Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
gatastato mattagajendragāmī pītvā surāṃ ghūrṇitalocanaśca |
mahānubhāvo bahusainyayuktaḥ pracaṃḍavīro varavīrayāyī || 1 ||
[Analyze grammar]

dadarśa daityaḥ smarabāṇaviddho guhāṃ tato vīrakaruddhamārgām |
snigdhaṃ yathā vīkṣya pataṃgasaṃjñaḥ daśāpradīpaṃ ca kṛmirhyupetya || 2 ||
[Analyze grammar]

tathā pradarśyāśu punaḥ punaśca saṃpīḍyamānopi sa vīrakeṇa |
babhūva kāmāgnisudagdhadehoṃ'dhako mahādaityapatiḥ sa mūḍhaḥ || 3 ||
[Analyze grammar]

pāṣāṇavṛkṣāśanitoyavahnibhujaṃgaśastrāstravibhīṣikābhiḥ |
saṃpīḍito'sau na punaḥ prapīḍyaḥ pṛṣṭaśca kastvaṃ samupāgatosi || 4 ||
[Analyze grammar]

niśamya tadgāṃ svamataṃ sa tasmai cakāra yuddhaṃ sa tu vīrakeṇa |
muhūrtamāścaryavadaprameyaṃ saṃkhye jito vīratareṇa daityaḥ || 5 ||
[Analyze grammar]

tatastu saṃgrāmaśiro vihāya kṣutkṣāmakaṃṭhastṛṣito gato'bhūt |
cūrṇīkṛte khaḍgavare ca khinne palāyamāno gatavismayaḥ saḥ || 6 ||
[Analyze grammar]

cakrustadājiṃ saha vīrakeṇa prahlādamukhyā ditijapradhānāḥ |
lajjāṃkuśākṛṣṭadhiyo babhūvussudāruṇāḥ śastraśatairanekaiḥ || 7 ||
[Analyze grammar]

virocanastatra cakāra yuddhaṃ baliśca bāṇaśca sahasrabāhuḥ |
bhajiḥ kujaṃbhastvatha śaṃbaraśca vṛtrādayaścāpyatha vīryavaṃtaḥ || 8 ||
[Analyze grammar]

te yuddhyamānā vijitāḥ samaṃtāddvidhākṛtā vai gaṇavīrakeṇa |
śeṣe hatānāṃ bahudānavānāmuktaṃ jayatyeva hi siddhasaṃghaiḥ || 9 ||
[Analyze grammar]

bheruṃḍajānābhinayapravṛtte medovasāmāṃsasupūyamadhye |
kravyādasaṃghātasamākule tu bhayaṃkare śoṇitakardame tu || 10 ||
[Analyze grammar]

bhagnaistu daityairbhagavān pinākī vrataṃ mahāpāśupataṃ sughoram |
priyeḥ mayā yatkṛtapūrvamāsīddākṣāyaṇīṃ prāha susāṃtvayitvā || 11 ||
[Analyze grammar]

śiva uvāca |
tasmādbalaṃ yanmama tatpraṇaṣṭaṃ martyairamartyasya yataḥ prapātaḥ |
puṇyakṣayāhī graha eva jāto divāniśaṃ devi tava prasaṃgāt || 12 ||
[Analyze grammar]

utpādya divyaṃ paramādbhutaṃ tu punarvaraṃ ghorataraṃ ca gatvā |
tasmādvrataṃ ghorataraṃ carāmi sunirbhayaḥ sundari vai viśokā || 13 ||
[Analyze grammar]

sanatkumāra uvāca |
etāvaduktvā vacanaṃ mahātmā upādya ghoṣaṃ śanakaiścakāra |
sa tatra gatvā vratamugradīpto gato vanaṃ puṇyatamaṃ sughoram || 14 ||
[Analyze grammar]

cartuṃ hi śakyaṃ tu surāsurairyatra tādṛśaṃ varṣasahasramātram |
sā pārvatī maṃdaraparvatasthā pratīkṣyamāṇāgamanaṃ bhavasya || 15 ||
[Analyze grammar]

pativratā śīlaguṇopapannā ekākinī nityamatho vibhītā |
guhāṃtare duḥkhaparā babhūva saṃrakṣitā sā sutavīrakeṇa || 16 ||
[Analyze grammar]

tatassa daityo varadānamattastairyodhamukhyaissahito guhāṃ tām |
vibhinnadhairyaḥ punarājagāma śilīmukhairmārasamudbhavaiśca || 17 ||
[Analyze grammar]

atyadbhutaṃ tatra cakāra yuddhaṃ hitvā tadā bhojanapānanidrāḥ |
rātriṃ divaṃ paṃcaśatāni paṃca kruddhassa sainyaissaha vīrakeṇa || 18 ||
[Analyze grammar]

khaḍgaissakuṃtaissaha bhiṃdipālargadābhuśuṃḍībhiratho prakāṃḍaiḥ |
śilīmukhairarddhaśaśībhirugrairvitastibhiḥ kūrmamukhairjvaladbhiḥ || 19 ||
[Analyze grammar]

nārācamukhyai niśitaiśca śūlaiḥ paraśvadhaistomaramudgaraiśca |
khaḍgairguḍaiḥ parvatapādapaiśca divyairathāstrairarapi daityasaṃghaiḥ || 20 ||
[Analyze grammar]

na dīdhitirbhinnatanuḥ papāta dvāraṃ guhāyā pihitaṃ samastam |
tairāyudhairdaityabhujaprayuktairguhāmukhe mūrchita eva paścāt || 21 ||
[Analyze grammar]

ācchāditaṃ vīrakamastrajālairdaityaiśca sarvaistu muhūrtamātram |
apāvṛtaṃ kartumaśakyamāsīnnirīkṣya devī ditijān sughorān || 22 ||
[Analyze grammar]

bhayena sasmāra pitāmahaṃ tu devī sakhībhissahitā ca viṣṇum |
sainyaṃ ca madvīravarasya sarvaṃ sasmārayāmāsa guhāṃtarasthā || 23 ||
[Analyze grammar]

brahmā tayā saṃsmṛtamātra eva strīrūpadhārī bhagavāṃśca viṣṇuḥ |
indraśca sarveḥ saha sainyakaiśca strīrūpamāsthāya samāgatāste || 24 ||
[Analyze grammar]

bhūtvā striyaste viviśustadānīṃ munīndrasaṃghāśca mahānubhāvāḥ |
siddhāśca nāgāstvatha guhyakāśca guhāṃtaraṃ parvatarājaputryāḥ || 25 ||
[Analyze grammar]

yasmātsurājya sanasaṃsthitānāmaṃtaḥ pure saṃgamanaṃ viruddham |
tatassahasrāṇi nitaṃbinīnāmanaṃtasaṃkhyānyapi darśayaṃtyaḥ || 26 ||
[Analyze grammar]

rūpāṇi divyāni mahādbhutāni gaurye guhāyāṃ tu savīrakāryaiḥ |
striyaḥ prahṛṣṭā girirājakanyā guhāṃtaraṃ parvatarājaputryā || 27 ||
[Analyze grammar]

strībhissahasraiśca śatairanekairneduśca kalpāṃtarameghaghoṣāḥ |
bheryyaśca saṃgrāmajayapradāstu dhmātāssuśaṃkhāḥ sunitambinībhiḥ || 28 ||
[Analyze grammar]

mūrchāṃ vihāyādbhuta caṃḍavīryassa vīrako vai purataḥ sthitastu |
pragṛhya śastrāṇi mahārathānāṃ taireva śastrairditijaṃ jaghāna || 29 ||
[Analyze grammar]

brāhmī tato daṃḍa karā viruddhā gaurī tadā krodhaparītacetāḥ |
nārāyaṇī śaṃkhagadāsucakradhanurddharā pūritabāhudaṃḍā || 30 ||
[Analyze grammar]

viniryayau lāṃgaladaṇḍahastā vyomālakā kāṃcanatulyavarṇā |
dhārāsahasrākulamugravegaṃ baiḍaujasī vajrakarā tadānīm || 31 ||
[Analyze grammar]

sahasranetrā yudhi susthirā ca sadurjayā daityaśatairadhṛṣyā |
vaiśvānarī śaktirasaumyavaktrā yāmyā ca daṃḍodyatapāṇirugrā || 32 ||
[Analyze grammar]

sutīkṣṇakhaṅgodyatapāṇirūpā samāyayau nairṛti ghoracāpā |
toyālikā vāraṇapāśahastā vinirgatā yuddhamabhīpsamānā || 33 ||
[Analyze grammar]

pracaṃḍavātaprabhavā ca devī kṣudhāvapustvaṃkuśapāṇi reva |
kalpāntavahnipratimāṃ gadāṃ ca pāṇau gṛhītvā dhanadodbhavā ca || 34 ||
[Analyze grammar]

yākṣeśvarī tīkṣṇamukhā virūpā nakhāyudhā nāgabhayaṃkarī ca |
etāstathānyāśśataśo hi devyaḥ sunirgatāḥ saṃkulayuddhabhūmim || 35 ||
[Analyze grammar]

dṛṣṭvā ca tatsainyamanaṃtapāraṃ vivarṇavarṇāśca suvismitāśca |
samākulāssaṃcakitābhayādvai devyo babhūburhṛdadīnasattvāḥ || 36 ||
[Analyze grammar]

cakrussamādhāya manassamastāstā devavadhvo vidhiśaktimukhyāḥ |
susaṃmata tvena girīśaputryāḥ senāpatirvīrasughoravīryaḥ || 37 ||
[Analyze grammar]

cakrurmahāyuddhamabhūtapūrvaṃ nidhāya buddhau ditijāḥ pradhānāḥ |
nivartanaṃ mṛtyumathātmanaśca nārībhiranye varadānasattvāḥ || 38 ||
[Analyze grammar]

atyadbhutaṃ tatra cakāra yuddhaṃ gaurī tadānīṃ sahitā sakhībhiḥ |
kṛtvā raṇe cādbhutabuddhiśauṇḍaṃ senāpatiṃ vīrakaghoravīryam || 39 ||
[Analyze grammar]

hiraṇyanetrātmaja eva bhūpaścakre mahāvyūhamaraṃ sukarmā |
saṃbhāvya viṣṇuṃ ca nirīkṣya yāmyāṃ sudāruṇaṃ tadgilanāmadheyam || 40 ||
[Analyze grammar]

mukhaṃ karālaṃ vidhisevayāsya tasmin kṛte bhagavānājagāma |
kalpāntaghorārkasahasrakāṃtikīrṇañca vai kupitaḥ kṛtti vāsāḥ || 41 ||
[Analyze grammar]

gate tato varṣasahasramātre tamāgataṃ prekṣya maheśvaraṃ ca |
cakrurmahāyuddhamatīvamātraṃ nāryaḥ prahṛṣṭāssaha vīrakeṇa || 42 ||
[Analyze grammar]

praṇamya gaurī giriśaṃ ca mūrdhnā saṃdarśayan bharturatīva śauryamam |
gaurī prayuddhaṃ ca cakāra hṛṣṭā harastataḥ parvatarājaputrīm || 43 ||
[Analyze grammar]

kaṃṭhe gṛhītvā tu guhāṃ praviṣṭo ramāsahasrāṇi visarjitāni |
gaurī ca sanmānaśataiḥ prapūjya guhāmukhe vīrakameva sthāpayan || 44 ||
[Analyze grammar]

tato na gaurīṃ giriśaṃ ca dṛṣṭvā'sureśvaro nītivicakṣaṇo hi |
drutaṃ svadūtaṃ vidhasākhyameva sa preṣayāmāsa śivopakaṃṭham || 45 ||
[Analyze grammar]

taistaiḥ prahārairapi jarja rāṃgastasmin raṇe devagaṇeritairyaḥ |
jagāda vākyaṃ tu sagarvamugraṃ praviśya śaṃbhuṃ praṇipatya mūrdhnā || 46 ||
[Analyze grammar]

dūta uvāca |
saṃpreṣitohaṃ viviśe guhāṃtu hyaṣau'ndhakastvāṃ samuvāca vākyam |
nāryā na kāryaṃ tava kiṃcidastivimuca nārīṃ taruṇīṃ surūpām || 47 ||
[Analyze grammar]

prāyobhavāstāpasastajjuṣasva kṣāṃtaṃ mayā yatkamanīyamantaḥ |
munirvirodhavya iti praciṃtya na tvaṃ munistāpasa kiṃ tu śatruḥ || 48 ||
[Analyze grammar]

atīva daityeṣu mahāvirodhī yudhyasva vegena mayā pramathya |
nayāmi pātālatalānurūpaṃ yamakṣayaṃ tāpasa dhūrta hi tvām || 49 ||
[Analyze grammar]

sanatkumāra uvāca |
etadvaco dūtamukhānniśamya kapālamālī tamuvāca kopāt |
jvalanviṣādena mahāṃstrinetrassatāṃ gatirduṣṭamadaprahartā || 50 ||
[Analyze grammar]

śiva uvāca |
vyaktaṃ vacaste tadatīva cograṃ proktaṃ hi tattvaṃ tvaritaṃ prayāhi |
kuruṣva yuddhaṃ hi mayā prasahya yadi praśaktosi balena hi tvam || 51 ||
[Analyze grammar]

yaḥ syādaśakto bhuvi tasya kortho dārairdhanairvā sumanoharaiśca |
āyāṃtu daityāśca balena mattā vicāryamevaṃ tu kṛtaṃ mayai tat || 52 ||
[Analyze grammar]

śarīrayātrāpi kutastvaśakteḥ kurvantu yadyadvihitaṃ tu teṣām |
mamāpi yadyatkaraṇīyamasti tattattkariṣyāmi na saṃśa yotra || 53 ||
[Analyze grammar]

sanatkumāra uvāca |
etadvacastadvidhasopi tasmācchrutvā harānnirgata eva hṛṣṭaḥ |
prāgāttato garjitahuṃkṛtāni kurvaṃstatodaityapatessakāśam || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe yuddhaprāraṃbhadūtasamvādavarṇanaṃnāma pañcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 45

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: