Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
svabalaṃ nihataṃ dṛṣṭvā mukhyaṃ bahutaraṃ tataḥ |
tathā vīrān prāṇasamān cukopātīva dānavaḥ || 1 ||
[Analyze grammar]

uvāca vacanaṃ śaṃbhuṃ tiṣṭhāmyājau sthiro bhava |
kimetairnihatairmedya saṃmukhe samaraṃ kuru || 2 ||
[Analyze grammar]

ityuktvā dānavendrosau sannaddhassamare mune |
agacchanniścayaṃ kṛtvā'bhimukhaṃ śaṃkarasya ca || 3 ||
[Analyze grammar]

divyānyastrāṇi cikṣepa mahārudrāya dānavaḥ |
cakāra śaravṛṣṭiñca toyavṛṣṭiṃ yathā ghanaḥ || 4 ||
[Analyze grammar]

māyāścakāra vividhā adṛśyā bhayadarśitāḥ |
apratarkyāḥ suragaṇairnikhilairapiḥ sattamaiḥ || 5 ||
[Analyze grammar]

tā dṛṣṭvā śaṃkarastatra cikṣe pāstraṃ ca līlayā |
māheśvaraṃ mahādivyaṃ sarvamāyāvināśanam || 6 ||
[Analyze grammar]

tejasā tasya tanmāyā naṣṭāścāsan drutaṃ tadā |
divyānyastrāṇi tānyeva nistejāṃsyabhavannapi || 7 ||
[Analyze grammar]

atha yuddhe maheśānastadvadhāya mahābalaḥ |
śūlaṃ jagrāha sahasā durnivāryaṃ sutejasām || 8 ||
[Analyze grammar]

tadaiva tanniṣeddhuṃ ca vāgbabhūvāśarīriṇī |
kṣipa śūlaṃ na cedānīṃ prārthanāṃ śṛṇu śaṃkara || 9 ||
[Analyze grammar]

sarvathā tvaṃ samartho hi kṣaṇād brahmāṇḍanāśane |
kimekadānavasyeśa śaṅkhacūḍasya sāṃpratam || 10 ||
[Analyze grammar]

tathāpi vedamaryādā na nāśyā svāminā tvayā |
tāṃ śṛṇuṣva mahādeva saphalaṃ kuru satyataḥ || 11 ||
[Analyze grammar]

yāvadasya kare'tyugraṃ kavacaṃ paramaṃ hareḥ |
yāvatsatītvamastyeva satyā asya hi yoṣitaḥ || 12 ||
[Analyze grammar]

tāvadasya jarāmṛtyuśśaṃkhacūḍasya śaṃkara |
nāstītyavitathaṃ nātha vidhehi brahmaṇo vacaḥ || 13 ||
[Analyze grammar]

ityākarṇya nabhovāṇīṃ tathetyukte hare tadā |
harecchayāgato viṣṇustaṃ dideśa satāṃ gatiḥ || 14 ||
[Analyze grammar]

vṛddhabrāhmaṇaveṣeṇa viṣṇurmāyāvināṃ varaḥ |
śaṅkhacūḍopakaṃṭhaṃ ca gatvovāca sa taṃ tadā || 15 ||
[Analyze grammar]

vṛddhabrāhmaṇa uvāca |
dehi bhikṣāṃ dānavendra mahyaṃ prāptāya sāṃpratam || 16 ||
[Analyze grammar]

nedānīṃ kathayiṣyāmi prakaṭaṃ dīnavatsalam |
paścāttvāṃ kathayiṣyāmi punassatyaṃ kariṣyasi || 17 ||
[Analyze grammar]

omityuvāca rājendraḥ prasannavadanekṣaṇaḥ |
kavacārthī janaścāhamityuvāceti sacchalāt || 18 ||
[Analyze grammar]

tacchrutvā dānavendrosau brahmaṇyaḥ satyavāgvibhuḥ |
taddadau kavacaṃ divyaṃ viprāya prāṇasaṃmatam || 19 ||
[Analyze grammar]

māyāyetthaṃ tu kavacaṃ tasmājjagrāha vai hariḥ |
śaṅkhacūḍasya rūpeṇa jagāma tulasīṃ prati || 20 ||
[Analyze grammar]

gatvā tatra haristasyā yonau māyāviśāradaḥ |
vīryādhānaṃ cakārāśu devakāryārthamīśvaraḥ || 21 ||
[Analyze grammar]

etasminnaṃtare śaṃbhumīrayan svavacaḥ prabhuḥ |
śaṃkhacūḍavadhārthāya śūlaṃ jagrāha prajvalat || 22 ||
[Analyze grammar]

tacchūlaṃ vijayaṃ nāma śaṅkarasya paramātmanaḥ |
sañcakāśe diśassarvā rodasī saṃprakāśayan || 23 ||
[Analyze grammar]

koṭimadhyāhnamārtaṃḍapralayāgniśikhopamam |
durnivāryaṃ ca durddharṣamavyarthaṃ vairighātakam || 24 ||
[Analyze grammar]

tejasāṃ cakramatyugraṃ sarvaśastrāstrasāyakam |
surāsurāṇāṃ sarveṣāṃ dussahaṃ ca bhayaṃkaram || 25 ||
[Analyze grammar]

saṃhartuṃ sarvabrahmāḍamavalaṃbya ca līlayā |
saṃsthitaṃ paramaṃ tatra ekatrībhūya vijvalat || 26 ||
[Analyze grammar]

dhanussahasraṃ dīrgheṇa prasthena śatahastakam |
jīvabrahmāsvarūpaṃ ca nityarūpamanirmitam || 27 ||
[Analyze grammar]

vibhramad vyomni tacchūlaṃ śaṃkha cūḍopari kṣaṇāt |
cakāra bhasma tacchīghraṃ nipatya śivaśāsanāt || 28 ||
[Analyze grammar]

atha śūlaṃ maheśasya drutamāvṛtya śaṃkarama |
yayau vihāyasā vipramanoyāyi svakāryakṛt || 29 ||
[Analyze grammar]

nedurduṃdubhayassvarge jagurgaṃdharvakinnarāḥ |
tuṣṭuvurmunayo devā nanṛtuścāpsarogaṇāḥ || 30 ||
[Analyze grammar]

babhūva puṣpavṛṣṭiśca śivasyopari saṃtatam |
praśaśaṃsa harirbrahmā śakrādyā munayastathā || 31 ||
[Analyze grammar]

śaṃkhacūḍo dānavendraḥ śivasya kṛpayā tadā |
śāpa mukto babhūvātha pūrvarūpamavāpa ha || 32 ||
[Analyze grammar]

asthibhiśśaṃkhacūḍasya śaṃkhajātirbabhūva ha |
praśastaṃ śaṃkhatoyaṃ ca sarveṣāṃ śaṃkaraṃ vinā || 33 ||
[Analyze grammar]

viśeṣeṇa harerlakṣmyāḥ śaṃkhatoyaṃ mahāpriyam |
saṃbaṃdhināṃ ca tasyāpi na harasya mahāmune || 34 ||
[Analyze grammar]

tamitthaṃ śaṃkaro hatvā śivalokaṃ jagāma saḥ |
suprahṛṣṭo vṛṣārūḍhaḥ somaskandagaṇairvṛtaḥ || 35 ||
[Analyze grammar]

harirjagāma vaikuṃṭhaṃ kṛṣṇassvavastho babhūva ha |
surāssvaviṣayaṃ prāpuḥ paramānandasaṃyutāḥ || 36 ||
[Analyze grammar]

jagatsvāsthyamatīvāpa sarvanirvighnamāpakam |
nirmalaṃ cābhavadvyoma kṣitissarvā sumaṃgalā || 37 ||
[Analyze grammar]

iti proktaṃ maheśasya caritaṃ pramudāvaham |
sarvaduḥkhaharaṃ śrīdaṃ sarvakāmaprapūrakam || 38 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sarvavighnanivāraṇam |
bhuktidaṃ muktidaṃ caiva sarvakāmaphalapradam || 39 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ caritaṃ śaśimaulinaḥ |
śrāvayedvā paṭhedvāpi pāṭhayedvā sudhīrnaraḥ || 40 ||
[Analyze grammar]

dhanaṃ dhānyaṃ sutaṃ saukhyaṃ labhetātra na saṃśayaḥ |
sarvānkāmānavāpnoti śivabhaktiṃ viśeṣataḥ || 41 ||
[Analyze grammar]

idamākhyānamatulaṃ sarvopadravanāśanam |
paramajñānajananaṃ śivabhaktivivarddhanam || 42 ||
[Analyze grammar]

brāhmaṇo brahmavarcasvī kṣatriyo vijayī bhavet |
dhanāḍhyo vaiśyajaśśūdraśśṛṇvan sattamatāmiyāt || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaḍe śaṃkhacūḍavadhopākhyānaṃ nāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: