Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
atha vīragaṇai rudro raudrarūpo mahāprabhuḥ |
abhyagādvṛṣabhārūḍhassaṃgrāmaṃ prahasanniva || 1 ||
[Analyze grammar]

rudramāyāṃtamālokya siṃhanādairgaṇāḥ punaḥ |
nivṛttāḥ saṃgare raudrā ye hi pūrvaṃ parājitāḥ || 2 ||
[Analyze grammar]

vīra śabdaṃ ca kurvantaste'pyanye śāṃkarā gaṇāḥ |
sotsavāssāyudhā daityānnijaghnuśśaravṛṣṭibhiḥ || 3 ||
[Analyze grammar]

daityā hi bhīṣaṇaṃ rudraṃ sarve dṛṣṭvā vidudruvuḥ |
śāṃkaraṃ puruṣaṃ dṛṣṭvā pātakānīva tadbhayāt || 4 ||
[Analyze grammar]

atho jalaṃdharo daityānnivṛttānprekṣya saṃgare |
abhyadhāvatsa caṃḍīśaṃ muṃcanbāṇānsahasraśaḥ || 5 ||
[Analyze grammar]

niśuṃbhaśuṃbhapramukhā daityendrāśca sahasraśaḥ |
abhijagmuśśivaṃ vegādroṣātsaṃdaṣṭadacchadāḥ || 6 ||
[Analyze grammar]

kālanemistathā vīraḥ khaḍgaromā balāhakaḥ |
ghasmaraśca pracaṃḍaścāpare cāpi śivaṃ yayuḥ || 7 ||
[Analyze grammar]

bāṇaissaṃchādayāmāsurdrutaṃ rudragaṇāṃśca te |
aṃgāni cicchidurvīrāḥ śuṃbhādyā nikhilā mune || 8 ||
[Analyze grammar]

bāṇāṃdhakārasaṃchannaṃ dṛṣṭvā gaṇabalaṃ haraḥ |
tadbāṇajālamācchidya bāṇairāvavṛte nabhaḥ || 9 ||
[Analyze grammar]

daityāṃśca bāṇavātyābhiḥ pīḍitānakarottadā |
pracaṃḍabāṇajāloghairapātayata bhūtale || 10 ||
[Analyze grammar]

khaḍgaromaśiraḥ kāyāttathā paraśunācchinat |
balāhakasya ca śiraḥ khaṭvāṃgenākaroddvidhā || 11 ||
[Analyze grammar]

sa baddhvā ghasmaraṃ daityaṃ pāśenābhyahanadbhuvi |
mahāvīra pracaṃḍaṃ ca cakartta viśikhena ha || 12 ||
[Analyze grammar]

vṛṣabheṇa hatāḥ kecitkecidbāṇairnipātitā |
na śekurasurāḥ sthātuṃ gajā siṃhārditā iva || 13 ||
[Analyze grammar]

tataḥ krodhaparītātmā daityāndhikkṛtavānraṇe |
śuṃbhādikānmahādaityaḥ prahasanprāha dhairyavān || 14 ||
[Analyze grammar]

jalaṃdhara uvāca |
kiṃ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ |
na hi bhītavadhaḥ ślāghyaḥ svargadaḥ śūramāninām || 15 ||
[Analyze grammar]

yadi vaḥ pradhane śradā sāro vā kṣullakā hṛdi |
agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā || 16 ||
[Analyze grammar]

raṇe mṛtyurvaraścāsti sarvakāmaphalapradaḥ |
yaśaḥprado viśeṣeṇa mokṣado'pi prakīrttitaḥ || 17 ||
[Analyze grammar]

sūryasya maṃḍalaṃ bhittvā yāyādvai paramaṃ padam |
parivrāṭ paramajñānī raṇe yatsaṃmukhe hataḥ || 18 ||
[Analyze grammar]

mṛtyorbhayaṃ na kartavyaṃ kadācitkutracidbudhaiḥ |
anirvāryo yato hyeṣa upāyairnikhilairapi || 19 ||
[Analyze grammar]

mṛtyurjanmavatāṃ vīrā dehena saha jāyate |
adya vābdaśatāt vā mṛtyurvai prāṇināṃ dhruvaḥ || 20 ||
[Analyze grammar]

tanmṛtyubhayamutsārya yudhyadhvaṃ samare mudā |
sarvathā paramānanda ihāmutrāpyasaṃśayaḥ || 21 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā bodhayāmāsa svavīrānbahuśassa hi |
dhairyaṃ dadhurna te bhītā palāyaṃta raṇāddrutam || 22 ||
[Analyze grammar]

atha dṛṣṭvā svasainyaṃ tatpalāyanaparāyaṇam |
cukrodhāti mahāvīrassiṃdhuputro jalaṃdharaḥ || 23 ||
[Analyze grammar]

tataḥ krodhaparītātmā krodhādrudraṃ jalaṃdharaḥ |
āhvāpayāmāsa raṇe tīvrāśanisamasvanaḥ || 24 ||
[Analyze grammar]

|| jalaṃdhara uvāca |
yuddhyasvādya mayā sārddhaṃ kimebhirnihataistava |
yacca kiñcidbalaṃ te'sti taddarśaya jaṭādhara || 25 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā bāṇa saptatyā jaghāna vṛṣabhadhvajam |
jalaṃdharo mahādaityaśśaṃbhumakliṣṭakāriṇam || 26 ||
[Analyze grammar]

tānaprāptānmahādevo jalaṃdharaśarāndrutam |
nijairhi niśitairbāṇaiściccheda prahasanniva || 27 ||
[Analyze grammar]

tato hayāndhvajaṃ chatraṃ dhanuściccheda saptabhiḥ |
jalaṃdharasya daityasya na taccitraṃ hare mune || 28 ||
[Analyze grammar]

sa cchinnadhanvā virathaḥ pāthodhitanayo'suraḥ |
abhyadhāvacchivaṃ kruddho gadāmudyamya vegavān || 29 ||
[Analyze grammar]

prabhurgadāṃ ca tatkṣiptāṃ sahasaiva maheśvaraḥ |
pārāśaryaṃ mahālīlo drutaṃ bāṇairdvidhākarot || 30 ||
[Analyze grammar]

tathāpi muṣṭimudyamya mahākruddho mahāsuraḥ |
abhyudyayau mahāvegāddrutaṃ taṃ tajjighāṃsayā || 31 ||
[Analyze grammar]

tāvadeveśvareṇāśu bāṇoghaissa jalaṃdharaḥ |
akliṣṭakarmakāreṇa krośamātramapākṛtaḥ || 32 ||
[Analyze grammar]

tato jalaṃdharo daityo rudraṃ matvā balādhikam |
sasarja māyāṃ gāṃdharvīmadbhutāṃ rudramohinīm || 33 ||
[Analyze grammar]

tasya māyāprabhāvāttu gaṃdharvāpsarasāṃ gaṇāḥ |
āvirbhūtā aneke ca rudramohanahetave || 34 ||
[Analyze grammar]

tato jaguśca nanṛturgaṃdharvāpsarasāṃ gaṇāḥ |
tālaveṇumṛdaṃgāṃśca vādayantisma cāpare || 35 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ gaṇai rudro vimohitaḥ |
patitānyapi śastrāṇi karebhyo na viveda saḥ || 36 ||
[Analyze grammar]

ekāgrībhūtamālokya rudraṃ daityo jalaṃdharaḥ |
kāmatassa jagāmāśu yatra gaurī sthitā'bhavat || 37 ||
[Analyze grammar]

yuddhe śuṃbhaniśuṃbhākhyau sthāpayitvā mahābalau |
daśadordaṇḍapaṃcāsyastrinetraśca jaṭādharaḥ || 38 ||
[Analyze grammar]

mahāvṛṣabhamārūḍhassarvathā rudrasaṃnibhaḥ |
āsuryyā māyayā vyāsa sa babhūva jalaṃdharaḥ || 39 ||
[Analyze grammar]

atha rudraṃ samāyātamālokya bhavavallabhā |
abhyāyayau sakhīmadhyāttaddarśanapathe'bhavat || 40 ||
[Analyze grammar]

yāvaddadarśa cārvaṃgī pārvatīṃ danujeśvaraḥ |
tāvatsa vīryaṃ mumuce jaḍāṃgaścābhavattadā || 41 ||
[Analyze grammar]

atha jñātvā tadā gaurī dānavaṃ bhayavihvalā |
jagāmāṃtarhitā vegātsā tadottaramānasam || 42 ||
[Analyze grammar]

tāmadṛśya tato daityaḥ kṣaṇādvidyullatāmiva |
javenāgātpunaryoddhuṃ yatra devo maheśvaraḥ || 43 ||
[Analyze grammar]

pārvatyapi mahāviṣṇuṃ sasmāra manasā tadā |
tāvaddadarśa taṃ devaṃ sopaviṣṭaṃ samīpagam || 44 ||
[Analyze grammar]

taṃ dṛṣṭvā pārvatī viṣṇuṃ jaganmātā śivapriyā |
prasannamanasovāca praṇamaṃtaṃ kṛtāṃjalim || 45 ||
[Analyze grammar]

pārvatyuvāca |
viṣṇo jalaṃdharo daityaḥ kṛtavānparamādbhutam |
tatkiṃ na viditaṃ te'sti ceṣṭitaṃ tasya durmateḥ || 46 ||
[Analyze grammar]

tacchrutvā jagadambāyā vacanaṃ garuḍadhvajaḥ |
pratyuvāca śivāṃ natvā sāṃjalirnamrakaṃdharaḥ || 47 ||
[Analyze grammar]

|| śrībhagavānuvāca |
bhavatyāḥ kṛpayā devi tadvṛttaṃ viditaṃ mayā |
yadājñāpaya māṃ mātastatkuryyāṃ tvadanujñayā || 48 ||
[Analyze grammar]

sanatkumāra ucāca |
tacchrutvā viṣṇuvacanṃ punarapyāha pārvatī |
hṛṣīkeśaṃ jaganmātā dharmanītiṃ suśikṣayan || 49 ||
[Analyze grammar]

pārvatyuvāca |
tenaiva darśitaḥ panthā budhyasva tvaṃ tathaiva hi |
tatstrīpātivrataṃ dharmaṃ bhraṣṭaṃ kuru madājñayā || 50 ||
[Analyze grammar]

nānyathā sa mahādaityo bhavedvadhyo rameśvara |
pātivratasamo nānyo dharmo'sti pṛthivītale || 51 ||
[Analyze grammar]

sanatkumāra uvāca |
ityanujñāṃ samākarṇya śirasādhāya tāṃ hariḥ |
chala karttuṃ jagāmāśu punarjālaṃdharaṃ puram || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃpañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne jalaṃdharayuddhavarṇanaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: