Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
te gaṇādhipatīndṛṣṭvā nandībhamukhaṣaṇmukhān |
amarṣādabhyadhāvaṃta dvaṃdvayuddhāya dānavāḥ || 1 ||
[Analyze grammar]

nandinaṃ kālanemiśca śuṃbho laṃbodaraṃ tathā |
niśuṃbhaḥ ṣaṇmukhaṃ devamabhyadhāvata śaṃkitaḥ || 2 ||
[Analyze grammar]

niśuṃbhaḥ kārtikeyasya mayūraṃ paṃcabhiśśaraiḥ |
hṛdi vivyādha vegena mūrchitassa papāta ha || 3 ||
[Analyze grammar]

tataḥ śaktidharaḥ kruddho bāṇaiḥ paṃcabhireva ca |
vivyādha syaṃdane tasya hayānyantārameva ca || 4 ||
[Analyze grammar]

śareṇānyena tīkṣṇena niśuṃbhaṃ devavairiṇam |
jaghāna tarasā vīro jagarja raṇadurmadaḥ || 5 ||
[Analyze grammar]

asuro'pi niśuṃbhākhyo mahāvīro'tivīryavān |
jaghāna kārtikeyaṃ taṃ garjaṃtaṃ sveṣuṇā raṇe || 6 ||
[Analyze grammar]

tataśśaktiṃ kārtikeyo yāvajagrāha roṣataḥ |
tāvanniśuṃbho vegena svaśaktyā tamapātayat || 7 ||
[Analyze grammar]

evaṃ babhūva tatraiva kārtikeyaniśuṃbhayoḥ |
āhavo hi mahānvyāsa vīraśabdaṃ pragarjatoḥ || 8 ||
[Analyze grammar]

tato nandīśvaro bāṇaiḥ kālanemimavidhyata |
saptabhiśca hayānketuṃ rathaṃ sārathimācchinat || 9 ||
[Analyze grammar]

kālanemiśca saṃkuddho dhanuściccheda naṃdinaḥ |
svaśarāsananirmuktairmahātīkṣṇaiśśilīmukhaiḥ || 10 ||
[Analyze grammar]

atha nandīśvaro vīraḥ kālanemiṃ mahāsuram |
tamapāsya ca śūlena vakṣasyabhyahanaddṛḍham || 11 ||
[Analyze grammar]

sa śūlabhinnahṛdayo hatāśvo hatasārathiḥ |
adreḥ śikharamutpāṭya nandinaṃ samatāḍayat || 12 ||
[Analyze grammar]

atha śuṃbho gaṇeśaśca rathamūṣaka vāhanau |
yudhyamānau śaravrātaiḥ parasparamavidhyatām || 13 ||
[Analyze grammar]

gaṇeśastu tadā śuṃbhaṃ hṛdi vivyādha patriṇā |
sārathiṃ ca tribhirbāṇaiḥ pātayāmāsa bhūtale || 14 ||
[Analyze grammar]

tato'tikruddhaśśuṃbho'pi bāṇadṛṣṭyā gaṇādhipam |
mūṣakaṃ ca tribhirviddhvā nanāda jaladasvanaḥ || 15 ||
[Analyze grammar]

mūṣakaśśarabhinnāṅgaścacāla dṛḍhavedanaḥ |
lambodaraśca patitaḥ padātirabhavatsa hi || 16 ||
[Analyze grammar]

tato lambodaraśśuṃbhaṃ hatvā paraśunā hṛdi |
apātayattadā bhūmau mūṣakaṃ cāruroha saḥ || 17 ||
[Analyze grammar]

samarāyodyataścābhūtpunargajamukho vibhuḥ |
prahasya jaghnatuḥ krodhāttotreṇaiva mahādvipam || 18 ||
[Analyze grammar]

kālanemirniśuṃbhaśca hyubhau laṃbodaraṃ śaraiḥ |
yugapaccakhnatuḥ krodhādāśīviṣasamairdrutam || 19 ||
[Analyze grammar]

taṃ pīḍyamānamālokya vīrabhadro mahābalaḥ |
abhyadhāvata vegena koṭibhūtayutastathā || 20 ||
[Analyze grammar]

kūṣmāṃḍā bhairavāścāpi vetālā yoginīgaṇāḥ |
piśācā ḍākinīsaṃghā gaṇāścāpi samaṃ yayuḥ || 21 ||
[Analyze grammar]

tataḥ kilakilā śabdaissiṃhanādaiśsaghargharaiḥ |
vināditā ḍamarukaiḥ pṛthivī samakaṃpata || 22 ||
[Analyze grammar]

tato bhūtāḥ pradhāvaṃto bhakṣayaṃti sma dānavān |
utpatya pātayaṃti sma nanṛtuśca raṇāṃgaṇe || 23 ||
[Analyze grammar]

etasminnaṃtare vyāsābhūtāṃ nandīguhaśca tau |
utthitāvāptasaṃjñau hi jagarjaturalaṃ raṇe || 24 ||
[Analyze grammar]

sa nandī kārtikeyaśca samāyātau tvarānvitau |
jaghnatuśca raṇe daityānniraṃtaraśaravrajaiḥ |
chinnairbhinnairhatairdaityaiḥ patitairbhakṣitaistathā |
vyākulā sābhavatsenā viṣaṇṇavadanā tadā || 26 ||
[Analyze grammar]

evaṃ nandī kārtikeyo vikaṭaśca pratāpavān |
vīrabhadro gaṇāścānye jagarjussamare'dhikam || 27 ||
[Analyze grammar]

niśuṃbhaśuṃbhau senānyau sindhuputrasya tau tathā |
kālanemirmahādaityo'surāścānye parājitāḥ || 28 ||
[Analyze grammar]

pravidhvastāṃ tatassenāṃ dṛṣṭvā sāgaranandanaḥ |
rathenātipatākena gaṇānabhiyayau balī || 29 ||
[Analyze grammar]

tataḥ parājitā daityā apyabhūvanmahotsavāḥ |
jagarjuradhikaṃ vyāsa samarāyodyatāstadā || 30 ||
[Analyze grammar]

sarve rudragaṇāścāpi jagarjurjayaśālinaḥ |
nandikārtikadaṃtyāsyavīrabhadrādikā mune || 31 ||
[Analyze grammar]

hastyaśvarathasaṃhrādaśśaṃkhabherīravastathā |
abhavatsiṃhanādaśca senayorubhayostathā || 32 ||
[Analyze grammar]

jalaṃdharaśaravrātairnīhārapaṭalairiva |
dyāvāpṛthivyorācchannamaṃtaraṃ samapadyata || 33 ||
[Analyze grammar]

śailādiṃ paṃcabhirviddhvā gaṇeśaṃ paṃcabhiśśaraiḥ |
vīrabhadraṃ ca viṃśatyā nanāda jaladasvanaḥ || 34 ||
[Analyze grammar]

kārtikeyastato daityaṃ śaktyā vivyādha satvaram |
jalaṃdharaṃ mahāvīro rudraputro nanāda ca || 35 ||
[Analyze grammar]

sa pūrṇanayano daityaḥ śaktinirbhinnadehakaḥ |
papāta bhūmau tvaritamudatiṣṭhanmahābalaḥ || 36 ||
[Analyze grammar]

tataḥ krodhaparītātmā kārtikeyaṃ jalaṃdharaḥ |
gadayā tāḍayāmāsa hṛdaye daityapuṃgavaḥ || 37 ||
[Analyze grammar]

gadāprabhāvaṃ saphalaṃ darśayanśaṃkarātmajaḥ |
vidhidattavarādvyāsa sa tūrṇaṃ bhūtale'patat || 38 ||
[Analyze grammar]

tathaiva naṃdī hyapatadbhūtale gadayā hataḥ |
mahāvīro'pi ripuhā kiṃcidvyākulamānasaḥ || 39 ||
[Analyze grammar]

tato gaṇeśvaraḥ kruddhassmṛtvā śivapadāmbujam |
saṃprāpyātibalo daitya gadāṃ paraśunācchinat || 40 ||
[Analyze grammar]

vīrabhadrastribhirbāṇairhṛdi vivyādha dānavam |
saptabhiśca hayānketuṃ dhanuśchatraṃ ca cicchide || 41 ||
[Analyze grammar]

tato'tikruddho daityendraśśaktimudyamya dāruṇām |
gaṇeśaṃ pātayāmāsa rathamanyaṃ samāruhat || 42 ||
[Analyze grammar]

abhyagādatha vegena sa daityendro mahābalaḥ |
vigaṇayya hṛdā taṃ vai vīrabhadraṃ ruṣānvitaḥ || 43 ||
[Analyze grammar]

vīrabhadraṃ jaghānāśu tīkṣṇenāśīviṣeṇa tam |
nanāda ca mahāvīro daityarājo jalaṃdharaḥ || 44 ||
[Analyze grammar]

vīrabhadro'pi saṃkuddhassitadhāreṇa ceṣuṇā |
ciccheda taccharaṃ caiva vivyādha maheṣuṇā || 45 ||
[Analyze grammar]

tatastau sūryasaṃkāśau yuyudhāte parasparam |
nānāśastraistathāstraiśca ciraṃ vīravarottamau || 46 ||
[Analyze grammar]

vīrabhadrastatastasya hayānbāṇairapātayat |
dhanuściccheda rathinaḥ patākāṃ cāpi vegataḥ || 47 ||
[Analyze grammar]

atho sa daityarājo hi pupluve parighāyudhaḥ |
vīrabhadropakaṭhaṃ sa drutamāpa mahābalaḥ || 48 ||
[Analyze grammar]

parighenātimahatā vīrabhadraṃ jaghāna ha |
sabalo'bdhitanayo mūrdhni vīro jagarja ca || 49 ||
[Analyze grammar]

parighenātimahatā bhinnamūrddhā gaṇādhipaḥ |
vīrabhadraḥ papātorvyāṃ mumoca rudhiraṃ bahu || 50 ||
[Analyze grammar]

patitaṃ vīrabhadraṃ tu dṛṣṭvā rudragaṇā bhayāt |
apāgacchanraṇaṃ hitvā krośamānā maheśvaram || 51 ||
[Analyze grammar]

atha kolāhalaṃ śrutvā gaṇānāṃ candraśekharaḥ |
nijapārśvasthitān vīrānapṛcchadgaṇasattamān || 52 ||
[Analyze grammar]

śaṃkara uvāca |
kimarthaṃ madgaṇānāṃ hi mahākolāhalo'bhavat |
vicāryatāṃ mahāvīrāśśāṃtiḥ kāryā mayā dhruvam || 53 ||
[Analyze grammar]

yāvatsa deveśo gaṇānpapraccha sādaram |
tāvadgaṇavarāste hi samāyātāḥ prabhuṃ prati || 54 ||
[Analyze grammar]

tāndṛṣṭvā vikalānrudraḥ papraccha iti kuśalaṃ prabhuḥ |
yathāvatte gaṇā vṛttaṃ samācakhyuśca vistarāt || 55 ||
[Analyze grammar]

tacchrutvā bhagavānudro mahālīlākaraḥ prabhuḥ |
abhayaṃ dattavāṃstebhyo mahotsāhaṃ pravarddhayan || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃdharopākhyāne viśe ṣayuddhavarṇanaṃ nāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: