Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
tasya tadvākyamākarṇya surarāṭ tataḥ |
sakrodhaḥ prāha giriśo vīrabhadrādikāngaṇān || 1 ||
[Analyze grammar]

rudra uvāca |
he vīrabhadra he naṃdinkṣetrapālaṣṭabhairavāḥ |
sarve gaṇāśca sannaddhāssāyudhā balaśālinaḥ || 2 ||
[Analyze grammar]

kumārābhyāṃ sahaivādya nirgacchaṃtu mamājñayā |
svasenayā bhadrakālī nirgacchatu raṇāya ca |
śaṃkhacūḍavadhārthāya nirgacchāmyadya satvaram || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
ityājñāpya maheśāno niryayau sainyasaṃyutaḥ |
sarve vīragaṇāstasyānu yayussaṃpraharṣitāḥ || 4 ||
[Analyze grammar]

etasminnaṃtare skaṃdagaṇeśau sarvasainyapau |
yataturmuditau naddhau sāyudhau ca śivāṃtike || 5 ||
[Analyze grammar]

vīrabhadraśca nandī ca mahākālassubhadrakaḥ |
viśālākṣaśca bāṇaśca piṃgalākṣo vikaṃpanaḥ || 6 ||
[Analyze grammar]

virūpo vikṛtiścaiva maṇibhadraśca bāṣkalaḥ |
kapilākhyo dīrghadaṃṣdro vikarastāmralocanaḥ || 7 ||
[Analyze grammar]

kālaṃkaro balībhadraḥ kālajihvaḥ kuṭīcaraḥ |
balonmatto raṇaślāghyo durjayo durgamastathā || 8 ||
[Analyze grammar]

ityādayo gaṇeśānāssainyānāṃ patayo varāḥ |
teṣāṃ ca gaṇanāṃ vacmi sāvadhānatayā śṛṇu || 9 ||
[Analyze grammar]

śaṃkhakarṇaḥ koṭigaṇairyutaḥ paravimardakaḥ |
daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca || 10 ||
[Analyze grammar]

catuṣṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ |
ṣaḍbhissarvāntakaḥ śrīmāṃsta thaiva vikṛtānanaḥ || 11 ||
[Analyze grammar]

jālako hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ |
saptabhissamadaḥ śrīmāndundubho'ṣṭābhireva ca || 12 ||
[Analyze grammar]

paṃcabhiśca karālākṣaḥ ṣaḍbhissaṃdārako varaḥ |
koṭikoṭibhireveha kaṃdukaḥ kuṃḍakastathā || 13 ||
[Analyze grammar]

viṣṭaṃbho'ṣṭābhireveha gaṇapassarvasa ttamaḥ |
pippalaśca sahasreṇa saṃnādaśca tathāvidhaḥ || 14 ||
[Analyze grammar]

āveśanastathāṣṭābhistvaṣṭabhiścandratāpanaḥ |
mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ || 15 ||
[Analyze grammar]

kuṃḍī dvādaśabhirvīrastathā parvatakaśśubhaḥ |
kālaśca kālakaścaiva mahākālaśśatena vai || 16 ||
[Analyze grammar]

agnikaśśata koṭyā ca koṭyāgnimukha eva ca |
ādityo hyarddhakoṭyā ca tathā caivaṃ ghanāvahaḥ || 17 ||
[Analyze grammar]

sanāhaśca śatenaiva kumudaḥ koṭibhistathā |
amoghaḥ kokilaścaiva śatakoṭyā sumaṃtrakaḥ || 18 ||
[Analyze grammar]

kākapādaḥ koṭiṣaṣṭyā ṣaṣṭyā saṃtānakastathā |
mahābalaśca navabhiḥ pañcabhirmadhupiṃgala || 19 ||
[Analyze grammar]

nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca |
koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ || 20 ||
[Analyze grammar]

koṭikoṭisahasrāṇāṃ śatairviṃśatibhistathā |
tatrājagmustathā vīrāste sarve saṃgarotsave || 21 ||
[Analyze grammar]

bhūtakoṭisahasreṇa pramathairkoṭibhi stribhiḥ |
vīrabhadraścatuṣṣaṣṭyā lomajānāṃ trikoṭibhiḥ || 22 ||
[Analyze grammar]

kāṣṭhārūḍhaścatuḥṣaṣṭyā sukeśo vṛṣabhastathā |
virūpākṣaśca bhagavāṃścatuṣṣaṣṭyā sanātanaḥ || 23 ||
[Analyze grammar]

tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca pratāpavān |
saṃvartakastathā caitro laṃkulīśassvayaṃ prabhuḥ || 24 ||
[Analyze grammar]

lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ |
devo bhṛṅgīriṭiḥ śrīmāndevadevapriyastathā || 25 ||
[Analyze grammar]

aśanirbhānukaścaiva catuḥ ṣaṣṭyā sahasraśaḥ |
kaṃkālaḥ kālakaḥ kālo nandī sarvāntakastathā || 26 ||
[Analyze grammar]

ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ |
yuddhārthaṃ niryayuḥ prītyā śaṃkhacūḍena nirbhayāḥ || 27 ||
[Analyze grammar]

sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ |
candrarekhāvataṃsāśca nīlakaṃṭhāstrilocanāḥ || 28 ||
[Analyze grammar]

rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ |
hārakuṃḍalakeyūramukuṭādyairalaṃkṛtāḥ || 29 ||
[Analyze grammar]

brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ |
sūryakoṭipratīkāśāḥ pravīṇā yuddhakarmaṇi || 30 ||
[Analyze grammar]

pṛthivīcāriṇaḥ kecitkecitpātālacāriṇaḥ |
kecidvyomacarāḥ kecitsaptasvargacarā mune || 31 ||
[Analyze grammar]

kiṃ bahūktena devarṣe sarvalokanivāsinaḥ |
yayuśśivagaṇāssarve yuddhārthaṃ dānavaissaha || 32 ||
[Analyze grammar]

aṣṭau ca bhairavā raudrā rudrā ścaikādaśāśu ye |
vasavo'ṣṭau vāsavaścādityā dvādaśa te drutam || 33 ||
[Analyze grammar]

hutāśanaśca candraśca viśvakarmāśvinau ca tau |
kuberaśca yamaścaiva nirṛtirnalakūbaraḥ || 34 ||
[Analyze grammar]

vāyuśca varuṇaścaiva budhaśca maṃgalaśca vai |
grahāścānye maheśena kāmadevaśca vīryavān || 31 ||
[Analyze grammar]

ugradaṃṣṭraścogradaṇḍaḥ koraṭaḥ koṭabhastathā |
svayaṃ śatabhujā devī bhadrakālī maheśvarī || 36 ||
[Analyze grammar]

ratnendrasāranirmāṇavimānopari saṃsthitā|| |
raktavastraparīdhānā raktamālyānulepanā || 37 ||
[Analyze grammar]

nṛtyaṃtī ca hasaṃtī ca gāyaṃtī susvaraṃ mudā |
abhayaṃ dadatī svebhyo bhayaṃ cāribhya eva sā || 38 ||
[Analyze grammar]

bibhratī vikaṭāṃ jihvāṃ sulolāṃ yojanāyatām |
śaṃkhacakragadāpadmakhaṅgacarmadhanuśśarān || 39 ||
[Analyze grammar]

kharparaṃ vartulākāraṃ gaṃbhīraṃ yojanāyatam |
triśūlaṃ gaganasparśiṃ śaktiṃ ca yojanāyatām || 40 ||
[Analyze grammar]

mudgaraṃ musalaṃ vaktraṃ khaṅgaṃ phalakamulbaṇam |
vaiṣṇavāstraṃ vāruṇāstraṃ vāyavyaṃ nāgapāśakam || 41 ||
[Analyze grammar]

nārāyaṇāstraṃ gāṃdharvaṃ brahmāstraṃ gāruḍaṃ tathā |
pārjanyaṃ ca pāśupataṃ jṛṃbhaṇāstraṃ ca pārvatam || 42 ||
[Analyze grammar]

mahāvīraṃ ca sauraṃ ca kālakālaṃ mahānalam |
maheśvarāstraṃ yāmyaṃ ca daṃḍaṃ saṃmohanaṃ tathā || 43 ||
[Analyze grammar]

samarthamastrakaṃ divyaṃ divyāstraṃ śatakaṃ param |
bibhratī ca karaissarvairanyānyapi ca sā tadā || 44 ||
[Analyze grammar]

āgatya tasthau sā tatra yoginīnāṃ trikoṭibhiḥ |
sārddhaṃ ca ḍākinīnāṃ vai vikaṭānāṃ trikoṭibhiḥ || 45 ||
[Analyze grammar]

bhūtapretapiśācāśca kūṣmāṇḍā brahmarākṣasāḥ |
vetālā rākṣasāścaiva yakṣāścaiva sakinnarāḥ || 46 ||
[Analyze grammar]

taścaivābhivṛtaḥ skaṃdaḥ praṇamya candraśekharam |
pituḥ pārśve sahāyo yaḥ samuvāsa tadājñayā || 47 ||
[Analyze grammar]

atha śambhussamānīya svasainyaṃ sakalaṃ tadā |
yuddhārthamagamadrudraśśaṃṅkhacūḍena nirbhayaḥ || 48 ||
[Analyze grammar]

candrabhāgānadītīre vaṭamūle manohare |
tatra tasthau mahādevo devanistā rahetave || 49 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṅkhacūḍavadhe mahādevayuddhayātrāvarṇanaṃ nāma traya striṃśattamo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: