Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
vidheḥ śreṣṭhasuta prājñaḥ katheyaṃ śrāvitādbhutā |
tataśca kimabhūdājau kathaṃ daityo hato vada || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
adṛśya girijāṃ tatra daityendre raṇamāgate |
gāṃdharve ca vilīne hi caitanyo'bhūdvṛṣadhvajaḥ || 2 ||
[Analyze grammar]

aṃtardhānagatāṃ māyāṃ dṛṣṭvā buddho hi śaṃkaraḥ |
cukrodhātīva saṃhārī laukikīṃ gatimāśritaḥ || 3 ||
[Analyze grammar]

tataśśivo vismitamānasaḥ punarjagāma yuddhāya jalaṃdharaṃ ruṣā |
sa cāpi daityaḥ punarāgataṃ śivaṃ dṛṣṭvā śaroghaissamavākiradraṇe || 4 ||
[Analyze grammar]

kṣiptaṃ prabhustaṃ śarajālamugraṃ jalaṃdhareṇātibalīyasā haraḥ |
praciccheda śarairvarairnijairnacitramatra tribhavaprahaṃtuḥ || 5 ||
[Analyze grammar]

tato jalaṃdharo dṛṣṭvā rudrmadbhutavikramam |
cakāra māyayā gaurīṃ tryambakaṃ mohayanniva || 6 ||
[Analyze grammar]

rathopari gatāṃ baddhāṃ rudaṃtīṃ pārvatīṃ śivaḥ |
niśuṃbha śuṃbhadaityaiśca badhyamānāṃ dadarśa saḥ || 7 ||
[Analyze grammar]

gaurīṃ tathāvidhāṃ dṛṣṭvā laukikīṃ darśayangatim |
babhūva prākṛta iva śivopyudvignamānasaḥ || 8 ||
[Analyze grammar]

avāṅmukhasthitastūṣṇīṃ nānālīlāviśāradaḥ |
śithilāṃgo viṣaṇṇātmā vismṛtya svaparākramam || 9 ||
[Analyze grammar]

tato jalaṃdharo vegāttribhirvivyādha sāyakaiḥ |
āpuṃkhamagnaistaṃ rudraṃ śirasyurasi codare || 10 ||
[Analyze grammar]

tato rudro mahālīlo jñānatattvaḥ kṣaṇātprabhuḥ |
raudrarūpadharo jāto jvālāmālātibhīṣaṇaḥ || 11 ||
[Analyze grammar]

tasyātīva mahāraudrarūpaṃ dṛṣṭvā mahāsurāḥ |
na śekuḥ pramukhe sthātuṃ bhejire te diśo daśa || 12 ||
[Analyze grammar]

niśuṃbhaśuṃbhāvapi yau vikhyātau vīrasattamau |
āpe tau śekaturnaiva raṇe sthātuṃ munīśvara || 13 ||
[Analyze grammar]

jalaṃdharakṛtā māyāṃtarhitābhūcca tatkṣaṇam |
hāhākāro mahānāsītsaṃgrāme sarvatomukhe || 14 ||
[Analyze grammar]

tataśśāpaṃ dadau rudrastayośśuṃbhaniśuṃbhayoḥ |
palāyamānau tau dṛṣṭvā dhikkṛtya krodhasaṃyutaḥ || 15 ||
[Analyze grammar]

rudra uvāca |
yuvāṃ duṣṭāvatikhalāvaparādhakarau mama |
pārvatīdaṃḍadātārau raṇādasmātparāṅmukhau || 16 ||
[Analyze grammar]

parāṅmukho na haṃtavya iti vadhyau na me yuvām |
mama yuddhādatikrāṃtau gauryyā vadhyau bhaviṣyataḥ || 17 ||
[Analyze grammar]

evaṃ vadati gaurīśe sindhuputro jalaṃdharaḥ |
cukrodhātīva rudrāya jvalajjvalanasannibhaḥ || 18 ||
[Analyze grammar]

rudre raṇe mahāvegādvavarṣa niśitāñcharān |
bāṇāṃdhakārasaṃchannaṃ tathā bhūmitalaṃ hyabhūt || 19 ||
[Analyze grammar]

yāvadrudraḥ praciccheda tasya bāṇagaṇāndrutam |
tāvatsaparigheṇāśu jaghāna vṛṣabhaṃ balī || 20 ||
[Analyze grammar]

vṛṣastena prahāreṇa paravṛtto raṇāṃgaṇāt |
rudreṇa kṛśyamāṇo'pi na tasthau raṇabhūmiṣu || 21 ||
[Analyze grammar]

atha loke mahārudrassvīyaṃ tejo'tidussaham |
darśayāmāsa sarvasmai satyametanmunīśvara || 22 ||
[Analyze grammar]

tataḥ paramasaṃkruddho rudro raudravapurdharaḥ |
pralayānalavaddhoro babhūva sahasā prabhuḥ || 23 ||
[Analyze grammar]

dṛṣṭvā puraḥ sthitaṃ daityaṃ meghakūṭamiva sthitam |
avadhyatvamapi śrutvāpyanyairabhyudyato'bhavat || 24 ||
[Analyze grammar]

brahmaṇo vacanaṃ rakṣanrakṣako jagatāṃ prabhuḥ |
hṛdānugrahamātanvaṃstadvadhāya mano dadhat || 25 ||
[Analyze grammar]

kopaṃ kṛtvā paraṃ śūlī pādāṃguṣṭhena līlayā |
mahāṃbhasi cakārāśu rathāṃgaṃ raudramadbhutam || 26 ||
[Analyze grammar]

kṛtvārṇavāṃbhasi śitaṃ bhagavānrathāṃgaṃ smṛtvā jagattrayamanena hataṃ purāriḥ |
dakṣāndhakāṃtakapuratrayayajñahaṃtā lokatrayāṃtakakaraḥ prahasannuvāca || 27 ||
[Analyze grammar]

mahārudra uvāca |
pādena nirmitaṃ cakraṃ jalaṃdhara mahāmbhasi |
balavānyadi coddharttuṃ tiṣṭha yoddhuṃ na cānyathā || 28 ||
[Analyze grammar]

sanatkumāra uvāca |
tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ |
pradahanniva cakṣurbhyāṃ prāhālokya sa śaṃkaram || 29 ||
[Analyze grammar]

jalaṃdhara uvāca |
rekhāmuddhṛtya hatvā ca sagaṇaṃ tvāṃ hi śaṃkara |
hatvā lokānsuraissārddhaṃ svabhāgaṃ garuḍo yathā || 30 ||
[Analyze grammar]

haṃtuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam |
ko maheśvara madbāṇairabhedyo bhuvanatraye |
bālabhāvena bhagavāṃtapasaiva vinirjitaḥ |
brahmā baliṣṭhaḥ sthāne me munibhissurapuṃgavaiḥ || 32 ||
[Analyze grammar]

dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram |
tapasā kiṃ tvayā rudra nirjito bhagavānapi || 33 ||
[Analyze grammar]

indrāgniyamavitteśavāyuvārīśvarādayaḥ |
na sehire yathā nāgā gaṃdhaṃ pakṣipateriva || 34 ||
[Analyze grammar]

na labdhaṃ divi bhūmau ca vāhanaṃ mama śaṃkara |
samastānparvatānprāpya dharṣitāśca gaṇeśvarāḥ || 35 ||
[Analyze grammar]

girīndro mandaraḥ śrīmānnīlo merussuśobhanaḥ |
dharṣito bāhudaṇḍena kaṇḍā utsarpaṇāya me || 36 ||
[Analyze grammar]

gaṃgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau |
aroṇāṃ mama bhṛtyaiśca jayo labdho divaukasāt || 37 ||
[Analyze grammar]

vaḍavāyā mukhaṃ baddhaṃ gṛhītvā tāṃ kareṇa tu |
tatkṣaṇādeva sakalamekārṇavamabhūttadā || 38 ||
[Analyze grammar]

airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari |
saratho bhagavānindraḥ kṣiptaśca śatayojanam || 39 ||
[Analyze grammar]

garuḍo'pi mayā baddho nāgapāśena viṣṇunā |
urvaśyādyā mayānītā nāryaḥ kārāgṛhāṃtaram || 40 ||
[Analyze grammar]

māṃ na jānāsi rudra tvaṃ trailokyajayakāriṇām |
jalaṃdharaṃ mahādaityaṃ siṃdhuputraṃ mahābalam || 41 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvātha mahādevaṃ tadā vāridhinandanaḥ |
na cacāla na sasmāra nihatāndānavānyudhi || 42 ||
[Analyze grammar]

durmadenāvinītena dorbhyāmāsphoṭya dorbalāt |
tiraskṛto mahādevo vacanaiḥ kaṭukākṣaraiḥ || 43 ||
[Analyze grammar]

tacchrutvā daityavacanamamaṃgalamatīritam |
vijahāsa mahādevāḥ paramaṃ krodhamādadhe || 44 ||
[Analyze grammar]

sudarśanākhyaṃ yaccakraṃ padāṃguṣṭhavinirmitam |
jagrāha tatkare rudrastena haṃtuṃ samudyataḥ || 45 ||
[Analyze grammar]

sudarśanākhyaṃ taccakraṃ cikṣepa bhagavānharaḥ |
koṭisūryapratīkāśaṃ pralayānalasannibham || 46 ||
[Analyze grammar]

pradahadrodasī vegāttadāsādya jalaṃdharam |
jahāra tacchiro vegānmahadāyatalocanam || 47 ||
[Analyze grammar]

rathātkāyaḥ papātorvyāṃ nādayanvasudhātalam |
śiraścāpyabdhiputrasya hāhākāro mahānabhūt || 48 ||
[Analyze grammar]

dvidhā papāta taddeho hyaṃjanādririvācalaḥ |
kuliśena yathā vārāṃnidhau girivaro dvidhā || 49 ||
[Analyze grammar]

tasya raudreṇa raktena sampūrṇamabhavajjagat |
tatassamastā pṛthivī vikṛtābhūnmunīśvara || 50 ||
[Analyze grammar]

tadraktamakhilaṃ rudraniyogānmāṃsameva ca |
mahārauravamāsādya raktakuṃḍamabhūdiha || 51 ||
[Analyze grammar]

tattejo nirgataṃ dehādrudre ca layamāgamat |
vṛndādehodbhavaṃ yadvadgauryyāṃ hi vilayaṃ gatam || 52 ||
[Analyze grammar]

jalaṃdharaṃ hataṃ dṛṣṭvā devagandharvapannagāḥ |
abhavansuprasannāśca sādhu deveti cābruvan || 53 ||
[Analyze grammar]

sarve prasannatāṃ yātā devasiddhamunīśvarāḥ |
puṣpavṛṣṭiṃ prakurvāṇāstadyaśo jaguruccakaiḥ || 54 ||
[Analyze grammar]

devāṃganā mahāmodānnanṛtuḥ premavihvalāḥ |
kalasvarāḥ kalapadaṃ kinnaraissaha saṃjaguḥ || 55 ||
[Analyze grammar]

diśaḥ prasedussarvāśca hate vṛndāpatau mune |
vavuḥ puṇyāssukhasparśā vāyavastrividhā api || 56 ||
[Analyze grammar]

candramāḥ śītatāṃ yāto ravistepe sutejasā |
agnayo jajvaluśśāṃtā babhūva vikṛtaṃ nabhaḥ || 57 ||
[Analyze grammar]

evaṃ trailokyamakhilaṃ svāsthyamāpādhikaṃ mune |
hate'bdhitanaye tasminhareṇānatamūrtinā || 58 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: