Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
atheśāno mahārudro duṣṭakālassatāṃgatiḥ |
śaṃkhacūḍavadhaṃ citte niścikāya surecchayā || 1 ||
[Analyze grammar]

dūtaṃ kṛtvā citrarathaṃ gaṃdharveśvaramīpsitam |
śīghraṃ prasthāpayāmāsa śaṃkhacūḍāṃtike mudā || 2 ||
[Analyze grammar]

sarveśvarājñayā dūto yayau tannagaraṃ ca saḥ |
mahendranagarotkṛṣṭaṃ kuberabhavanādhikam || 3 ||
[Analyze grammar]

gatvā dadarśa tanmadhye śaṃkhacūḍālayaṃ varam |
rājitaṃ dvādaśairdvārairdvārapālasamanvitam || 4 ||
[Analyze grammar]

sa dṛṣṭvā puṣpadantastu varaṃ dvāraṃ dadarśa saḥ |
kathayāmāsa vṛttāṃtaṃ dvārapālāya nirbhayaḥ || 5 ||
[Analyze grammar]

atikramya ca taddvāraṃ jagāmābhyaṃtare mudā |
atīva sundaraṃ ramyaṃ vistīrṇaṃ samalaṃkṛtam || 6 ||
[Analyze grammar]

sa gatvā śaṃkhacūḍaṃ taṃ dadarśa danujādhipam |
vīramaṃḍala madhyasthaṃ ratnasiṃhāsanasthitam || 7 ||
[Analyze grammar]

dānavendraiḥ parivṛtaṃ sevitaṃ ca trikoṭibhiḥ |
śataḥ koṭibhiranyaiśca bhramadbhiśśastrapāṇibhiḥ || 8 ||
[Analyze grammar]

evaṃbhūtaṃ ca taṃ dṛṣṭvā puṣpadaṃtassavismayaḥ |
uvāca raṇavṛttāṃtaṃ yaduktaṃ śaṃkareṇa ca || 9 ||
[Analyze grammar]

puṣpadaṃta uvāca |
rājendra śivadūto'haṃ puṣpadaṃtābhidhaḥ prabho |
yaduktaṃ śaṃkareṇaiva tacchṛṇu tvaṃ bravīmi te || 10 ||
[Analyze grammar]

śiva uvāca |
rājyaṃ dehi ca devānāmadhikāraṃ hi sāṃpratam |
nocetkuru raṇaṃ sārddhaṃ pareṇa ca mayā satām || 11 ||
[Analyze grammar]

devā māṃ śaraṇāpannā deveśaṃ śaṃkaraṃ satām |
ahaṃ kruddho mahārudrastvāṃ vadhiṣyāmyasaṃśayam || 12 ||
[Analyze grammar]

haro'smi sarvadevebhyo hyabhayaṃ dattavānaham |
khaladaṃḍadharo'haṃ vai śaraṇāgatavatsalaḥ || 13 ||
[Analyze grammar]

rājyaṃ dāsyasi kiṃ vā tvaṃ kariṣyasi raṇaṃ ca kim |
tattvaṃ brūhi dvayorekaṃ dānavendra vicārya vai || 14 ||
[Analyze grammar]

puṣpadaṃta uvāca |
ityuktaṃ yanmaheśena tubhyaṃ tanme niveditam |
vitathaṃ śaṃbhuvākyaṃ na kadāpi danujādhipa || 15 ||
[Analyze grammar]

ahaṃ svasvāminaṃ gaṃtumicchāmi tvaritaṃ haram |
gatvā vakṣyāmi kiṃ śaṃbhostathā tvaṃ vada māmiha || 16 ||
[Analyze grammar]

|| sanatkumāra uvāca |
itthaṃ ca puṣpadaṃtasya śivadūtasya satpateḥ |
ākarṇya vacanaṃ rājā hasitvā tamuvāca saḥ || 17 ||
[Analyze grammar]

śaṃkhacūḍa uvāca |
rājyaṃ dāsye na devebhyo vīrabhogyā vasuṃdharā |
raṇaṃ dāsyāmi te rudra devānāṃ pakṣapātine || 18 ||
[Analyze grammar]

yasyopari prayāyī syātsa vīro bhuvena'dhamaḥ |
ataḥ pūrvamahaṃ rudra tvāṃ gamiṣyāmyasaṃśayam || 19 ||
[Analyze grammar]

prabhāta āgamiṣyāmi vīrayātrā vicārataḥ |
tvaṃ gacchācakṣva rudrāya hīdṛśaṃ vacanaṃ mama || 20 ||
[Analyze grammar]

iti śrutvā śaṃkhacūḍavacanaṃ suprahasya saḥ |
uvāca dānavendraṃ sa śaṃbhudūtastu garvitam || 21 ||
[Analyze grammar]

anyeṣāmapi rājendra gaṇānāṃ śaṃkarasya ca |
na sthātuṃ saṃmukhe yogyaḥ kiṃ punastasya saṃmukham || 22 ||
[Analyze grammar]

sa tvaṃ dehi ca devānāmadhikārāṇi sarvaśaḥ |
tvamare gaccha pātālaṃ yadi jīvitumicchasi || 23 ||
[Analyze grammar]

sāmānyamamaraṃ taṃ no viddhi dānavasattama |
śaṃkaraḥ paramātmā hi sarveṣāmīśvareśvaraḥ || 24 ||
[Analyze grammar]

indrādyāssakalā devā yasyājñāvartinassadā |
saprajāpatayassiddhā munayaścāpyahīśvarāḥ || 25 ||
[Analyze grammar]

harervidheśca sa svāmī nirguṇassaguṇassa hi |
yasya bhrūbhaṃgamātreṇa sarveṣāṃ pralayo bhavet || 26 ||
[Analyze grammar]

śivasya pūrṇarūpaśca lokasaṃhārakārakaḥ |
satāṃ gatirduṣṭahaṃtā nirvikāraḥ parātparaḥ || 27 ||
[Analyze grammar]

brahmaṇodhipatisso'pi harerapi maheśvaraḥ |
avamānyā na vai tasya śāsanā dānavarṣabha || 28 ||
[Analyze grammar]

kiṃ bahūktena rājendra manasā saṃvicārya ca |
rudraṃ viddhi maheśānaṃ paraṃ brahma cidātmakam || 29 ||
[Analyze grammar]

dehi rājyaṃ hi devānāmadhikārāṃśca sarvaśaḥ |
evaṃ te kuśalaṃ tāta bhaviṣyatyanyathā bhayam || 30 ||
[Analyze grammar]

santkumāra uvāca |
iti śrutvā dānaveṃdraḥ śaṃkhacūḍaḥ pratāpavān |
uvāca śivadūtaṃ taṃ bhavitavyavimohitaḥ || 31 ||
[Analyze grammar]

śaṃkhacūḍa uvāca |
svato rājyaṃ na dāsyāmi nādhikārān viniścayāt |
vinā yuddhaṃ maheśena satyametadbravīmyaham || 32 ||
[Analyze grammar]

kālādhīnaṃ jagatsarvaṃ vijñeyaṃ sacarācaram |
kālādbhavati sarvaṃ hi vinaśyati ca kālataḥ || 33 ||
[Analyze grammar]

tvaṃ gaccha śaṃkaraṃ rudraṃ mayoktaṃ vada tattvata |
sa ca yuktaṃ karotvevaṃ bahuvārtāṃ kuruṣva no || 34 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā śivadūto'sau jagāma svāminaṃ nijam |
yathārthaṃ kathayāmāsa puṣpadaṃtaśca sanmune || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: