatprabhāvātsadā devānsamastānsānugānvayam |
manyāmahe haroṣendramukhānapi hi kattṛṇān || 16 ||
[Analyze grammar]

asmatto bibhyati surāstadā bhavadanugrahāt |
gajā iva haribhyaśca tārkṣyebhya iva pannagāḥ || 17 ||
[Analyze grammar]

anirbhedyaṃ pavivyūhaṃ viviśurdaitya dānavāḥ |
pramathānīkamakhilaṃ vidhūya tvadanugrahāt || 18 ||
[Analyze grammar]

vayaṃ tvaccharaṇā bhūtvā sadā gā iva niścalāḥ |
sthitvā carāmo niśśaṃkamājāvapi hi bhārgava || 19 ||
[Analyze grammar]

rakṣarakṣābhito vipra pravrajya śaraṇāgatān |
asurāñchatrubhirvīrairarditāṃśca mṛtānapi || 20 ||
[Analyze grammar]

prathamairbhīmavikrāṃtaiḥ krāṃtānmṛtyupramāthibhiḥ |
sūditānpatitānpaśya huṃḍādīnmadgaṇānvarān || 21 ||
[Analyze grammar]

yaḥ pītvā kaṇadhūmaṃ vai sahasraṃ śaradāṃ purā |
tvayā prāptā varā vidyā tasyāḥ kāloyamāgataḥ || 22 ||
[Analyze grammar]

adya vidyāphalaṃ tatte sarve paśyaṃtu bhārgava |
pramathā asurānsarvān kṛpayā jīvayiṣyataḥ || 23 ||
[Analyze grammar]

sanatkumāra uvāca |
itthamandhakavākyaṃ sa śrutvā dhīro hi bhārgavaḥ |
tadā vicārayāmāsa dūyamānena cetasā || 24 ||
[Analyze grammar]

kiṃ kartavyaṃ mayādyāpi kṣemaṃ me syātkathaṃ tviti |
sannipātavidhirjīvaḥ sarvathānucito mama || 25 ||
[Analyze grammar]

vidheyaṃ śaṃkarātprāptā tadguṇān prati yojaye |
tadraṇe marditānvīraḥ pramathaiśśaṃkarānugaiḥ || 26 ||
[Analyze grammar]

śaraṇāgatadharmotha pravarassarvato hṛdā |
vicārya śukreṇa dhiyā tadvāṇī svīkṛtā tadā || 27 ||
[Analyze grammar]

kiṃcitsmitaṃ tadā kṛtvā so'bravīddānavādhipam |
bhārgavaśśivapādābjaṃ sappā svasthena cetasā || 28 ||
[Analyze grammar]

śukra uvāca |
yattvayā bhāṣitaṃ tāta tatsarvaṃ tathyameva hi |
etadvidyopārjanaṃ hi dānavārthaṃ kṛtaṃ mayā || 29 ||
[Analyze grammar]

dussahaṃ kaṇadhūmaṃ vai pītvā varṣasahasrakam |
vidyeyamīśvarātprāptā baṃdhūnāṃ sukhadā sadā || 30 ||
[Analyze grammar]

pramathairmathitāndaityānraṇehaṃ vidyayānayā |
utthāpayiṣye mlānāni śasyāni jalabhugyathā || 31 ||
[Analyze grammar]

nirvraṇānnīrujaḥ svasthānsuptveva puna rutthitān |
muhūrtesmiṃśca draṣṭāsi daityāṃstānutthitānnijān || 32 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā sodhakaṃ śukro vidyāmāvartayatka viḥ |
ekaikaṃ daityamuddiśya smṛtvā vidyeśamādarāt || 33 ||
[Analyze grammar]

vidyāvartanamātreṇa te sarve daityadānavāḥ |
uttasthuryugapadvīrāssuptā iva dhṛtāyudhāḥ || 34 ||
[Analyze grammar]

sadābhyastā yathā vedāssamare vā yathāmbudā |
śradayārthāstathā dattā brāhmaṇebhyo yathāpadi || 35 ||
[Analyze grammar]

ujjīvitāṃstu tāndṛṣṭvā huṃḍādīṃśca mahāsurān |
vinedurasurāḥ sarve jalapūrṇā ivāṃbudāḥ || 36 ||
[Analyze grammar]

raṇodyatāḥ punaścāsangarjaṃto vikaṭānravān |
pramathaissaha nirbhītā mahābalaparākramāḥ || 37 ||
[Analyze grammar]

śukreṇojjīvitāndṛṣṭvā pramathā daityadānavān |
visiṣmire tatassarve naṃdyādyā yuddhadurmadāḥ || 38 ||
[Analyze grammar]

vijñāpyamevaṃ karmaitaddeveśe śaṃkare'khilam |
vicārya buddhimaṃtaśca hyevaṃ te'nyonyamabruvan || 39 ||
[Analyze grammar]

āścaryarūpe pramatheśvarāṇāṃ tasmiṃstathā vartati yuddhayajñe |
amarṣito bhārgavakarma dṛṣṭvā śilādaputro'bhyagamanmaheśam || 40 ||
[Analyze grammar]

jayeti coktvā jayayonimugramuvāca naṃdī kanakāvadātam |
gaṇeśvarāṇāṃ raṇakarma deva devaiśca sendrairapi duṣkaraṃ sat || 41 ||
[Analyze grammar]

tadbhārgaveṇādya kṛtaṃ vṛthā nassaṃjīvatāṃstānhi mṛtānvipakṣān |
āvartya vidyāṃ mṛtajīvadātrīmekekamuddiśya sahelamīśa || 42 ||
[Analyze grammar]

tuhuṃḍahuṃḍādikakuṃbhajaṃbhavipā kapākādimahāsurendrāḥ |
yamālayādadya punarnivṛttā vidrāvayaṃtaḥ pramathāṃścaraṃti || 43 ||
[Analyze grammar]

yadi hyasau daityavarānnirastānsaṃjīvayedatra punaḥ punastān |
jayaḥ kuto no bhavitā maheśa gaṇeśvarāṇāṃ kuta eva śāṃtiḥ || 44 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityevamuktaḥ pramatheśvareṇa sa naṃdinā vai pramatheśvareśaḥ |
uvāca devaḥ prahasaṃstadānīṃ taṃ naṃdinaṃ sarvagaṇeśarājam || 45 ||
[Analyze grammar]

śiva uvāca |
nandinprayāhi tvarito'ti mātraṃ dvijendravaryaṃ ditinandanānām |
madhyātsamuddhṛtya tathā nayāśu śyeno yathā lāvakamaṃḍajātam || 46 ||
[Analyze grammar]

sanatkumāra uvāca |
sa evamukto vṛṣabhadhvajena nanāda naṃdī vṛṣasiṃhanādaḥ |
jagāma tūrṇaṃ ca vigāhya senāṃ yatrābhavadbhārgavavaṃśadīpaḥ || 47 ||
[Analyze grammar]

taṃ rakṣyamāṇaṃ ditijaissamastaiḥ pāśāsivṛkṣopalaśailahastaiḥ |
vikṣobhya daityānbalavāñjahāra kāvyaṃ sa nandī śarabho yathebham || 48 ||
[Analyze grammar]

srastāṃbaraṃ vicyutabhūṣaṇaṃ ca vimuktakeśaṃ balinā gṛhītam |
vimocayiṣyaṃta ivānujagmuḥ surārayassiṃharavāṃstyajaṃtaḥ || 49 ||
[Analyze grammar]

daṃbholi śūlāsiparaśvadhānāmuddaṃḍacakropalakaṃpanānām |
naṃdīśvarasyopari dānavendrā varṣaṃ vavarṣurjaladā ivogram || 50 ||
[Analyze grammar]

taṃ bhārgavaṃ prāpya gaṇādhirājo mukhāgninā śastraśatāni dagdhvā |
āyātpravṛddhe'suradevayuddhe bhavasya pārśve vyathitāripakṣaḥ || 51 ||
[Analyze grammar]

ayaṃ sa śukro bhagavannitīdaṃ nivedayāmāsa bhavāya śīghram |
jagrāha śukraṃ sa ca devadevo yathopahāraṃ śucinā pradattam || 52 ||
[Analyze grammar]

na kiṃciduktvā sa hi bhūtagoptā cikṣepa vaktre phalavatkavīndram |
hāhāravastairasuraissamastairuccairvimukto hahaheti bhūri || 53 ||
[Analyze grammar]

iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe aṃdhakayuddhe śukranigīrṇanavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 47

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: