Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña vada tvaṃ vadatāṃ vara |
kimakārṣīddharistatra dharmaṃ tatyāja sā katham || 1 ||
[Analyze grammar]

sanatkumāra upāca |
viṣṇurjālaṃdharaṃ gatvā daityasya puṭabhedanam |
pātivratyasya bhaṃgāya vṛndāyāścā karonmatim || 2 ||
[Analyze grammar]

vṛndāṃ sa darśayāmāsa svapnaṃ māyāvināṃ varaḥ |
svayaṃ tannagarodyānamāsthito'dbhutavigrahaḥ || 3 ||
[Analyze grammar]

atha vṛndā tadā devī tatpatnī niśi suvratā |
harermāyāprabhāvāttu dussvapnaṃ sā dadarśa ha || 4 ||
[Analyze grammar]

svapnamadhye hi sā viṣṇumāyayā pradadarśa ha |
bharttāraṃ mahiṣārūḍhaṃ tailābhyaktaṃ digaṃbaram || 5 ||
[Analyze grammar]

kṛṣṇaprasūnabhūṣāḍhyaṃ kravyādagaṇasevitam |
dakṣiṇāśāṃ gataṃ muṃḍaṃ tamasā ca vṛtaṃ tadā || 6 ||
[Analyze grammar]

svapuraṃ sāgare magnaṃ sahasaivātmanā saha |
ityādi bahudussvapnānniśāṃte sā dadarśa ha || 7 ||
[Analyze grammar]

tataḥ prabudhya sā bālā taṃ svapnaṃ svaṃ vicinvatī |
dadarśoditamādityaṃ sacchidraṃ niḥprabhaṃ muhuḥ || 8 ||
[Analyze grammar]

tadaniṣṭamidaṃ jñātvā rudaṃtī bhayavihvalā |
kutracinnāpa sā śarma gopurāṭṭālabhūmiṣu || 9 ||
[Analyze grammar]

tatassakhīdvayayutā nagarodyānamāgamat |
tatrāpi sā gatā bālā na prāpa kutracitsukham || 10 ||
[Analyze grammar]

tato jalaṃdharastrī sā nirviṇṇodvignamānasā |
vanādvanāṃtaraṃ yātā naiva vedātmanā tadā || 11 ||
[Analyze grammar]

bhramatī sā tato bālā dadarśātīva bhīṣaṇau |
rākṣasau siṃhavadanau dṛṣṭvā daśanabhāsurau || 12 ||
[Analyze grammar]

tau dṛṣṭvā vihvalātīva palāyanaparā tadā |
dadarśa tāpasaṃ śāṃtaṃ saśiṣyaṃ maunamāsthitam || 13 ||
[Analyze grammar]

tatastatkaṃṭhamāsādya nijāṃ bāhulatāṃ bhayāt |
mune māṃ rakṣa śaraṇamāgatāsmītyabhāṣata || 14 ||
[Analyze grammar]

munistāṃ vihvalāṃ dṛṣṭvā rākṣasānugatāṃ tadā |
huṃkāreṇaiva tau ghorau cakāra vimukhau drutam || 15 ||
[Analyze grammar]

taddhuṃkārabhayatrastau dṛṣṭvā tau vimukhau gatau |
vismitātīva daityendrapatnī sābhūnmune hṛdi || 16 ||
[Analyze grammar]

tatassā munināthaṃ taṃ bhayānmuktā kṛtāṃjaliḥ |
praṇamya daṃḍavadbhūmau vṛndā vacanamabravīt || 17 ||
[Analyze grammar]

vṛndovāca |
muninātha dayāsindho parapīḍānivāraka |
rakṣitāhaṃ tvayā ghorādbhayādasmātkha lodbhavāt || 18 ||
[Analyze grammar]

samarthassarvathā tvaṃ hi sarvajño'pi kṛpānidhe |
kiṃcidvijñaptumicchāmi kṛpayā tanniśāmaya || 19 ||
[Analyze grammar]

jalaṃdharo hi madbhartā rudraṃ yoddhuṃ gataḥ prabho |
sa tatrāste kathaṃ yuddhe tanme kathaya suvrata || 20 ||
[Analyze grammar]

sanatkumāra uvāca |
munistadvākyamākarṇya maunakapaṭamāsthitaḥ |
karttuṃ svārthaṃ vidhānajñaḥ kṛpayorddhvamavaikṣata || 21 ||
[Analyze grammar]

tāvatkapīśāvāyātau taṃ praṇamyāgrataḥ sthitau |
tatastadbhrūlatāsaṃjñāniyuktau gaganaṃ gatau || 22 ||
[Analyze grammar]

nītvā kṣaṇārddhamāgatya punastasyāgrataḥ sthitau |
tasyaiva kaṃ kabaṃdhaṃ ca hastāvāstāṃ munīśvara || 23 ||
[Analyze grammar]

śiraḥ kabaṃdhaṃ hastau tau dṛṣṭvābdhitanayasya sā |
papāta mūrchitā bhūmau bhartṛvyasanaduḥkhitā || 24 ||
[Analyze grammar]

|| vṛndovāca |
yaḥ purā sukhasaṃvādairvinodayasi māṃ prabho |
sa kathaṃ na vadasyadya vallabhāṃ māmanāgasam || 25 ||
[Analyze grammar]

yena devāssagaṃdharvā nirjitā viṣṇunā saha |
kathaṃ sa tāpasenādya trailokyavijayī hata || 25 ||
[Analyze grammar]

nāṃgīkṛtaṃ hi me vākyaṃ rudratattvamajānatā |
paraṃ brahma śivaśceti vadaṃtyā daityasattama || 27 ||
[Analyze grammar]

tatastvaṃ hi mayā jñātastava sevāprabhāvataḥ |
garvitena tvayā naiva kusaṃgavaśagena hi || 28 ||
[Analyze grammar]

itthaṃprabhāṣya bahudhā svadharmasthā ca tatpriyā |
vilalāpa vicitraṃ sā hṛdayena vidūyatā || 29 ||
[Analyze grammar]

tatassā dhairyamālaṃbya duḥkhocchravā sānvimuṃcatī |
uvāca munivaryaṃ taṃ supraṇamya kṛtāṃjaliḥ || 30 ||
[Analyze grammar]

vṛndovāca |
kṛpānidhe muniśreṣṭha paropakaraṇādara |
mayi kṛtvā kṛpāṃ sādho jīvayainaṃ mama prabhum || 31 ||
[Analyze grammar]

yattvamasya punaśśakto jīvanāya mato mama |
atassaṃjīvayainaṃ me prāṇanāthaṃ munīśvara || 32 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā daityapatnī sā pativratyaparāyaṇāḥ |
pādayoḥ patitā tasya duḥkhaśvāsān vimuñcatī || 33 ||
[Analyze grammar]

muniruvāca |
nāyaṃ jīvayituṃ śakto rudreṇa nihato yudhi |
rudreṇa nihatā yuddhe na jīvanti kadācana || 34 ||
[Analyze grammar]

tathāpi kṛpayāviṣṭa enaṃ saṃjīvayāmyaham |
rakṣyāśśaraṇagāśceti jānandharmaṃ sanātanam || 35 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityuktvā sa munistasyā jīvayitvā patiṃ mune |
aṃtardadhe tato viṣṇussarvamāyāvināṃ varaḥ || 36 ||
[Analyze grammar]

drutaṃ sa jīvitastenotthitaḥ sāgaranandanaḥ |
vṛndāmāliṃgya tadvaktraṃ cucuṃba prītamānasaḥ || 37 ||
[Analyze grammar]

atha vṛndāpi bhartāraṃ dṛṣṭvā harṣitamānasā |
jahau śokaṃ ca nikhilaṃ svapnavaddhṛdyamanyata || 38 ||
[Analyze grammar]

atha prasannahṛdayā sā hi saṃjātahṛcchayā |
reme tadvanamadhyasthā tadyuktā bahuvāsarān || 39 ||
[Analyze grammar]

kadācitsuratasyāṃte dṛṣṭvā viṣṇuṃ tameva hi |
nirbhartsya krodhasaṃyuktā vṛndā vacanamabravīt || 40 ||
[Analyze grammar]

vṛndovāca |
dhik tadevaṃ hare śīlaṃ paradārābhigāminaḥ |
jñāto'si tvaṃ mayā samyaṅmāyī pratyakṣatāpasaḥ || 41 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā krodhamāpannā darśayaṃtī svatejasam |
śaśāpa keśavaṃ vyāsa pātivratyaratā ca sā || 42 ||
[Analyze grammar]

re mahādhama daityāre paradharmavidūṣaka |
gṛhṇīṣva śaṭha maddattaṃ śāpaṃ sarvaviṣolbaṇam || 43 ||
[Analyze grammar]

yau tvayā māyayā khyātau svakīyau darśitau mama |
tāveva rākṣasau bhūtvā bhāryāṃ tava hariṣyataḥ || 44 ||
[Analyze grammar]

tvaṃ cāpi bhāryāduḥkhārto vane kapisahāyavān |
bhrama sarpeśvareṇāyaṃ yaste śiṣyatvamāgataḥ || 45 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā sā tadā vṛndā praviśaddhavyavāhanam |
viṣṇunā vāryamāṇāpi tasmitāsaktacetasā || 46 ||
[Analyze grammar]

tasminnavasare devā brahmādyā nikhilā mune |
āgatā khe samaṃ dāraiḥ sadgatiṃ vai didṛkṣavaḥ || 47 ||
[Analyze grammar]

atha daityendrapatnyāstu tajjyotiḥ paramaṃ mahat |
paśyatāṃ sarvadevānāmalokamagamaddrutam || 48 ||
[Analyze grammar]

śivātanau vilīnaṃ tadvṛndātejo babhūva ha |
āsījjayajayārāvaḥ khasthitāmara paṃktiṣu || 49 ||
[Analyze grammar]

evaṃ vṛndā mahārājñī kālanemisutottamā |
pātivratyaprabhāvācca muktiṃ prāpa parāṃ mune || 50 ||
[Analyze grammar]

tato haristāmanusaṃsmanmuhurvṛndācitābhasmarajovaguṃṭhitaḥ |
tatraiva tasthau surasiddhasaṃghakaiḥ prabodhyamānopi yayau na śāṃtim || 51 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne vṛndāpativratabhaṃgadehatyāgavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: