Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
gatvā tadaiva sa vidhistadā vyāsa rameśvaraḥ |
śivalokaṃ mahādivyaṃ nirādhāramabhautikam || 1 ||
[Analyze grammar]

sāhlādobhyantaraṃ viṣṇurjagāma muditānanaḥ |
nānāratnaparikṣiptaṃ vilasaṃtaṃ mahojjvalam || 2 ||
[Analyze grammar]

saṃprāpya prathamadvāraṃ vicitraṃ gaṇasevitam |
śobhitaṃ parayā lakṣmyā mahoccamatisundaram || 3 ||
[Analyze grammar]

dadarśa dvārapālāṃśca ratnasiṃhāsanasthitān |
śobhitāñśvetavastraiśca ratnabhūṣaṇabhūṣitān || 4 ||
[Analyze grammar]

pañcavaktratrinayanāngaurasundaravigrahān |
triśūlādidharānvīrānbhasmarudrākṣaśobhitān || 5 ||
[Analyze grammar]

sabrahmāpi rameśaśca tān praṇamya vinamrakaḥ |
kathayāmāsa vṛttāntaṃ prabhusaṃdarśanārthakam || 6 ||
[Analyze grammar]

tadājñāṃ ca dadustasmai praviveśa tadājñayā |
paraṃ dvāraṃ mahāramyaṃ vicitraṃ parama prabham || 7 ||
[Analyze grammar]

prabhūpakaṃṭhagatyarthaṃ vṛttāṃtaṃ saṃnyavedayat |
taddvārapāya cājñaptastenānyaṃ praviveśa ha || 8 ||
[Analyze grammar]

evaṃ paṃcadaśadvārānpraviśya kamalodbhavaḥ |
mahādvāraṃ gatastatra nandinaṃ pradadarśa ha || 9 ||
[Analyze grammar]

samyaṅnatvā ca taṃ stutvā pūrvavattena nandinā |
ājñaptaśca śanairviṣṇurviveśābhyaṃtaraṃ mudā || 10 ||
[Analyze grammar]

dadarśa gatvā tatroccaissabhāṃ śaṃbhossamutprabhām |
tāṃ pārṣadaiḥ parivṛtāṃ lasaddehaissubhūṣitām || 11 ||
[Analyze grammar]

maheśvarasya rūpaiśca digbhujaiśśubhakāṃtibhiḥ |
pañcavaktraistrinayanaiśśitikaṃṭhamahojjvalaiḥ || 12 ||
[Analyze grammar]

sadratnayuktarudrākṣabhasmābharaṇabhūṣitaiḥ |
navendumaṃḍalākārāṃ caturasrāṃ manoharām || 13 ||
[Analyze grammar]

maṇīndrahāranirmāṇahīrasārasuśobhitām |
amūlyaratnaracitāṃ padmapatraiśca śobhitām || 14 ||
[Analyze grammar]

māṇikyajālamālābhirnānācitravicitritām |
padmarāgendraracitāmadbhutāṃ śaṃkarecchayā || 15 ||
[Analyze grammar]

sopānaśatakairyuktāṃ syamaṃtakavinirmitaiḥ |
svarṇasūtragranthiyuktaiścārucandanapallavaiḥ || 16 ||
[Analyze grammar]

indranīlamaṇistaṃbhairveṣṭitāṃ sumanoharām |
susaṃskṛtāṃ ca sarvatra vāsitāṃ gaṃdhavāyunā || 17 ||
[Analyze grammar]

sahasrayojanāyāmāṃ supūrṇāṃ bahukiṃkaraiḥ |
dadarśa śaṃkaraṃ sāṃbaṃ tatra viṣṇussureśvaraḥ || 18 ||
[Analyze grammar]

vasaṃtaṃ madhyadeśe ca yathendutārakāvṛtam |
amūlyaratnanirmāṇacitrasiṃhāsanasthitam || 19 ||
[Analyze grammar]

kirīṭinaṃ kuṃḍalinaṃ ratnamālāvibhūṣitam |
bhasmoddhūlitasarvāṅgaṃ bibhrataṃ kelipaṃkajam || 20 ||
[Analyze grammar]

purato gītanṛtyaśca paśyaṃtaṃ sasmitaṃ mudā || 21 ||
[Analyze grammar]

śāṃtaṃ prasannamanasamumākāṃtaṃ mahollasam |
devyā pradatta tāmbūlaṃ bhuktavaṃtaṃ suvāsitam || 22 ||
[Analyze grammar]

gaṇaiśca parayā bhaktyā sevitaṃ śvetacāmaraiḥ |
stūyamānaṃ ca siddhaiśca bhaktinamrātmakaṃdharaiḥ || 23 ||
[Analyze grammar]

guṇātītaṃ pareśānaṃ tridevajanakaṃ vibhum |
nirvikalpaṃ nirākāraṃ sākāraṃ svecchayā śivam || 24 ||
[Analyze grammar]

amāyamajamādyañca māyādhīśaṃ parātparam |
prakṛteḥ puruṣasyāpi paramaṃ svaprabhuṃ sadā || 25 ||
[Analyze grammar]

evaṃ viśiṣṭaṃ taṃ dṛṣṭvā paripūrṇatamaṃ samam |
viṣṇurbrahmā tuṣṭuvatuḥ praṇamya sukṛtāṃjalī || 26 ||
[Analyze grammar]

viṣṇuvidhī ūcatuḥ |
devadeva mahādeva parabrahmākhileśvara |
triguṇātīta nirvyagra tridevajanaka prabho || 27 ||
[Analyze grammar]

vayaṃ te śaraṇāpannā rakṣasmāndukhitānvibho |
śaṃkhacūḍārditānkliṣṭānsannāthānparameśvara || 28 ||
[Analyze grammar]

ayaṃ yo'dhiṣṭhito loko goloka iti sa smṛtaḥ |
adhiṣṭhātā tasya vibhuḥ kṛṣṇo'yaṃ tvadadhiṣṭhitaḥ || 29 ||
[Analyze grammar]

pārṣadapravarastasya sudāmā daivayaṃtritaḥ |
rādhāśapto babhūvātha śaṃkhacūḍaśca dānavaḥ || 30 ||
[Analyze grammar]

tena nissāritāḥ śaṃbho pīḍyamānāḥ samaṃtataḥ |
hṛtādhikārastridaśā vicaraṃti mahītale || 31 ||
[Analyze grammar]

tvāṃ vinā na sa vadhyaśca sarveṣāṃ tridivaukasām |
taṃ ghātaya maheśāna lokānāṃ sukhamāvaha || 32 ||
[Analyze grammar]

tvameva nirguṇassatyo'naṃto'naṃtaparākramaḥ |
saguṇaśca sanniveśaḥ prakṛteḥ puruṣātparaḥ || 33 ||
[Analyze grammar]

rajasā sṛṣṭisamaye tvaṃ brahmā sṛṣṭikṛtprabho |
sattvena pālane viṣṇustribhuvāvana kārakaḥ || 34 ||
[Analyze grammar]

tamasā pralaye rudro jagatsaṃhārakārakaḥ |
nistraiguṇye śivākhyātasturyyo jyotiḥ svarūpakaḥ || 35 ||
[Analyze grammar]

tvaṃ dīkṣayā ca goloke tvaṃ gavāṃ paripālakaḥ |
tvadgośālāmadhyagaśca kṛṣṇaḥ krīḍatyaharniśam || 36 ||
[Analyze grammar]

tvaṃ sarvakāraṇaṃ svāmī vidhi viṣṇvīśvaraḥ param |
nirvikārī sadā sākṣī paramātmā pareśvaraḥ || 37 ||
[Analyze grammar]

dīnānāthasahāyī ca dīnānāṃ pratipālakaḥ |
dīnabaṃdhustrilokeśaśśaraṇāgatavatsalaḥ || 38 ||
[Analyze grammar]

asmānuddhara gaurīśa prasīda parameśvaraḥ |
tvadadhīnā vayaṃ nātha yadicchasi tathā kuru || 39 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā tau surau vyāsa harirbrahmā ca vai tadā |
virematuḥ śivaṃ natvā karau baddhvā vinītakau || 40 ||
[Analyze grammar]

iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe devadevastutirnāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: